Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

nārada uvāca |
kadācitparyaṭaṃllokānsūryalokamahaṃ gataḥ |
tatra dṛṣṭo mayā sūryaḥ sarvadevagaṇairvṛtaḥ || 1 ||
[Analyze grammar]

gandharvairapsarobhiśca nāgairyakṣaiśca rākṣasaiḥ |
tatra gāyanti gandharvā nṛtyantyapsarasastathā || 2 ||
[Analyze grammar]

rakṣantyudgataśastrāstaṃ yakṣarākṣasapannagāḥ |
ṛco yajūṃṣi sāmāni mūrtimantīha sarvaśaḥ |
tatkṛtairvividhaiḥ stotraiḥ stuvanti ṛṣayo ravim || 3 ||
[Analyze grammar]

mūrtimatyaḥ sthitāstatra tisraḥ saṃdhyāḥ śubhānanāḥ |
gṛhītavajranārācāḥ parivārya raviṃ sthitāḥ || 4 ||
[Analyze grammar]

aruṇā varṇataḥ pūrvā madhyamā cendusannibhā |
tṛtīyākṣmājasaṃkāśā 1 saṃdhyā caiva prakīrtitā || 5 ||
[Analyze grammar]

ādityā vasavo rudrā marutothāśvinau tathā |
trisaṃdhyaṃ pūjayantyarkaṃ tathānye ca divaukasaḥ || 6 ||
[Analyze grammar]

īrayañjayaśabdaṃ tu indrastatraiva tiṣṭhati |
kavistu tryambako devastrisaṃdhyaṃ pūjayanti vai || 7 ||
[Analyze grammar]

2 dinādāvambujākāraṃ pūjayedambujāsanam |
cakrarūpaṃ tu madhyāhne ghṛtārciḥ pūjayetsadā || 8 ||
[Analyze grammar]

pūjayetsagaṇaṃ rātrau vipulājyasvarūpiṇam |
raviṃ bhaktyā sadā devaṃ 3 kaṃjārdhakṛtaśekharaḥ || 9 ||
[Analyze grammar]

sārathyaṃ kurute tasya patagasyāgrajaḥ 1 sadā |
vahamāno rathaṃ divyaṃ kālāvayavanirmitam || 10 ||
[Analyze grammar]

haritaiḥ saptabhiryuktaṃ chandobhirvājirūpibhiḥ || 11 ||
[Analyze grammar]

dve bhārye pārśvayostasya rājñīnikṣubhasaṃjñitā |
tathānyairnāmabhirdevāḥ parivārya raviṃ sthitāḥ || 12 ||
[Analyze grammar]

piṅgalo lekhakastatra tathānyo daṇḍanāyakaḥ |
2 rājāśroṣau ca dvau dvāre sthitau kalmāṣapakṣiṇau || 13 ||
[Analyze grammar]

tato vyoma catuḥśṛṅgaṃ meroḥ sadṛśalakṣaṇam |
diṇḍistathāgratastasya dikṣu cānye sthitāḥ surāḥ || 14 ||
[Analyze grammar]

evaṃ sarvagamaṃ devaṃ pradīptaṃ jagati dvija |
brahmādyaiḥ saṃstutaṃ devaṃ gīrvāṇairṛṣabhottamam |
graheśaṃ bhuvaneśānamādityaṃ śaraṇaṃ vraja || 15 ||
[Analyze grammar]

sāmba uvāca |
tattvataḥ śrotumicchāmi kathaṃ sarvagato raviḥ || 16 ||
[Analyze grammar]

kati vā raśmayastasya mūrtayaśca kati smṛtāḥ |
kā rājñī nikṣubhā kā ca kaścāyaṃ daṇḍanāyakaḥ || 17 ||
[Analyze grammar]

piṅgalaścāpi kastatra kiṃ cāsau likhate sadā |
rājāśroṣau ca kau tatra kau ca kalmāṣapakṣiṇau || 18 ||
[Analyze grammar]

kiṃ daivatyaṃ ca tadvyoma meroḥ sadṛśalakṣaṇam |
ko diṇḍiragratastatra ke devā dikṣu ye sthitāḥ || 19 ||
[Analyze grammar]

tattvato nigamaiścaiva vistareṇa vadasva māma |
yenāhaṃ tattvato jñātvā vrajāmi śaraṇaṃ dvija || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 76

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: