Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
kathamārādhitaḥ sūryaḥ sāmbenāmitatejasā |
vimuktastu kathaṃ rogairbrūhi māṃ dvijasattama || 1 ||
[Analyze grammar]

sumanturuvāca |
sādhu pṛṣṭo'smi rājendra śṛṇu sāmbakathāṃ purā |
vistārādvacmi te sarvāṃ kathāṃ pāpavimocinīm || 2 ||
[Analyze grammar]

purā saṃśrutya māhātmyaṃ bhāskarasya sa nāradāt |
vinayādupasaṅgamya vacaḥ pitaramabravīt || 3 ||
[Analyze grammar]

kaśmalenābhibhūto'smi malena vyādhinācyuta |
vaidyairoṣadhibhiścāpi na śāntirmama vidyate || 4 ||
[Analyze grammar]

vanaṃ gacchāmi bhagavannanujñāṃ dātumarhasi |
śivena puṇḍarīkākṣa dhyāya māṃ puruṣottama || 5 ||
[Analyze grammar]

anujñātaḥ sa kṛṣṇena sindhoruttarakūlataḥ |
gatvā santārayāmāsa candrabhāgāṃ mahānadīm || 6 ||
[Analyze grammar]

tato mitravanaṃ gatvā tīrthaṃ trailokyaviśrutam |
upavāsaparaḥ sāmbaḥ śuṣko dhamanisantataḥ || 7 ||
[Analyze grammar]

ārādhanārthaṃ sūryasya guhyaṃ stotraṃ1 jajāpa ha |
vedaiścaturbhiḥ samitaṃ purāṇāśrayabṛṃhitam || 8 ||
[Analyze grammar]

yadetanmaṇḍalaṃ śuklaṃ divyaṃ hyajaramavyayam |
yuktaṃ manojavairaśvairhārītairbrahmavādibhiḥ2 || 9 ||
[Analyze grammar]

ādireṣa1 hi bhūtānāmāditya iti saṃjñitaḥ |
trailokyacakṣurevātra paramātmā prajāpatiḥ || 10 ||
[Analyze grammar]

eṣa vai maṇḍale hyasminpuruṣo dīpyate mahān |
eṣa viṣṇuracintyātmā brahmā caiṣa pitāmahaḥ || 11 ||
[Analyze grammar]

rudro mahendro varuṇa ākāśaṃ pṛthivī jalam |
vāyuḥ śaśāṅkaḥ parjanyo dhanādhyakṣo vibhāvasuḥ || 12 ||
[Analyze grammar]

yaṣa eṣa maṇḍale hyasmin puruṣo dīpyate mahān |
ekaḥ sākṣānmahādevo vṛtramaṇḍanibhaḥ sadā || 13 ||
[Analyze grammar]

kālo hyeṣa mahābāhurnibodhotpattilakṣaṇaḥ |
ya eṣa maṇḍale hyasmiṃstejobhiḥ pūrayanmahīm || 14 ||
[Analyze grammar]

bhrāmyate hyavyavacchinno vātairyo'mṛtalakṣaṇaḥ |
nātaḥ parataraṃ kiñcittejasā vidyate kvacit || 15 ||
[Analyze grammar]

puṣṇāti sarvabhūtāni eṣa eva sudhāmṛtaiḥ | antasthānmlecchajātīyāṃstiryagyonigatānapi || 16 ||
[Analyze grammar]

kāruṇyātsarvabhūtāni pāsi tvaṃ ca vibhāvaso |
śvitrakuṣṭhyaṃdhabadhirānpaṃgūṃścāpi tathā vibho || 17 ||
[Analyze grammar]

prapannavatsalo deva kurute nīrujo bhavān |
cakramaṇḍalamagrāṃśca nirdhanālpāyuṣastathā || 18 ||
[Analyze grammar]

pratyakṣadarśī tvaṃ deva samuddharasi līlayā |
kā me śaktiḥ stavaiḥ stotumārto'haṃ rogapīḍitaḥ || 19 ||
[Analyze grammar]

stūyase tvaṃ sadā devairbrahmaviṣṇuśivādibhiḥ |
mahendrasiddhagandharvairapsarobhiḥ saguhyakaiḥ || 20 ||
[Analyze grammar]

stutibhiḥ kiṃ pavitrairvā tava deva samīritaiḥ |
yasya te ṛgyajuḥ sāmnāṃ tritaya maṇḍalasthitam || 21 ||
[Analyze grammar]

dhyānināṃ tvaṃ paraṃ dhyānaṃ mokṣadvāraṃ ca mokṣiṇām |
anantatejasākṣobhyo hyaciṃtyāvyaktaniṣkalaḥ || 22 ||
[Analyze grammar]

yadayaṃ vyāhataḥ kiñcitstotre'smiñjagataḥ patiḥ |
ārtiṃ bhaktiṃ ca vijñāya tatsarvaṃ jñātumarhasi || 23 ||
[Analyze grammar]

tamuvāca tataḥ sūryaḥ prītyā jāmbavatīsutam |
prīto'smi tapasā vatse brūhi tanmāṃ yadicchasi || 24 ||
[Analyze grammar]

sāmba uvāca |
yadi prasanno bhagavāneṣa eva varo mama |
bhaktirbhavatu me'tyarthaṃ tvayi deva sanātana || 25 ||
[Analyze grammar]

śrīsūrya uvāca |
bhūyastuṣṭo'smi bhadraṃ te varaṃ varaya suvrata |
sa dvitīyaṃ varaṃ vavre tadaiva varadaṃ vibhum || 26 ||
[Analyze grammar]

malaḥ śarīrasaṃstho me tvatprasādātpraṇaśyatu |
yena me śuddhamakhilaṃ vapurbhavatu gopate || 27 ||
[Analyze grammar]

sumanturuvāca |
sa tathāstviti tenokto bhāskareṇa mahātmanā |
tāṃ mumoca rujaṃ sāmbo dehāttvacamivoragaḥ || 28 ||
[Analyze grammar]

tato rūpeṇa divyena rūpavānabhavatpunaḥ |
praṇamya śirasā devaṃ purato'vasthito'bhavat || 29 ||
[Analyze grammar]

śrīsūrya uvāca |
bhūyaśca śṛṇu me sāmbaṃ tuṣṭo'haṃ yadbravīmi te |
adya prabhṛti tvannāmnā mama sthānāni suvrata |
kṣitau ye sthāpayiṣyanti teṣāṃ lokāḥ sanātanāḥ || 30 ||
[Analyze grammar]

sthāpayasvaiva māmasmiṃścandrabhāgātaṭe śubhe |
tava nāmnā ca sāmbedaṃ parāṃ khyātiṃ gamiṣyati || 31 ||
[Analyze grammar]

kīrtistavākṣayā loke khyātiṃ yāsyati suvrata |
bhūyaśca te pradāsyāmi pratyahaṃ svapnadarśanam || 32 ||
[Analyze grammar]

sumanturuvāca |
evaṃ dattvā varaṃ tasmai vṛṣṇisiṃhāya cāparam |
pratyakṣadarśanaṃ dattvā tatraivāntaradhāddhariḥ || 33 ||
[Analyze grammar]

ya idaṃ paṭhate stotraṃ trikālaṃ bhaktimānnaraḥ |
trisaptaśatamāvartya homaṃ vā saptarātrakam || 34 ||
[Analyze grammar]

rājyakāmo labhedrājyaṃ dhanakāmo labhedadhanam |
rogārto mucyate rogādyathā sāmbastathaiva saḥ || 35 ||
[Analyze grammar]

sūryalokaṃ vrajeccāpi bhaktyā pūjya divākaram |
ramate ca tathā tasmindevaiśca parivāritaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 127

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: