Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
atha labdhavaraḥ sāmbo varaṃ prāpya purātanam |
manyamānastadāścaryaṃ prahṛṣṭenāntarātmanā || 1 ||
[Analyze grammar]

pūrvābhyāsena tenaiva sārdhamanyaistapasvibhiḥ |
snāpanārthaṃ nātidūraṃ candrabhāgāṃ nadīṃ yayau || 2 ||
[Analyze grammar]

kṛtvātmamaṇḍalākāraṃ śraddadhāno dinedine |
sasnau sañcintayāmāsa kiṃ rūpaṃ sthāpayāmyaham || 3 ||
[Analyze grammar]

sa snātaḥ sahasaivātha praṇamya1 tu prabhāvatīm |
uhyamānāṃ jalaughena pratimāṃ sammukhīṃ raveḥ || 4 ||
[Analyze grammar]

tāṃ dṛṣṭvā tasya vīrasya samutpannamidaṃ yathā |
devena yattadājñaptaṃ tadidaṃ nātra saṃśayaḥ || 5 ||
[Analyze grammar]

sa tāmuttārya salilādānīya ca mahīpate |
tasminmitravanoddeśe sthāpayāmāsa tāṃ tadā || 6 ||
[Analyze grammar]

nidhāya pratimāṃlloke sāmbastasya mahātmanaḥ |
mitraṃ mitravane ramye sthāpayitvā vidhānataḥ || 7 ||
[Analyze grammar]

tatastāmeva papraccha praṇamya pratimāṃ raveḥ |
keneyaṃ nirmitā nātha bhavato hyākṛtiḥ śubhā || 8 ||
[Analyze grammar]

pratimā tamuvācātha śṛṇu sāmba bruve svayam |
nirmitā yena cāpyeṣā madīyā puruṣākṛtiḥ || 9 ||
[Analyze grammar]

mamātitejasāviṣṭaṃ rūpamāsītpurātanam |
asahyaṃ sarvabhūtānāṃ tato'smyabhyarcitaḥ suraiḥ |
sahyaṃ bhavatu te rūpaṃ sarvaprāṇabhṛtāmiti || 10 ||
[Analyze grammar]

tato mayā samādiṣṭo viśvakarmā mahātapāḥ |
tejasāṃ śātanaṃ kurvanrūpaṃ nirvartayasva me || 11 ||
[Analyze grammar]

tatastu matsamādeśāttenaiva nipuṇaṃ tadā |
śākadvīpe bhramiṃ kṛtvā rūpaṃ nirvartitaṃ mama || 12 ||
[Analyze grammar]

prītyā teṣāṃ prapañco'yaṃ sa mayā kāritaḥ punaḥ |
teneyaṃ kalpavṛkṣāttu nirmitā viśvakarmaṇā || 13 ||
[Analyze grammar]

kṛtvā himavataḥ pṛṣṭhe purā siddhaniṣevite |
tvadarthaṃ candrabhāgāyāṃ tatastenāvatāritā || 14 ||
[Analyze grammar]

bhavatastāraṇārthaṃ hi tataḥ sthānamidaṃ śubham |
ruciraṃ sarvadā sāmba sānnidhyaṃ me'tra yāsyati || 15 ||
[Analyze grammar]

sānnidhyaṃ mama pūrvāhṇe sutīre drakṣyate janaiḥ |
kālapriye ca madhyāhne'parāhṇe cātra nityaśaḥ || 16 ||
[Analyze grammar]

pūrvāhṇe pūjayed brahmā madhyāhne cakradhṛtsvayam |
śaṅkaraścāparāhṇe tu māṃ pūjayati sarvadā || 17 ||
[Analyze grammar]

ityukto'sau bhagavatā bhāskareṇa sa yādavaḥ |
harṣamāpa mahābāho bhāskaro'ntardadhe tataḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 129

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: