Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
adha sāmbo mahātejā dṛṣṭvā cakraṃ pituḥ kare |
jvālāmālākarālaṃ tu mahatā tejasānvitam || 1 ||
[Analyze grammar]

papraccha pitaraṃ sāmbo bhaktyā śraddhāsamanvitaḥ |
kutastāta tvayā prāptaṃ cakramādityasannibham || 2 ||
[Analyze grammar]

kimarthaṃ vahate deva divyamāyudhamuttamam |
etadākhyāhi me sarvaṃ śrotukāmasya1 kautukāt || 3 ||
[Analyze grammar]

vāsudeva uvāca |
sādhusādhu2 mahābāho sādhu pṛṣṭosmya'haṃ tvayā |
śṛṇuṣvaikamanāḥ putra cakrasya vidhinirṇayam || 4 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ tu bhānumārādhya śraddhayā |
prāptaṃ cakraṃ mayā tasmādbhāskarāllokapūjitāt || 5 ||
[Analyze grammar]

nabhogaḥ pañcakārūḍhaḥ sthitaḥ sākṣāddivākaraḥ |
grahāḥ somādayo yasya saṃsthitā nābhimaṇḍale || 6 ||
[Analyze grammar]

ādityā dvādaśa samā areṣu kramaśastathā |
proktaṃ pathiṣu tattvāni pṛthivyādīni yāni vai || 7 ||
[Analyze grammar]

etaistattvaiḥ parivyāptaṃ cakraṃ kālātmakaṃ param |
saṃkṣepātte mayākhyātaṃ dattaṃ cakramivāparam || 8 ||
[Analyze grammar]

sāmba uvāca |
kathaṃ kālamayaṃ deva cakraṃ kamalamucyate |
idaṃ tāvanmamācakṣva jñātumicchāmi tattvataḥ || 9 ||
[Analyze grammar]

vāsudeva uvāca |
kamalaṃ hyṛtubhiḥ ṣaḍbhiḥ ṣaṭdalaṃ cākṣayāśritam |
puruṣādhiṣṭhitaṃ taddhi tatra sāṅgo raviḥ sthitaḥ || 10 ||
[Analyze grammar]

yacca kālatrayaṃ loke tannābhitrayamucyate |
māsā arā mahābāho pakṣāśca pradhayaḥ smṛtāḥ || 11 ||
[Analyze grammar]

nemī caiva pare prokte ayane dakṣiṇottare |
pathinābhiṣu yoge ca yogākhyāstapanādibhiḥ || 12 ||
[Analyze grammar]

nakṣatrāṇi grahāścaiva sadā cātra sthitāḥ smṛtāḥ |
etairvyāptamidaṃ cakraṃ sthūlasūkṣmaprabhedataḥ || 13 ||
[Analyze grammar]

atroddiṣṭeṣu kāleṣu ye noddiṣṭā mayā tava |
yugādikalpaparyantāste'pi cātra sthitāḥ kramāt || 14 ||
[Analyze grammar]

yatte kālātmakaṃ cakramidaṃ saṃkṣepato mayā |
kathitaṃ tadviniṣkrāntaṃ pradīptātsūryamaṇḍalāt || 15 ||
[Analyze grammar]

asurāṇāṃ vadhāyedaṃ mayā labdhaṃ divākarāt |
ārādhya tapasā sūryaṃ purā kalpe jagadgurum |
ataḥ sampūjyayāmyenaṃ grahaistattvairvṛtaṃ sadā || 16 ||
[Analyze grammar]

arkaṃ bhakto hi cakrasthaṃ yaḥ pūjayati bhaktimān |
tejasā ravisaṃkāśaḥ puṣpottarapuraṃ vrajet || 17 ||
[Analyze grammar]

tasmāttaṃ matkulānandaṃ mitraṃ sampūjayāmyaham |
grahaistattvairvṛtaṃ bhaktyā svamantraiḥ satataṃ vibhum || 18 ||
[Analyze grammar]

saptamyāṃ cakramālikhya ye yajanti divākaram |
raktacandanapūrṇena kuṃkumena sugaṃdhinā || 19 ||
[Analyze grammar]

piṣṭagandhādibhirvāpi raktavarṇakamiśrakaiḥ |
raktaiśca kamalaiḥ śuddhaiḥ karavīraiḥ sugandhibhiḥ || 20 ||
[Analyze grammar]

anyairvā kusumairvanyaiḥ pratyagrairjantuvarjitaiḥ |
aparyuṣitaniśchidraiḥ śubhadhanyairdalairapi || 21 ||
[Analyze grammar]

phalaiḥ pakvairoṣadhibhistathā dūrvāṅkuraiḥ kuśaiḥ |
dhūpaiśca vividhairgandhaistathā vastraiśca bhūṣaṇaiḥ || 22 ||
[Analyze grammar]

bhakṣyairbhojyaiśca peyaiśca coṣyairlehyaiśca śaktitaḥ |
vitānaśobhāsikataiḥ palāśairupaśobhitaiḥ || 23 ||
[Analyze grammar]

chatracāmaraghaṇṭābhirbhūṣaṇairdarpaṇādibhiḥ |
nṛtyavāditragītaiśca vedaiḥ puṇyakathāsvanaiḥ || 24 ||
[Analyze grammar]

sarvatra jayaghoṣaiśca sampūrṇe pūjayanti ye |
sampūrṇānvividhānkāmānnirvighnānprāpnuvanti te || 25 ||
[Analyze grammar]

svacakraṃ cāpi nirvighnaṃ vṛddhimāyāti suvrata |
hanyate paracakraṃ ca yatredaṃ pūjyate sakṛt || 26 ||
[Analyze grammar]

saṅkrāntau grahaṇe cāpi likhitvā yo japedidam |
bhavanti niyatāḥ sāmba tasya sānugrahā grahāḥ || 27 ||
[Analyze grammar]

sarvarogavihīnastu sarvaduḥkhavivarjitaḥ |
ciraṃ jīvati dharmātmā sarvaiśvaryasamanvitaḥ || 28 ||
[Analyze grammar]

eṣa vai kathito vatsa cakrayogo mayā tava |
arkasya sarvayajñānāṃ śreṣṭhaṃ siddhiprado bhṛśam || 29 ||
[Analyze grammar]

puṇyo dharmastathā puṣṭyaḥ śatrughnaśca viśeṣataḥ |
śveto rakto'tha pītaśca kṛṣṇaścāpi vibhāgaśaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 148

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: