Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
tathānyadapi dharmajña śṛṇuṣva gadato mama |
padadvayaṃ jagaddhāturdevadevasya gopateḥ || 1 ||
[Analyze grammar]

yadekapādapīṭhaṃ hi tatra nyastaṃ padadvayam |
svayamaṃśumatā kṛṣṇa lokānāṃ hitakāmyayā || 2 ||
[Analyze grammar]

vāmanasya padaṃ kṛṣṇa jñeyaṃ vai uttarāyaṇam |
devādyaiḥ sakalairvandyaṃ dakṣiṇaṃ dakṣiṇāyanam || 3 ||
[Analyze grammar]

ahaṃ tvaṃ ca sadā kṛṣṇa dakṣiṇaṃ pādamarcataḥ |
śraddhānvitau bhāskarasya harīśau vāmamarcataḥ || 4 ||
[Analyze grammar]

tasminyaḥ pratyahaṃ samyagdevadevasya mānavaḥ |
karotyārādhanaṃ tasya tuṣṭaḥ syādbhānumāntsadā || 5 ||
[Analyze grammar]

viṣṇuruvāca |
kathamārādhanaṃ tasya devadevasya gopateḥ |
kriyate devaśārdūla tatsamākhyātumarhasi || 6 ||
[Analyze grammar]

brahmovāca |
uttare tvayane kṛṣṇa snāto niyatamānasaḥ |
ghṛtakṣīrādibhirdevaṃ snāpayettimirāpaham || 7 ||
[Analyze grammar]

cāruvastropahāraiśca puṣpadhūpānulepanaiḥ |
samabhyarcya tataḥ samyagbrāhmaṇānāṃ ca tarpaṇaiḥ || 8 ||
[Analyze grammar]

padadvayaṃ vrataṃ yasya gṛhṇīyādbhānutatparaḥ |
vandetsnātaścitrabhānuṃ tataśca garuḍadhvaja || 9 ||
[Analyze grammar]

bhuktvānnaṃ citrabhānuṃ tu citrabhānuṃ vrajaṃstathā |
svapanvibudhyanpraṇamanhomaṃ kurvaṃstathārcayan || 10 ||
[Analyze grammar]

citrabhānoranudinaṃ kariṣye nāmakīrtanam |
yāvadadya dinātprāptaṃ kramaśo dakṣiṇāyanam || 11 ||
[Analyze grammar]

calite huṃkṛte caiva vedārambhe'pi vā sadā |
tāvadvakṣye citrabhānuṃ yāvadevottarāyaṇam || 12 ||
[Analyze grammar]

yāvajjīvaṃ ca yatkiñcijjānatojñānato'pi vā |
kariṣye'haṃ tathā caiva kīrtayiṣyāmi taṃ prabhum || 13 ||
[Analyze grammar]

yadānṛtaṃ kiñcidvakṣye tadā vakṣyāmi tadvacaḥ |
ajñānādatha vā jñānātkīrtayiṣyāmi taṃ prabhum || 14 ||
[Analyze grammar]

ṣaṇmāsamekamanasā citrabhānumayaṃ param |
taṃ smaranmaraṇe yāti yāṃ gatiṃ sāstu me gatiḥ || 15 ||
[Analyze grammar]

ṣaṇmāsābhyantare mṛtyuryadi tasminbhavenmama |
tanmayā bhāskarasyeha svayamātmā niveditaḥ || 16 ||
[Analyze grammar]

paramātmamayaṃ brahma citrabhānumayaṃ param |
yamaṃ te saṃsmariṣyāmi sa me bhānuḥ parā gatiḥ || 17 ||
[Analyze grammar]

yadi prātastathā sāyaṃ madhyāhne vā japāmyaham |
ṣaṇmāsābhyantare nyāsaḥ kṛto vratamayo mayā || 18 ||
[Analyze grammar]

tathā kuru jagannātha svargalokaparāyaṇaḥ |
citrabhāno yathā śaktyā bhavānbhavati me gatiḥ || 19 ||
[Analyze grammar]

evamuccārya ṣaṇmāsaṃ citrabhānumayaṃ vratam |
tāvanniṣpādayedyāvatsampūrṇaṃ dakṣiṇāyanam || 20 ||
[Analyze grammar]

tataśca prīṇanaṃ kuryādyathāśaktyā vibhāvasoḥ |
bhojayedbrāhmaṇāndivyānbhaumāṃścāpi sadakṣiṇān || 21 ||
[Analyze grammar]

puṇyākhyānakathāṃ kuryānmārtaṃḍasya tathāgrataḥ |
pūjayedvācakaṃ bhaktyā yathāśaktyā1 ca lekhakam || 22 ||
[Analyze grammar]

evaṃ vratamidaṃ kṛṣṇa yo dhārayati mānavaḥ |
ihaiva devaśārdūla mucyate sarvakilbiṣaiḥ || 23 ||
[Analyze grammar]

ṣaṇmāsābhyantare cāsya maraṇaṃ yadi jāyate |
prāpnotyanaśanasyoktaṃ yatphalaṃ tadasaṃśayam || 24 ||
[Analyze grammar]

padadvayaṃ ca devasya samyaktvena sadārcitam |
bhavatyetajjagau bhānuḥ purā candrāya pṛcchate || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 107

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: