Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
evaṃ kṛṣṇa sadā bhānurnarairbhaktyā yathāvidhi |
phalaṃ dadātyasulabhaṃ salilenāpi pūjitaḥ || 1 ||
[Analyze grammar]

na bhānurjīvadānena na puṣpairna phalaistathā |
ārādhyate suyuddhena hṛdayenaiva kevalam || 2 ||
[Analyze grammar]

rāgādapetaṃ hṛdayaṃ vāgduṣṭā nānṛtādibhiḥ |
hiṃsāvirahitaṃ karma bhāskarārādhanatrayam || 3 ||
[Analyze grammar]

rāgādidūṣite citte nāspandī timirāpahaḥ |
badhnāti taṃ naraṃ haṃsaḥ kadācitkardamāmbhasi || 4 ||
[Analyze grammar]

tamaso nāśanāyālaṃ cendorlekhā hyanāratam |
hiṃsādidūṣitaṃ karma keśavārādhane kutaḥ || 5 ||
[Analyze grammar]

janaścittāprasādādvai na cāpa timirāpaham |
tasmātsatyasvabhāvena satyavākyena cācyuta || 6 ||
[Analyze grammar]

ahiṃsakena cādityo nisagadeva toṣitaḥ |
sarvasvamapi devāya yo dadyātkuṭilāśayaḥ || 7 ||
[Analyze grammar]

sa naivārādhayedevaṃ devadevaṃ divākaram |
rāgādapetaṃ hadayaṃ kuru tvaṃ bhāskarārpaṇam |
tataḥ prāpayasi duṣprāpyamayatnenaiva bhāskaram || 8 ||
[Analyze grammar]

viṣṇuruvāca |
deveśaḥ kathitaḥ samyalkāmyo'yaṃ bhāskaro mayi |
ārādhanavidhiṃ sarvaṃ bhūyaḥ pṛcchāmi taṃ vada || 9 ||
[Analyze grammar]

kule janma tathārogyaṃ dhanavṛddhiśca durlabhā |
tritayaṃ prāpyate yena tanme vada jagatpate || 10 ||
[Analyze grammar]

brahmovāca |
māse tu māghe sitasaptame'hni hastarkṣayoge jagataḥ prasūtim |
sampūjya bhānuṃ vidhinopavāsī sugandhadhūpānnavaropahāraiḥ || 11 ||
[Analyze grammar]

gṛhī tu puṣpaiḥ pratipādya pūjāṃ dānādiyuktaṃ vratamabdamekam |
dadyācca dānaṃ munipuṅgaḥvebhyastatkathyamānaṃ vinibodha dhīra || 12 ||
[Analyze grammar]

vajraṃ tilānvrīhiyavānhiraṇyaṃ yavānnamambhaḥ karakāmupānaham |
chatropapannaṃ guḍapheṇitāḍhyaṃ dadyātkramādvastu anukrameṇa || 13 ||
[Analyze grammar]

yadyeṣa1 varṣe vidhinoditena yasyāṃ tithau lokaguruṃ prapūjya |
aśmantanānyātmaviśuddhihetoḥ samprāśanānīha nibodha tāni || 14 ||
[Analyze grammar]

gomūtramambhaśca rase nu śākaṃ dūrvā dadhivrīhitilānyavāṃśca |
sūryāṃśutaptaṃ jalamambujākṣa kṣīraṃ ca māsaiḥ kramaśaḥ prayujyaḥ || 15 ||
[Analyze grammar]

kule pradhāne dhanadhānyapūrṇe padmāvṛte hyastasamastaduḥkhe |
prāpnoti janmā'vikalendriyaśca bhavatyarogo matimānsukhī ca || 16 ||
[Analyze grammar]

tasmāttvamapyetadamoghavīrya divākarārādhanamapramattaḥ |
kuru prabhāvaṃ bhagavantamīśamārādhya kāmānakhilānupehi || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 112

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: