Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

aruṇa uvāca |
kimarthaṃ bhojakastubhyaṃ priyo deveśa kathyatām |
nānye viprādayo varṇā devatāyataneṣu vai || 1 ||
[Analyze grammar]

kaścāyaṃ bhojako deva kasya putraḥ kimātmakaḥ |
varṇataścāsya me brūhi karma cāsya samantataḥ || 2 ||
[Analyze grammar]

āditya uvāca |
sādhu pṛṣṭo'smi bhadraṃ te vainateya mahāmate |
śṛṇuṣvaikamanāḥ sarvaṃ gadato mama khecara || 3 ||
[Analyze grammar]

viprādayastu ye tvanye varṇāḥ kaśyapanandana |
te pūjayanti māṃ nityaṃ bhaktiśraddhāsamanvitāḥ || 4 ||
[Analyze grammar]

devālayeṣu ye viprāḥ prītyā māṃ pūjayanti hi |
anyāśca devatāvṛttyā te syurdevalakāḥ khaga |
etasmātkāraṇānmahyaṃ bhojako dayitaḥ sadā || 5 ||
[Analyze grammar]

varṇato brāhmaṇaścāyaṃ svānuṣṭhānaparo yadi |
anuṣṭhānavihīno hi narakaṃ yātyasaṃśayam || 6 ||
[Analyze grammar]

na tyājyaṃ bhojakaistasmātsvakaṃ karma kadācana |
mayāsau nirmitaḥ pūrvaṃ tejasā svena vai khaga || 7 ||
[Analyze grammar]

pūjārthamātmano nūnaṃ karma cāsya prakīrtitam |
priyavratasuto rājā śākadvīpe mahāmatiḥ || 8 ||
[Analyze grammar]

tena me kāritaṃ divyaṃ vimānapratimaṃ gṛham |
tasmindvīpe tadātmīye divyaṃ śilāmayaṃ mahat || 9 ||
[Analyze grammar]

sa madarcāṃ kārayitvā kāñcanīṃ lakṣaṇānvitām |
pratiṣṭhāpanāya vai tasyāścintayāmāsa suvrataḥ || 10 ||
[Analyze grammar]

kṛtamāyatanaṃ śreṣṭhaṃ teneyaṃ pratimā kṛtā |
ko vai pratiṣṭhāpayitā devamarkaṃ śubhālaye || 11 ||
[Analyze grammar]

evaṃ sañcintayitvā tu jagāma śaraṇaṃ mama |
bhaktiṃ tasya ca sañcintya khagāhaṃ pārthivasya tu || 12 ||
[Analyze grammar]

gato'haṃ darśanaṃ tasya uktañcāpi mayā khaga |
kiṃ cintayasi rājendra kutaściṃtā samāgatā || 13 ||
[Analyze grammar]

brūhi yatte hṛdi prauḍhaṃ cintākāraṇamāgatam |
saṃpādayiṣye tatsarvaṃ vimanā bhava mā nṛpa || 14 ||
[Analyze grammar]

atyarthaṃ duṣkaramapi kariṣye nātra saṃśayaḥ |
ityuktaḥ sa mayā rājā idaṃ vacanamabravīt || 15 ||
[Analyze grammar]

dvīpe'smindevadevasya kṛtamāyatanaṃ tava |
mayā bhaktyā jagannātha tatheyaṃ pratimā kṛtā || 16 ||
[Analyze grammar]

pratiṣṭhāṃ kārayedyastu tava devālaye khaga |
yatra santi trayo varṇā dvīpesminkṣatriyādayaḥ || 17 ||
[Analyze grammar]

te mayoktā na kurvanti pratiṣṭhāṃ tava kṛtsnaśaḥ |
na cāpyarcāṃ jagannātha brāhmaṇaścātra vidyate || 18 ||
[Analyze grammar]

teneyamāgatā cintā hṛdi śalyaṃ tayārpitam |
tato mayokto rājā'sau vainateya vacaḥ śubham || 19 ||
[Analyze grammar]

evametanna saṃdeho yathāttha tvaṃ narādhipaḥ |
kṣatriyāditrayo varṇā dvīpe'sminnātra saṃśayaḥ || 20 ||
[Analyze grammar]

te ca nārhanti me pūjāṃ na pratiṣṭhāṃ kadācana |
tasmātte śreyase rājanpratiṣṭhāmātmanastathā || 21 ||
[Analyze grammar]

sṛjāmi prathamaṃ varṇaṃ bhaga saṃjñamanaupamam |
ityuktvā tamahaṃ vīra rājānaṃ khagasattama || 22 ||
[Analyze grammar]

jagāma paramāṃ cintāṃ tasya kāryasya siddhaye |
atha me cintayānasya1 svaśarīrādviniḥsṛtāḥ || 23 ||
[Analyze grammar]

śaśikundendusaṃkāśāḥ saṃkhyayāṣṭau mahābalāḥ |
paṭhanti caturo vedānsāṃgopaniṣadaḥ khaga || 24 ||
[Analyze grammar]

kāṣāyavāsasaḥ sarve karaṇḍāmbujadhāriṇaḥ |
lalāṭaphalakāddvau tu dvau cānyau vakṣasastathā || 25 ||
[Analyze grammar]

caraṇābhyāṃ tathā dvau tu pādābhyāṃ dvau tathā khaga |
atha te ca mahātmānaḥ sarve praṇatakandharāḥ || 26 ||
[Analyze grammar]

pitaraṃ manyamānā māmidaṃ vacanamabruvan |
tāta tāta mahādeva lokanātha jagatpate || 27 ||
[Analyze grammar]

kimarthaṃ bhavatā sṛṣṭā vayaṃ devasya dehataḥ |
brūhi sarvaṃ kariṣyāma ādeśaṃ bhavato'khilam || 28 ||
[Analyze grammar]

pitāsmākaṃ bhavāndevo vayaṃ putrā na saṃśayaḥ |
ityuktavantaste sarve mayoktā devasambhavāḥ || 29 ||
[Analyze grammar]

priyavratasuto yoyamasya vākyaṃ kariṣyatha |
sa cāpyukto mayā rājā śākadvīpādhipaḥ khaga || 30 ||
[Analyze grammar]

ya ete matsutā rājannarghyā brāhmaṇasattamāḥ |
kārayantu pratiṣṭhāṃ me sarvairebhirmahīpate || 31. ||
[Analyze grammar]

kārayitvā pratiṣṭhāṃ tu mamārcāyāṃ narādhipa |
paścādāyatanaṃ sarvameṣāmarpaya pūjane || 32 ||
[Analyze grammar]

ete matpūjane yogyāḥ pratiṣṭhāsu ca sarvaśaḥ |
samāpya na prahartavyaṃ bhojakebhyaḥ kadācana || 33 ||
[Analyze grammar]

sarvamāyatanārthaṃ tu gṛhakṣetrādikaṃ ca yat |
dhanadhānyādikaṃ rājanyanmamāyatane bhavet || 34 ||
[Analyze grammar]

tatsarvaṃ bhojakebhyastu dātavyaṃ nātra saṃśayaḥ |
dhanadhānyasuvarṇādi gṛhakṣetrādikaṃ ca yat |
yanmadīyaṃ bhavetkiñjidgrāme vā nagare kvacit || 35 ||
[Analyze grammar]

tasya sarvasya rājendra madīyasya samantataḥ |
adhipā bhojakāḥ sarve nānye viprādayo nṛpa || 36 ||
[Analyze grammar]

yathādhikārī putrastu pitṛdravyasya vai bhavet |
tathā madīyavittasya bhojakāḥ syurna saṃśayaḥ || 37 ||
[Analyze grammar]

ityuktena mayā rājñā tathā sarvaṃ pravartitam |
kārayitvā pratiṣṭhāṃ tu dattvā sarvasvameva hi |
bhojakebhyaḥ khagaśreṣṭha tato harṣamavāptavān || 38 ||
[Analyze grammar]

evamete mayā sṛṣṭā bhojakā garuḍāgraja |
ahamātmā tato hyeṣāṃ sarve sumanasastathā || 39 ||
[Analyze grammar]

matputreṇa samā jñeyāstathā mama hitāḥ sadā |
tasmāttebhyaḥ pradātavyaṃ na hartavyaṃ kadācana || 40 ||
[Analyze grammar]

bhojakasya haredyastu lobhāddveṣāttathāpi vā |
sa yāti narakaṃ ghoraṃ tāmisraṃ śāśvatīḥ samāḥ || 41 ||
[Analyze grammar]

tasmādgrāmādikaṃ dravyaṃ yatkiñcinmama vidyate |
tatsarvaṃ bhojakasvaṃ hi pitṛparyāgataṃ mama || 42 ||
[Analyze grammar]

bhojakaśca bhavedyādṛktatte vacmi khageśvara |
mamājñāṃ pāleyadyastu svānuṣṭhānaparaḥ sadā || 43 ||
[Analyze grammar]

vedādhigamanaṃ pūrvaṃ dārasaṃgrahaṇaṃ tathā |
abhyaṅgadhāraṇaṃ nityaṃ tathā triṣavaṇaṃ smṛtam || 44 ||
[Analyze grammar]

pañcakṛtvaḥ sadā pūjyo hyahaṃ rātrau dine tathā |
devabrāhmaṇavedānāṃ nindā kāryā na vai kvacit || 45 ||
[Analyze grammar]

nānyādevapratiṣṭhā tu kāryā vai bhojakena tu |
mamāpi ca na kartavyā tena ekākinā kvacit || 46 ||
[Analyze grammar]

sarvameva nivedyānnaṃ nāśnīyādbhojakaḥ sadā |
na bhuñjīta gṛhaṃ gatvā śūdrasya garuḍāgraja || 47 ||
[Analyze grammar]

śūdrocchiṣṭaṃ prayatnena sadā tyājyaṃ hi bhojakaiḥ |
ye'śnanti bhojakā nityaṃ śūdrānnaṃ śūdraveśmani || 48 ||
[Analyze grammar]

te vai pūjāphalaṃ cātra kathaṃ prāpsyanti khecara |
gatvā gṛhaṃ tu śūdrasya na bhoktavyaṃ kadācana || 49 ||
[Analyze grammar]

gṛhāgataṃ ca śūdrānnaṃ tacca tyājyaṃ tathaiva ca |
ādhmātavyombujo nityaṃ bhojakenāgrato mama || 50 ||
[Analyze grammar]

sakṛtpravādite śaṃkhe mama prītirhi jāyate |
ṣaṇmāsānnātra sandehaḥ purāṇaśravaṇaṃ tathā || 51 ||
[Analyze grammar]

tasmācchaṃkhaḥ sadā vādyo bhojakena prayatnataḥ |
tasyeyaṃ paramā vṛttirnaivedyaṃ yanmadīyakam || 52 ||
[Analyze grammar]

nābhojyaṃ bhuñjate yasmāttenaite bhojakā matāḥ |
magaṃ dhyāyanti te yasmāttena te magadhāḥ smṛtāḥ || 53 ||
[Analyze grammar]

bhojayanti ca māṃ nityaṃ tena te bhojakā smṛtāḥ |
abhyaṅgaṃ ca prayatnena prāyaṃ śuddhikaraṃ param || 54 ||
[Analyze grammar]

abhyaṅgahīno hyaśucirbhojakaḥ syānna saṃśayaḥ |
yastu māṃ pūjayedvīra abhyaṅgena vinā khaga || 55 ||
[Analyze grammar]

na tasya santatiḥ syādvai na cāhaṃ prītimānbhave || 1 ||
[Analyze grammar]

muṇḍanaṃ śirasā kāryaṃ śikhā dhāryā prayatnataḥ || 56 ||
[Analyze grammar]

naktaṃ cādityadivase tathā ṣaṣṭhyāṃ pravartayet |
saptamyāmupavāsastu mama saṃkramaṇe tathā || 57 ||
[Analyze grammar]

kartavyo bhojakenaiva matprītyai garuḍāgraja |
trikālaṃ cāpi gāyatrīṃ japedvācā puro mama || 58 ||
[Analyze grammar]

mukhamāvṛtya yatnena pūjanīyo'hamādarāt |
maunaṃ cāsya prayatnena tyaktvā krodhaṃ ca dūrataḥ || 59 ||
[Analyze grammar]

śūdrebhyo yastu vaiśyebhyo lobhātkāmātprayacchati |
nirmālyaṃ mama vai vatsa sa yāti narakaṃ dhruvam || 60 ||
[Analyze grammar]

lobhādvai bhojako yastu matpuṣpāṇi khagādhipa |
yacchatenyasya duṣṭātmā mayyanāropya khecara || 61 ||
[Analyze grammar]

sa jñeyo me paraḥ śatruḥ sa māmarho na cārcitum |
nirmālyaṃ mama deyaṃ syādbrāhmaṇādiṣu vai nṛṣu || 62 ||
[Analyze grammar]

naivedyaṃ yanmadīyaṃ tu tadaśnīyātsadaiva hi |
tenāsau śuddhyate nityaṃ haviṣyānnasamaṃ tathā || 63 ||
[Analyze grammar]

tatkṣaṇādutkṣipedyastu mamāṃgātpuṣpameva hi |
nānyasya deyaṃ naivedyaṃ madīyamudake2 kṣipet || 64 ||
[Analyze grammar]

pañcagavyasamaṃ tasya manmataṃ nātra saṃśayaḥ |
mamāṅgalagnaṃ yatkiñcidgandhaṃ puṣpamathāpi vā || 65 ||
[Analyze grammar]

dātavyaṃ na ca vaiśyāya na śūdrāya kadācana |
ātmanā tadgrahītavyaṃ na vikreyaṃ kathañcana || 66 ||
[Analyze grammar]

yastu nāropya puṣpāṇi avyaṅgāni mamopari |
yaḥ kaścidāharelloke sa yāti narakaṃ dhruvam || 67 ||
[Analyze grammar]

snapanaṃ mama nirmālyaṃ pāvakaṃ yastu laṅghayet |
sa naro narakaṃ yāti saraudraṃ rauravaṃ khaga || 68 ||
[Analyze grammar]

bhojakena sadā kāryaṃ snapanaṃ me prayatnataḥ |
yathā na laṅghayetkaścidyathā śvā nāpi bhakṣayet || 69 ||
[Analyze grammar]

yadyayatnaparaḥ kuryādbhojakaḥ snapanaṃ mama |
yathā vai laṅghitamatirbhakṣyatāṃ ca khagādhipa || 70 ||
[Analyze grammar]

sa yāti narakaṃ raudraṃ tāmiśraṃ nāma nāmataḥ |
ekabhaktaṃ sadā kāryaṃ snānaṃ traikālameva hi || 71 ||
[Analyze grammar]

tricailaṃ parivarteta bhavitavyaṃ dinedine |
pūjākāle'rghakāle ca krodhastyājyaḥ prayatnataḥ || 72 ||
[Analyze grammar]

amāṃgalyaṃ na vaktavyaṃ vaktavyaṃ ca śubhaṃ tadā |
īdṛgbhūto bhojako me preyān pūjākaraḥ sadā || 73 ||
[Analyze grammar]

sanmānyaḥ pūjanīyaśca viprādīnāṃ yathāsmyaham |
yaḥ karotyavamānaṃ tu vṛttirūpaṃ tu bhojake || 74 ||
[Analyze grammar]

tasyāhaṃ roṣametyāśu kulaṃ hanmi samantataḥ |
priyo me bhojako nityaṃ yathā tvaṃ vinatāsuta || 75 ||
[Analyze grammar]

upalepanakartā ca sammārjanaparaśca yaḥ |
parāvasuruvāca |
ityuktvā bhagavānbhānurbabhrāma rathamāsthitaḥ || 76 ||
[Analyze grammar]

aruṇo'pi tathā śrutvā mudayā parayā nṛpaḥ |
pūjyastasmānmahārāja bhojakastu mahīpate || 77 ||
[Analyze grammar]

tasmāddevaṃ vācakāya dvitīyamaśanaṃ naraiḥ || 78 ||
[Analyze grammar]

brahmovāca |
itthaṃ śrutvā sa rājā tu karmaṇaḥ phalamātmanaḥ |
purātanaṃ mahābāhurmudamāpa mahīpatiḥ || 79 ||
[Analyze grammar]

yadyadāyatanaṃ bhānoḥ pṛthivyāṃ paśyate nṛpaḥ |
tasmiṃstasminkārayati upalepanamādarāt || 80 ||
[Analyze grammar]

bhāryā tasyāpi suśroṇi puṇyaśravaṇamādarāt |
vācake vetanaṃ dattvā bhānordevasya mandire || 81 ||
[Analyze grammar]

itthaṃ rājā sapatnīkaḥ pūjya bhaktyā divākaram |
prāptāvubhau parāṃ prītiṃ gatiṃ cānuttamāṃ tathā || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 117

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: