Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
yeṣāṃ dharmakriyāḥ sarvāḥ sadaivoddiśya bhāskaram |
na kule jāyate teṣāṃ daridro vyādhito'pi vā || 1 ||
[Analyze grammar]

devāyatanabhūmestu gomayenopalepanam |
yaḥ karoti naro bhaktyā sadyaḥ pāpātpramucyate || 2 ||
[Analyze grammar]

śvetayā raktayā vāpi pītamṛttikayāpi vā |
upalepanakartā vai cintitaṃ labhate phalam || 3 ||
[Analyze grammar]

citrabhānuṃ virañcyaiva1 kusumairyaḥ sugandhibhiḥ |
pūjayetsopavāsastu sa kāmānīpsitāṃllabhet || 4 ||
[Analyze grammar]

ghṛtena dīpakaṃ jvālya tilatailena vā raveḥ |
prayāti sūryalokaṃ sa dīpakoṭiśatairvṛtaḥ || 5 ||
[Analyze grammar]

dīpatailapradānena na yāti narakaṃ naraḥ |
dīpatailaṃ tilāścaiva2 mahāpātakanāśanāḥ || 6 ||
[Analyze grammar]

dīpaṃ dadāti yo nityaṃ bhāskarāyataneṣu3 vai |
catuṣpatheṣu tīrtheṣu rūpaujasvī ha jāyate || 7 ||
[Analyze grammar]

yastu kārayate4 dīpaṃ raverbhaktisamanvitaḥ |
sa kāmānīpsitānprāpya vṛndārakapuraṃ vrajet || 8 ||
[Analyze grammar]

yaḥ samālabhate sūryaṃ candanāgurukuṅkumaiḥ |
karpūreṇa vimiśraiśca tathā kastūrikānvitaiḥ || 9 ||
[Analyze grammar]

śubhaṃ kālaṃ koṭiśataṃ vihṛtya5 ca bhavālaye |
punaḥ sañjāyate bhūmau rājarājo na saṃśayaḥ |
sarvakāmasamṛddhātmā sarvalokanamaskṛtaḥ || 10 ||
[Analyze grammar]

candanodakamiśraiśca dattvārghyaṃ kusumai raveḥ |
saputrapautrapatnīkaḥ svargaloke mahīyate6 || 11 ||
[Analyze grammar]

sugandhodakamiśraistu dattvārghyaṃ kusumai raveḥ |
devaloke ciraṃ sthitvā rājā bhavati bhūtale || 12 ||
[Analyze grammar]

sa hiraṇyena cārgheṇa raktodakayutena vā |
koṭīśataṃ tu varṣāṇāṃ svargaloke mahīyate || 13 ||
[Analyze grammar]

padmairabhyarcanaṃ kṛtvā raveḥ svargagato naraḥ |
padme vasati varṣāṇāṃ strīpadmaśatasaṃvṛtaḥ || 14 ||
[Analyze grammar]

guggulaṃ saghṛtaṃ dattvā raverbhaktisamanvitaḥ || 1 ||
[Analyze grammar]

tatkṣaṇātsarvapāpebhyo mucyate nātra saṃśayaḥ || 15 ||
[Analyze grammar]

pakṣaṃ tu guggulaṃ dattvā mucyate brahmahatyayā |
saṃvatsareṇa labhate aśvamedhaphalaṃ śiva || 16 ||
[Analyze grammar]

dhūpena labhate svargaṃ turuṣkeṇa sugandhinā |
karpūrāgurudhūpena rājasūyaphalaṃ labhet || 17 ||
[Analyze grammar]

pūrvāhṇe mānavo bhaktyā śraddhayā yo'rcayedravim |
sa tatphalamavāpnoti yaddatte kapilāśate || 18 ||
[Analyze grammar]

madhyāhne yo'rcayetsūryaṃ prayatātmā jitendriyaḥ |
labhate bhūmidānasya gośatasya ca tatphalam || 19 ||
[Analyze grammar]

paścimāyāṃ tu sandhyāyāṃ yo'rcayedbhāskaraṃ naraḥ |
śuciḥ śuklāmbaroṣṇīṣo gosahasraphalaṃ labhet || 20 ||
[Analyze grammar]

ardharātre tu yo heliṃ bhaktyā sampūjayennaraḥ |
jātismaratvamāpnoti kule jāto vṛṣānvitaḥ || 21 ||
[Analyze grammar]

pradoṣarātrivelāyāṃ yaḥ pūjayati bhāskaram |
sa gatvā sahasā vīra krīḍetsaumanasaṃ2 kṣayam || 22 ||
[Analyze grammar]

daṇḍanāyakavelāyāṃ prabhātasamaye punaḥ |
pūjayitvā raviṃ bhaktyā vrajedanimiṣālayam || 23 ||
[Analyze grammar]

evaṃ velāsu sarvāsu avelāsu ca mānavaḥ |
bhaktyā pūjayate yo'rkamarkapuṣpaiḥ samāhitaḥ |
tejasādityasaṃkāśo hyarkaloke mahīyate || 24 ||
[Analyze grammar]

ayane tūttare sūryamatha vā dakṣiṇāyane |
pūjayedyastu vai bhaktyā sa gacchetkañjajālayam || 25 ||
[Analyze grammar]

tatrasthaḥ pūjyate keśaiḥ1 sarveḥ sumanasastathā |
gopatiḥ pūjyate yadvadgopatipramukhaiḥ suraiḥ || 26 ||
[Analyze grammar]

viṣuveṣūparāgeṣu ṣaḍaśītimukheṣu ca |
pūjayitvā raviṃ bhaktyā nātmānaṃ śocate naraḥ || 27 ||
[Analyze grammar]

vibudhya2 vā svayaṃ vāpi yo namaskurute ravim |
santuṣṭo bhāskarastasmai gatimiṣṭāṃ prayacchati || 28 ||
[Analyze grammar]

kṛśarāpāyasāpūpapalalonmiśramodakaiḥ |
baliṃ kṛtvā tu sūryāya sarvakāmamavāpnuyāt || 29 ||
[Analyze grammar]

modakānāṃ pradānena3 pāyasasya ca suvrata |
madhumāṃsarasaiścāpi prīyate'tīvabhāskaraḥ || 30 ||
[Analyze grammar]

ghṛtena tarpaṇaṃ kṛtvā sadā snigdho bhavennaraḥ |
tarpayitvā tu māṃsena sadyaḥ pāpātpramucyate || 31 ||
[Analyze grammar]

ghṛtena snapanaṃ kṛtvā ekāhamudaye raveḥ |
gavāṃ śatasahasrasya dattasya phalamaśnute || 32 ||
[Analyze grammar]

gavāṃ kṣīreṇa santarpya puṇḍarīkaphalaṃ labhet |
rasena snāpayeddevamaśvamedhaphalaṃ 5 labhet || 33 ||
[Analyze grammar]

sūryāya taruṇīṃ dhenuṃ gāmekāṃ yaḥ prayacchati |
kañjajāmacalāṃ prāpya punarlekhapuraṃ vrajet || 34 ||
[Analyze grammar]

gośarīre tu romāṇi yāvanti tripurāntaka |
sa tāvadvarṣakoṭīstu lekhaloke mahīyate || 35 ||
[Analyze grammar]

gośataṃ bhānave dattvā rājasūyaphalaṃ labhet |
aśvamedhaphalaṃ tasya yaḥ sahasraṃ prayacchati || 36 ||
[Analyze grammar]

guggulaṃ devadāruṃ ca dahennityaṃ ghṛtasravam |
ājyadhūmo6 hi devānāṃ prakṛtyaiva priyaḥ sadā || 37 ||
[Analyze grammar]

bheryādīni ca vādyāni śaṅkhaveṇvādikāni ca |
ye prayacchanti sūryāya yānti te haṃsamandiram || 38 ||
[Analyze grammar]

vajramāharate yastu raverbhaktisamanvitaḥ |
tīrthodakamathaivānyaḥ sa yāti vibudhālayam || 39 ||
[Analyze grammar]

vimānaiḥ strīśatākīrṇaiḥ krīḍayitvā ciraṃ naraḥ |
mānuṣatvamanuprāpya rājā bhavati dhārmikaḥ || 40 ||
[Analyze grammar]

chatraṃ dhvajaṃ vitānaṃ ca patākāścāmarāṇi ca |
hemadaṇḍāni vai dadyādraveryo bhaktimānnaraḥ || 41 ||
[Analyze grammar]

vimānena sa divyena kiṅkiṇījālamālinā |
sūryalokamato gatvā bhavatyapsarasāṃ patiḥ || 42 ||
[Analyze grammar]

tatroṣya suciraṃ kālaṃ svargātpratyāgataḥ punaḥ |
mānuṣye jāyate rājā sarvarājanamaskṛtaḥ || 43 ||
[Analyze grammar]

dattvā vāsāṃsi sūryāya alaṅkārāṃstathaiva ca |
krīḍate janalokastho yāvadābhūtasaṃplavam || 44 ||
[Analyze grammar]

gītavāditranṛtyaiśca kuryājjāgaraṇaṃ raveḥ |
gandharvāpsarasāṃ madhye krīḍate suciraṃ naraḥ || 45 ||
[Analyze grammar]

gandhaiḥ puṣpaistathā patraiḥ stotrairvā vividhaistathā |
ye stuvanti raviṃ bhaktyā te yānti patagālayam || 46 ||
[Analyze grammar]

uṣaḥ stuvanti ye sūryamupagāyanti te sadā |
pāṭhakāścāraṇāścaiva sarve te svargagāminaḥ || 47 ||
[Analyze grammar]

aśvayuktaṃ yugairyuktaṃ yo dadyādravaye ratham |
kāñcanaṃ vāpi raupyaṃ vā maṇiratnānvitaṃ śubham || 48 ||
[Analyze grammar]

sa yānenārkavarṇena kiṅkiṇījālamālinā |
svargalokamito gatvā krīḍate'psarasā saha || 49 ||
[Analyze grammar]

yastu dārumayaṃ kuryādrave rathamanuttamam |
sa yātyarkasavarṇena1 vimānenārkamaṇḍalam || 50 ||
[Analyze grammar]

yātrāṃ kurvanti ye bhānornarāḥ saṃvatsarādapi |
ṣaṇmāsādvā gaṇaśreṣṭha teṣāṃ puṇyaphalaṃ śṛṇu || 51 ||
[Analyze grammar]

dhyānino yoginaścaiva prāpnuvantīha yāṃ gatim |
tāṃ gatiṃ pratipadyante sūryavartmāvagāhinaḥ || 52 ||
[Analyze grammar]

rathaṃ vahanti ye bhānornarā bhaktisamanvitāḥ |
arogāścādaridrāśca jātau jātau bhavanti te || 53 ||
[Analyze grammar]

kartāro rathayātrāyā ye narā bhāskarasya tu |
te bhānulokamāsādya viharanti yathāsukham || 54 ||
[Analyze grammar]

yātrābhaṅgaṃ tu yo mohātkrodhādvā kurute naraḥ |
mandehāste narā jñeyā rākṣasāḥ pāpakāriṇaḥ || 55 ||
[Analyze grammar]

dhanaṃ dhānyaṃ hiraṇyaṃ vā vāsāṃsi vividhāni ca |
ye prayacchanti sūryāya te yānti paramāṃ gatim || 56 ||
[Analyze grammar]

gā vātha mahiṣīrvāpi gajānaśvāṃśca śobhanān |
ya prayacchati sūryāya tasya puṇyaphalaṃ śṛṇu || 57 ||
[Analyze grammar]

akṣayaṃ sarvakāmīyamaśvamedhaphalaṃ labhet |
sahasraguṇitaṃ tacca dānamasyopatiṣṭhati || 58 ||
[Analyze grammar]

mahīṃ dadāti yo'rkāya kṛṣṭāṃ phalavatī śubhām |
sa tārayati vai vaṃśyāndaśa pūrvāndaśāparān || 59 ||
[Analyze grammar]

vimānena ca divyena gopuraṃ gopatervrajet |
krīḍatyapsarasāṃ madhye karīva kariṇīgaṇe || 60 ||
[Analyze grammar]

grāmaṃ dadāti yo bhaktyā sūryāya matimānnaraḥ || 1 ||
[Analyze grammar]

vimānenārkavarṇena sa yāti paramāṃ gatim || 61 ||
[Analyze grammar]

ārāmānye prayacchanti patrapuṣpaphalopagān |
bhānave bhaktiyuktāstu te yānti paramāṃ gatim || 62 ||
[Analyze grammar]

mānasaṃ vācikaṃ vāpi karmajaṃ yacca duṣkṛtam |
sarvaṃ sūryaprasādena aśeṣaṃ ca praṇaśyati || 63 ||
[Analyze grammar]

ārto vā vyādhito vāpi daridro duḥkhito'pi vā |
ādityaṃ śaraṇaṃ gatvā nātmānaṃ śocate naraḥ || 64 ||
[Analyze grammar]

ekāhenāpi yadbhānoḥ pūjāyāḥ prāpyate phalam |
tadvai kratuśatairiṣṭaiḥ prāpyate phalamuttamam || 65 ||
[Analyze grammar]

kṛtvā prekṣaṇakaṃ bhānordivyamāyatane śubham |
akṣayaṃ sarvakāmīyaṃ rājasūyaphalaṃ labhet || 66 ||
[Analyze grammar]

veśyākadambakaṃ yastu dadyātsūryāya bhaktitaḥ |
sa gacchetparamaṃ sthānaṃ yatra tiṣṭhati bhānumān || 67 ||
[Analyze grammar]

pustakaṃ bhānave dadyādbhāratasya gaṇādhipa |
sarvapāpavimuktātmā viṣṇuloke mahīyate || 68 ||
[Analyze grammar]

rāmāyaṇasya datvā tu pustakaṃ tripurāntaka |
vājapeyaphalaṃ prāpya gopateḥ puramāvrajet || 69 ||
[Analyze grammar]

bhaviṣyaṃ sāmbasaṃjñaṃ vā dattvā sūryāya pustakam |
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ || 70 ||
[Analyze grammar]

sarvānkāmānavāpnoti yāti sūryasalokatām |
sūryaloke ciraṃ sthitvā brahmalokaṃ vrajetpunaḥ |
sthitvā kalpaśataṃ tatra rājā bhavati bhūtale || 71 ||
[Analyze grammar]

bhānorāyatane yastu prapāṃ kuryādgaṇādhipa |
sa yāti paramaṃ sthānaṃ divyaṃ saumanasaṃ naraḥ || 72 ||
[Analyze grammar]

śītakāle ghanaṃ dadyānnarāṇāṃ śītanāśanam |
bhānorāyatane deva aśvamedhaphalaṃ labhet || 73 ||
[Analyze grammar]

itihāsapurāṇābhyāṃ puṇyaṃ pustakavācanam |
aśvamedhasahasraṃ yo nityaṃ kartuṃ pravartate |
na tatphalamavāpnoti yadāpnotyasya karmaṇaḥ || 74 ||
[Analyze grammar]

tasmātsarvaprayatnena kāryaṃ pustakavācanam |
itihāsapurāṇābhyāṃ bhānorāyatane śubham || 75 ||
[Analyze grammar]

nānyatpuṣṭikaraṃ bhānostathā tuṣṭikaraṃ param |
puṇyākhyānakathā yāstu yathā tuṣyati bhāskaraḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 93

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: