Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
phālgunāmalapakṣasya saptamyāṃ kṣmādharāvyaya |
upoṣito naro nārī samabhyarcya tamo'paham || 1 ||
[Analyze grammar]

sūryanāma japanbhaktyā mitabhoktā jitendriyaḥ |
uttiṣṭhanprasvapaṃścaiva sūryamevābhikīrtayet || 2 ||
[Analyze grammar]

tato'nyadivase prāpte tvaṣṭamyāṃ prayato ravim |
snātvā devaṃ samabhyarcya dadyādviprāya dakṣiṇām || 3 ||
[Analyze grammar]

ravimuddiśya vai cāgnau ghṛtahomakṛtakriyaḥ |
praṇipatya jagannāthamiti vāṇīmudīrayet || 4 ||
[Analyze grammar]

yamārādhya purā devī sāvitrī kāmanāya vai |
sa me dadātu deveśaḥ sarvānkāmānvibhāvasuḥ || 5 ||
[Analyze grammar]

samabhyarcya iti prāptānkṛtsnānkāmānyathepsitān |
sa dadātyakhilānkāmānprasanno me divaspatiḥ || 6 ||
[Analyze grammar]

bhraṣṭarājyaśca devendro yamabhyarcya divaspatiḥ |
kāmānsamprāptavānrājyaṃ sa me kāmaṃ prayacchatu || 7 ||
[Analyze grammar]

evamabhyarcya pūjāṃ ca niṣpādyeha vivasvataḥ |
bhuñjīta prayataḥ samyagghaviṣyaṃ patagadhvaja || 8 ||
[Analyze grammar]

phālgune caitravaiśākhajyeṣṭhe yasya samāpanam |
caturbhiḥ pāraṇaṃ māsairebhirniṣpāditaṃ bhavet || 9 ||
[Analyze grammar]

karavīraiścaturo māsānbhaktyā sampūjayedravim |
kṛṣṇāguruṃ daheddhūpaṃ prāśyaṃ gośṛṅgajaṃ jalam || 10 ||
[Analyze grammar]

naivedyaṃ khaṇḍaveṣṭāṃstu dadyādviprebhya eva ca |
tataśca śrūyatāmanyā hyāṣāḍhādiṣu yā kriyā || 11 ||
[Analyze grammar]

jātīpuṣpāṇi śastāni dhūpo gauggula ucyate |
kūpodakaṃ samaśnīyānnaivedyaṃ pāyasaṃ matam || 12 ||
[Analyze grammar]

svayaṃ tadeva cāśnīyāccheṣaṃ pūrvavadācaret |
kārttikādiṣu māseṣu gomūtraṃ kāyaśodhanam || 13 ||
[Analyze grammar]

mahāṅgo dhūpa uddiṣṭaḥ pūjā raktotpalaistathā |
kāsāraṃ cātra naivedyaṃ nivedyaṃ bhāskarāya vai || 14 ||
[Analyze grammar]

pratimāsaṃ ca viprāya dātavyā dakṣiṇā tathā |
karpūraṃ candanaṃ mustāmagaruṃ tagaraṃ tathā || 15 ||
[Analyze grammar]

ūṣaṇaṃ śarkarā kṛṣṇa sugandhaṃ sihlakaṃ tathā |
mahāṅgo'yaṃ smṛto dhūpaḥ priyo devasya sarvadā || 16 ||
[Analyze grammar]

prīṇanaṃ ceṣṭayā bhānoḥ pāraṇepāraṇe gate |
yathāśakti yathāyogaṃ vittaśāṭhyaṃ vivarjayet || 17 ||
[Analyze grammar]

sadbhāvenaiva saptāśvaḥ pūjitaḥ prīyate yataḥ |
pāraṇānte yathāśaktyā pūjitaḥ snāpito raviḥ || 18 ||
[Analyze grammar]

prīṇitaścepsitānkāmāndadyādavyāhataṃ hare |
eṣā puṇyā pāpaharā saptamī sarvakāmadā || 19 ||
[Analyze grammar]

yathābhilaṣitānkāmāṃllabhate garuḍadhvaja |
upoṣyaitāṃ tribhuvanaṃ prāptamindreṇa vai purā || 20 ||
[Analyze grammar]

putraṃ prāpacca sāvitrī putrāṃstu aditistathā |
yadavaḥ kāmanāṃ prāptā dhaumyo vedamavāptavān || 21 ||
[Analyze grammar]

tvayāptā bhārgavī kṛṣṇa śaṅkaraḥ śuddhimāptavān |
pitāmahatvaṃ prāpto'haṃ tatprasādājjanārdana || 22 ||
[Analyze grammar]

anyaiścādhigatāḥ kāmāstamārādhya na saṃśayaḥ |
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairyoṣidbhireva ca || 23 ||
[Analyze grammar]

yaṃ yaṃ kāmamabhidhyāyettaṃtaṃ prāpnotyupoṣaṇāt |
janaḥ prāpnotyasaṃdigdhaṃ bhānorārādhanādyataḥ || 24 ||
[Analyze grammar]

aputraḥ putramāpnoti rogataścāpi modate |
rogābhibhūta ārogyaṃ kanyā vindati satpatim || 25 ||
[Analyze grammar]

samāgatya pravasita upoṣyaitadavāpnuyāt |
sarvānkāmānavāpnoti gogataścāpi modate || 26 ||
[Analyze grammar]

nāputro nādhano vāpi na vāniṣṭo na nirghṛṇaḥ |
upoṣyaitadvrataṃ martyaḥ strījano vāpi jāyate || 27 ||
[Analyze grammar]

gohelilokamāsādya modate śāśvatīḥ samāḥ |
gaurikaṃ yānamārūḍhastejasā ravisannibhaḥ || 28 ||
[Analyze grammar]

punaretya mahīṃ kṛṣṇa ghanāghanasamo nṛpaḥ |
kṣmātale syānna saṃdehaḥ prasādādgopaternaraḥ || 29 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe brāhme parvaṇi saptamīkalpe kāmadāsaptamīvratanirūpaṇaṃ |
nāma pañcādhikaśatatamo'dhyāyaḥ || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 105

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: