Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
mārtaṇḍasaptamīṃ kṛṣṇa yathānyāṃ1 vacci te'nagha |
śṛṇuṣvaikamanā vīra gadato me śubhapradām || 1 ||
[Analyze grammar]

yasyāḥ samyaganuṣṭhānātprāpnotyabhimataṃ phalam |
pauṣe māse site pakṣe saptamyāṃ samupoṣitaḥ || 2 ||
[Analyze grammar]

samyaksampūjya mārtaṇḍaṃ mārtaṇḍa iti vai japet |
pūjayetkutapaṃ bhaktyā śraddhayā parayānvitaḥ || 3 ||
[Analyze grammar]

dhūpapuṣpopaharādyairupavāsaiḥ samāhitaḥ |
mārtaṇḍeti japannāma punastadgatamānasaḥ || 4 ||
[Analyze grammar]

viprāya dakṣiṇāṃ dadyādyathāśaktyā khagadhvaja |
svapanvibodhanskhalito mārtaṇḍeti ca kīrtayet || 5 ||
[Analyze grammar]

pāṣaṇḍādivikarmasthairālāpaṃ ca vivarjayet |
gomūtraṃ gopayo vāpi dadhi kṣīramathāpi vā || 6 ||
[Analyze grammar]

godehataḥ samudbhūtaṃ prāśnīyādātmaśuddhaye |
dvitīye'hni punaḥ snātastathaivābhyarcanaṃ raveḥ || 7 ||
[Analyze grammar]

tenaiva nāmnā sambhūya dattvā viprāya dakṣiṇām |
tato bhuñjīta godohasambhūtena samanvitam || 8 ||
[Analyze grammar]

evamevākhilānmāsānupoṣya prayataḥ śuciḥ |
dadyādgavādikaṃ viprānpratimāsaṃ svaśaktitaḥ || 9 ||
[Analyze grammar]

dhāritā cetpunarvarṣe yathāśaktyā gavādikam |
dattvā paraṃ raverbhūyaḥ śṛṇu yatphalamaśnute || 10 ||
[Analyze grammar]

svarṇaśṛṃgīṃ ca pañcamyāṃ ṣaṣṭhyāṃ ca vṛṣabhaṃ naraḥ |
pratimāsaṃ dvijātibhyo yaddattvā phalamaśnute || 11 ||
[Analyze grammar]

tatprāpnotyakhilaṃ samyagvratametadupoṣitaḥ |
taṃ ca lokamavāpnoti mārtaṇḍo yatra tiṣṭhati || 12 ||
[Analyze grammar]

śāṇḍeleyasamaḥ kṛṣṇa tejasā nātra saṃśayaḥ |
mārtaṇḍasaptamīmetāmupoṣyaite gaṇā divi || 13 ||
[Analyze grammar]

vidyotamānā dṛśyante lokairadyāpi bhūdhara |
tasmāttvamādideveśaṃ graheśaṃ bhāskaraṃ ravim |
anayārcaya govinda gopatiṃ golasannibham || 14 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe brāhme parvaṇi saptamīkalpe mārtaṇḍasaptamīvarṇanam |
nāma navādhikaśatatamo'dhyāyaḥ || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 109

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: