Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

nārada uvāca |
ataḥ paraṃ pravakṣyāmi snānakarmavidhiṃ tava |
snāpakastu mahāprājño brāhmaṇo vedapāragaḥ || 1 ||
[Analyze grammar]

abhijñaḥ sauraśāstrāṇāmaruṇo yadusattama || 1 ||
[Analyze grammar]

bhojako bhojakaiścānyairbrāhmaṇaiśca tathā vṛtaḥ || 2 ||
[Analyze grammar]

diśābhāge maṇḍalasya īśāne vai yathākramam |
hastamātrapramāṇaṃ tu bhadrapīṭhaṃ tu vinyaset || 3 ||
[Analyze grammar]

hastinā śakaṭenāpi bhaktyā brahmarathena ca |
maṃgalairbrahmaghoṣaiśca devaṃ prāsādamānayet || 4 ||
[Analyze grammar]

bhadrapīṭhaṃ samādāya bhadraṃ karṇeti mantrataḥ |
sūtradhārastathā proktaḥ śuklāmbaradharaḥ śuciḥ || 5 ||
[Analyze grammar]

snāpayetkalaśaṃ gṛhya devadevaṃ vibhāvasum |
sāmudraṃ toyamāhṛtya jāhnavaṃ yāmunaṃ tathā || 6 ||
[Analyze grammar]

sārasvataṃ jalaṃ puṇyaṃ cāndrabhāgaṃ sasaindhavam |
puṣkarasya jalaṃ śreṣṭhaṃ giriprasravaṇodakam || 7 ||
[Analyze grammar]

anyadvāpi śuci toyaṃ nadīnadataḍāgajam |
yathāśaktyā upāhṛtya kalaśaiḥ kāñcanādibhiḥ || 8 ||
[Analyze grammar]

bhojakāścāṣṭabhiḥ sūryaṃ kalaśaiḥ snāpayanti vai |
tatastu maṇiratnāni sarvabījauṣadhīstathā || 9 ||
[Analyze grammar]

sugandhīni ca mālyāni sthalajānyambujāni ca |
candanāni ca mukhyāni gandhāśca vividhāstathā || 10 ||
[Analyze grammar]

brāhmī suvarcalā mustā viṣṇukrāntā śatāvarī |
dūrvā ca śibipuṣpī ca priyaṅgū rajanī vacā || 11 ||
[Analyze grammar]

sambhṛtyaitāṃstu sambhārānsnānakarmavibhāgavit |
balāśvatthaśirīṣāṇāṃ pallavaiḥ kuśasaṃyutaiḥ || 12 ||
[Analyze grammar]

kalaśopari vinyasya dadyādarghyaṃ raveḥ sadā |
kāñcanai rājataistāmrairmṛṇmayaiḥ kalaśaistathā || 13 ||
[Analyze grammar]

sākṣataiḥ sahiraṇyaiśca sarvauṣadhisamanvitaiḥ |
gāyatryā paripūtaistu ṣoḍaśaiḥ snāpayedravim || 14 ||
[Analyze grammar]

kuśottarāṃ1 tataḥ kṛtvā vediṃ pakveṣṭakāmayīm |
tasyāṃ vedyāṃ samāropya paridhāpya ca vāsasī || 15 ||
[Analyze grammar]

pratimāmabhiṣiñcecca sopavāsaḥ prayatnataḥ |
mūrdhni sarvauṣadhīḥ kṛtvā tathaivāmalakāni ca || 16 ||
[Analyze grammar]

mantreṇa mṛttikāṃ cāpi mantrataśca jalaṃ tathā |
tvaṃ devī vanditā devaiḥ sakalairdaityadānavaiḥ || 17 ||
[Analyze grammar]

tena saṃsthāpitā mūrdhni mayā devasya śuddhaye |
ādistvaṃ sarvabhūtānāṃ devatānāṃ ca sarvathā || 18 ||
[Analyze grammar]

rasānāṃ pataye tubhyamāhvānaṃ ca kṛtaṃ mayā |
itthaṃ paurāṇikairmaṃtraivaidikaiśca viśeṣataḥ || 19 ||
[Analyze grammar]

kāryaṃ hi vāruṇaṃ snānaṃ devasya yadunaṃdana |
itthamuccārayedvācaṃ kuryātsnānaṃ vicakṣaṇaḥ || 20 ||
[Analyze grammar]

devāstvāmabhiṣiñcantu brahmaviṣṇuśivādayaḥ |
vyomagaṅgā ca pūrṇena dvitīyakalaśena tu || 21 ||
[Analyze grammar]

sārasvatasya pūrṇena kalaśena surottama |
śakrādayobhiṣiṃcantu lokapālāḥ surottamāḥ || 22 ||
[Analyze grammar]

sāgarodakapūrṇena caturthakalaśena tu |
vāriṇā paripūrṇena padmapatrasugandhinā || 23 ||
[Analyze grammar]

pañcamenābhiṣiñcantu nāgāśca kalaśena tu |
himavaddhemakūṭādyāścābhiṣiñcantu vāriṇā || 24 ||
[Analyze grammar]

nairṛtodakapūrṇena ṣaṣṭhena kalaśena tu |
sarvatīrthāmbupūrṇena padmareṇusuvāsinā || 25 ||
[Analyze grammar]

saptamenābhiṣiñcantu ṛṣayaḥ sapta ye varāḥ |
vasavaścābhiṣiñcantu kalaśenāṣṭamena vai || 26 ||
[Analyze grammar]

aṣṭamaṅgalayuktena devadeva namo'stu te |
tato vai kalaśairdivyaiḥ snānakarma samārabhet || 27 ||
[Analyze grammar]

samudraṃ gaccha yaḥ prokto mantrametamudīrayet |
hiraṇyagarbheti ca yo mantrastaṃ samudīrayet || 28 ||
[Analyze grammar]

samudrajyeṣṭheti mantreṇa kṣālayenmṛttikānvitam |
sinīvālīti mantreṇa dadyādvalmīkamṛttikām || 29 ||
[Analyze grammar]

śamyudumbaramaśvatthaṃ nyagrodhaṃ ca palāśakam |
yajñaṃ yajñeti mantreṇa dadyātpañcakaṣāyikam || 30 ||
[Analyze grammar]

pañcagavyaṃ pavitraṃ ca āharettāmrabhājane |
gāyatryā caiva gomūtraṃ gandhadvāreti gomayam || 31 ||
[Analyze grammar]

āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi |
tejo'sīti ghṛtaṃ tadvaddevasya tvā kuśodakam || 32 ||
[Analyze grammar]

evamādividhiyutaṃ pañcagavyaṃ prakīrtitam |
yā1 oṣadhīti maṃtreṇa snānamoṣadhibhiḥ kramāt || 33 ||
[Analyze grammar]

drupadābhiḥ punastasya kuryāccodvartanaṃ budhaḥ |
śiraḥ snānaṃ tato dadyānmānastokābhimantritam || 34 ||
[Analyze grammar]

viṣṇorarāṭamantreṇa dadyādgandhodakaṃ śubham |
tato nadyudbhavenaiva kṣālayecchuddhavāriṇā || 35 ||
[Analyze grammar]

jātavedasamuccārya vastrapūtena vāriṇā |
tata āvāhayeddevaṃ raktamālyāmbaraṃ śubham || 36 ||
[Analyze grammar]

ehyehi bhagavanbhāno lokānugrahakāraka |
yajñabhāgaṃ gṛhāṇārghyamarkadeva namo'stu te || 37 ||
[Analyze grammar]

hiraṇyena tu pātreṇa devāyārghyaṃ pradāpayet |
idaṃ viṣṇurvicakrame mantreṇārghyaṃ samarpayet || 38 ||
[Analyze grammar]

pārthivaiḥ prathamaṃ kalaśaiḥ snāpayedbhāskaraṃ budhaḥ |
tatastvaudumbarairvīra rājataistadanantaram || 39 ||
[Analyze grammar]

tatastu kāñcanairdevaṃ snāpayedyadunandana |
sarvatīrthajalairyuktaṃ sarvauṣadhisamanvitam || 40 ||
[Analyze grammar]

śaṅkhamādāya devasya tato mūrdhani śaṅkara |
dattvā puṣpāṇi devasya mūrdhni yatnādvicakṣaṇaḥ || 41 ||
[Analyze grammar]

toyamutkṣipya yatnena tataḥ snapanamācaret |
prathamaṃ snāpayeddevaṃ vāriṇā yadunandana || 42 ||
[Analyze grammar]

tatastu payasā rājanpāyasena tatastu vai |
ghṛtena madhunā vāpi tathā ikṣurasena ca || 43 ||
[Analyze grammar]

agniṣṭomasya yajñasya gomedhasya ca suvrata |
jyotiṣṭomasya rājendra vājapeyasya vai vibho || 44 ||
[Analyze grammar]

rājasūyāśvamedhābhyāṃ ghṛtādyairlabhate phalam |
yastu kārayate snānaṃ yastu bhaktyā prapaśyati || 3 ||
[Analyze grammar]

kriyamāṇaṃ tu devasya snānaṃ yadukulodvaha || 45 ||
[Analyze grammar]

ya ete kathitā yajñā eteṣāṃ kramaśaḥ phalam |
arcāṃ ca kuruśārdūla dṛṣṭvā vai labhate phalam || 46 ||
[Analyze grammar]

snānaṃ tu yatnataḥ kāryaṃ devadevasya suvrata |
yathā na laṅghayetkaściddevasya snapanaṃ vibhoḥ || 47 ||
[Analyze grammar]

na prāśnanti yathā kākāstīrthaṃ lokavigarhitāḥ |
snānodakaṃ tu devasya athavā paya eva hi || 48 ||
[Analyze grammar]

bhūmau gataṃ yathā caiva prāśnāti yadunaṃdana |
rogaṃ prāpnoti kartā vai duḥkhaṃ kārayitā tathā || 49 ||
[Analyze grammar]

tasmādyatnena kartavyaṃ devasya snapanaṃ vibhoḥ || 50 ||
[Analyze grammar]

snāpayitvā krameṇetthaṃ snānakarma vidhānavit |
tato vardhanikāṃ gṛhya vāridhārāṃ samutsṛjet || 51 ||
[Analyze grammar]

trivārānpurato'rkasya ācamasveti ca bruvan | ve |
dosīti ca mantreṇa upavītaṃ pravāpayet || 52 ||
[Analyze grammar]

bṛhaspateti mantreṇa vastrayugmaṃ pradāpayet |
yatnakramaṃ prakurvāṇaḥ puṣpamālāṃ pradāpayet || 53 ||
[Analyze grammar]

dhūrasīti ca mantreṇa dhūpaṃ dadyātsaguggalam || 1 ||
[Analyze grammar]

samiddhoñjanamantreṇa añjanaṃ tu pradāpayet || 54 ||
[Analyze grammar]

yuñjānīti ca mantreṇa rocanāṃ tasya dāpayet |
ārārtikaṃ ca vai kuryāddīrghāyuṣṭvāya varcase || 55 ||
[Analyze grammar]

snānakarma tvidaṃ proktaṃ bhāskarasya mahātmanaḥ |
bhojakā brāhmaṇāścaiva kriyāṃ kuryuḥ prayatnataḥ || 56 ||
[Analyze grammar]

bahavṛco'tharvaṇaścaiva chandogodhvaryureva ca |
snāpakasya ca cihnāni ye ca mūrtidharāstathā || 57 ||
[Analyze grammar]

teṣāṃ pravakṣyāmi vibho śṛṇu caikamanāḥ kila |
sampūrṇagātro matimāñchāstrajñaḥ priyadarśanaḥ || 58 ||
[Analyze grammar]

kulīnaḥ śraddadhānaśca āryadeśasamudbhavaḥ |
na sthūlo na kṛśo dīrghaḥ sauraśāstraviśāradaḥ || 59 ||
[Analyze grammar]

yaśca yukto jitātmā ca gurubhakto jitendriyaḥ |
pañcaviṃśatitattvajñaḥ sthāpakaḥ samudāhṛtaḥ || 60 ||
[Analyze grammar]

varjanīyāṃśca vakṣyāmi yaistu karma na kārayet |
hīnāṅgaścādhikāṅgaśca vāmano vikaṭastathā || 61 ||
[Analyze grammar]

nātigauro na kṛṣṇaśca snāpanāya prayojayet |
cārvāko yājakaścaiva nityaṃ gomukhadambhakaḥ || 62 ||
[Analyze grammar]

aśucivratasaṃyuktaḥ śyāmadanto'tha matsarī || 1 ||
[Analyze grammar]

kopano duṣṭaśīlaśca yuvā vā vṛddha eva ca || 63 ||
[Analyze grammar]

śvitrī kuṣṭhī ca rogī ca kāṇo durmatireva ca |
saṃkīrṇo jātihīnaśca tathā na vṛṣalīpatiḥ || 64 ||
[Analyze grammar]

kubjaścādhastathā vyaṃgaḥ khalvāṭo vikalendriyaḥ |
avinīto durātmā ca vikalaḥ paṅgureva ca || 65 ||
[Analyze grammar]

tithinakṣatrayogānāṃ vārāṇāṃ ca tathā vibho |
sūcako jīvikārthaṃ3 hi yaśca mūlyena pāṭhayet || 66 ||
[Analyze grammar]

īdṛśānsnāpakānsarvānvarjayeta prayatnataḥ |
tasmātsarvaprayatnena parīkṣyāḥ snāpakā budhaiḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 135

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: