Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
etasminneva kāle tu nārado bhagavānṛṣiḥ |
brahmaṇo mānasaḥ putrastriṣu lokeṣu viśrutaḥ || 1 ||
[Analyze grammar]

sarvalokacaraḥ so'tha aṭamānaḥ samantataḥ |
vāsudevaṃ sa vai draṣṭuṃ nityaṃ dvāravatīṃ purīm || 2 ||
[Analyze grammar]

āyāti ṛṣibhiḥ sārdhaṃ krodhano munisattamaḥ |
athāgacchati tasmiṃstu sarve yadukumārakāḥ || 3 ||
[Analyze grammar]

pradyumnaprabhṛtayo ye prahvāścāvanatāḥ sthitāḥ |
abhivādyārghyapādyābhyāṃ pūjāṃ cakruḥ samantataḥ || 4 ||
[Analyze grammar]

sāmbastvavaśyabhāvitvāttasya śāpasya kāraṇam |
avajñāṃ kurūte nityaṃ nāradasya mahātmanaḥ || 5 ||
[Analyze grammar]

rataḥ krīḍāsu vai nityaṃ rūpayauvanagarvitaḥ |
avinītaṃ tu taṃ dṛṣṭvā cintayāmāsa nāradaḥ || 6 ||
[Analyze grammar]

asyāhamavinītasya kariṣye vinayaṃ śubham |
evaṃ sañcintayityā tu vāsudevamathābravīt || 7 ||
[Analyze grammar]

imāḥ ṣoḍaśasāhasryaḥ striyo yādavasattama |
sarvāsāṃ hi sadā sāmbe bhāvo deva samāśritaḥ || 8 ||
[Analyze grammar]

rūpeṇāpratimaḥ sāmbo lokesminsacarācare |
sadā hīcchanti 1 tāstasya darśanaṃ cāpi hi striyaḥ || 9 ||
[Analyze grammar]

śrutvaivaṃ nāradādvākyaṃ cintayāmāsa keśavaḥ |
yadetannāradenoktamanyadatra tu kiṃ bhavet || 10 ||
[Analyze grammar]

vacanaṃ śrūyate loke cāpalyaṃ strīṣu vidyate |
ślokau cemau purā gītau cittajñairyoṣitāṃ dvijaiḥ || 11 ||
[Analyze grammar]

pauṃścalyāccalacittatvānnaiḥsnehyācca svabhāvataḥ |
rakṣitāḥ sarvato hyetā vikurvanti hi bhartṛṣu || 12 ||
[Analyze grammar]

naitā rūpaṃ parīkṣante nāsāṃ vayasi niścayaḥ |
surūpaṃ vā virūpaṃ vā pumānityeva bhuñjate || 13 ||
[Analyze grammar]

manasā cintayanneva kṛṣṇo nāradamabravīt |
na hyahaṃ śraddadhāmyetadyadetadbhāṣitaṃ tvayā || 14 ||
[Analyze grammar]

bruvāṇamevaṃ devaṃ tu nārado vākyamabravīt || 1 ||
[Analyze grammar]

tathāhaṃ tatkariṣyāmi yathā śraddhāsyate bhavān || 15 ||
[Analyze grammar]

evamuktvā yayau svargaṃ nāradastu yathāgataḥ |
tataḥ katipayāhobhirdvārakāṃ punarabhyagāt || 16 ||
[Analyze grammar]

tasminnahani devo'pi sahāntaḥpurikairjanaiḥ |
anubhūya jalakrīḍāṃ pānamāsevate rahaḥ || 17 ||
[Analyze grammar]

3 ramyaraivatakodyāne nānādrumavibhūṣite |
sarvartukusumairnityaṃ vāsite sarvakānane || 18 ||
[Analyze grammar]

nānājalajaphullābhirdīrghikābhiralaṅkṛte |
haṃsasārasasaṃghuṣṭe cakravākopaśobhite || 19 ||
[Analyze grammar]

tasminsa ramate devaḥ strībhiḥ parivṛtastadā |
hāranūpurakeyūraraśanādyairvibhūṣaṇaiḥ || 20 ||
[Analyze grammar]

bhūṣitānāṃ varastrīṇāṃ cārvaṅgīnāṃ viśeṣataḥ |
tābhiḥ sampīyate pānaṃ śubhagandhānvitaṃ śubham || 21 ||
[Analyze grammar]

etasminnantare buddhvā madyapānāttataḥ striyaḥ |
uvāca nāradaḥ sāmbaṃ sāmbottiṣṭha kumāraka || 22 ||
[Analyze grammar]

tvāṃ samāhvāyate devo na yuktaṃ sthātumatra te |
tadvākyārthamabuddhaiva nāradenātha coditaḥ || 23 ||
[Analyze grammar]

gatvā tu satvaraṃ sāmbaḥ praṇāmamakarotprabhoḥ || 4 ||
[Analyze grammar]

sāṣṭāṅgaṃ ca hareḥ sāmbo vidhivadvallabhasya ca || 24 ||
[Analyze grammar]

etasminnantare tatra yāstu vai svalpasāttvikāḥ |
taṃ dṛṣṭvā sundaraṃ sāmbaṃ sarvāścukṣubhire striyaḥ || 25 ||
[Analyze grammar]

na sa dṛṣṭaḥ purā yābhirantaḥpuranivāsibhiḥ |
madyadoṣāttatastāsāṃ smṛtilopāttathā nṛpa || 26 ||
[Analyze grammar]

svabhāvatolpasattvānāṃ jaghanāni visusruvuḥ |
śrūyate cāpyayaṃ ślokaḥ purāṇaprathitaḥ kṣitau || 27 ||
[Analyze grammar]

brahmacarye'pi vartantyāḥ sādhvyā hyapi ca śrūyate |
hṛdyaṃ hi puruṣaṃ dṛṣṭvā yoniḥ saṃklidyate striyāḥ || 28 ||
[Analyze grammar]

loke'pi dṛśyate hyetanmadyasyātyarthasevanāt |
lajjāṃ muñcanti niḥśaṅkā hrīmatyo hyapi hi striyaḥ || 29 ||
[Analyze grammar]

samāṃsairbhojanaiḥ snigdhaiḥ yānaiḥ sīdhusurāsavaiḥ |
gandhairmanojñairvastraiśca2 kāmaḥ strīṣu vijṛmbhate || 30 ||
[Analyze grammar]

3 sīdhuprayuktaṃ śukreṇa satataṃ sādhu hīcchatā |
madyaṃ . na peyamatyartha puruṣeṇa vipaścitā || 31 ||
[Analyze grammar]

nāradopyatha taṃ sāmbaṃ preṣayitvā tvarānvitaḥ |
ājagāmātha tatraiva sāmbasyānupadena tu || 32 ||
[Analyze grammar]

āyāntaṃ tāśca taṃ dṛṣṭvā priyaṃ saumanasamṛṣim |
sahasaivotthitāḥ sarvāḥ striyastaṃ madavihvalāḥ || 33 ||
[Analyze grammar]

tāsāmathotthitānāṃ tu vāsudevasya paśyataḥ |
bhittvā vāsāṃsi śubhrāṇi patreṣu patitāni tu || 34 ||
[Analyze grammar]

tā dṛṣṭvā tu hariḥ kruddhaḥ sarvāstā śaptavānstriyaḥ |
yasmādgatāni cetāṃsi māṃ muktvānyatra ca striyaḥ || 35 ||
[Analyze grammar]

4 tasmātpatikṛtāṃllokānāyuṣoṃnte na yāsyatha |
patilokaparibhraṣṭāḥ svargamārgāttathaiva ca || 36 ||
[Analyze grammar]

bhūtvā cāśaraṇā yūyaṃ dasyuhastaṃ gamiṣyatha || 37 ||
[Analyze grammar]

sumanturuvāca |
śāpadoṣāttatastasmāttāḥ striyaḥ svargate harau |
hṛtāḥ pāñjanadaiścaurairarjunasya tu paśyataḥ |
alpasattvāstu yāstvāsangatāstā dūṣaṇaṃ striyaḥ || 38 ||
[Analyze grammar]

rukmiṇī satyabhāmā ca tathā jāmbavatī priyā |
naitā gatā dasyuhastaṃ svena sattvena rakṣitāḥ || 39 ||
[Analyze grammar]

śaptvaiva tāḥ striyaḥ kṛṣṇaḥ sāmbamapyaśapattataḥ |
yasmādatīva te kāntaṃ rūpaṃ dṛṣṭvā imāḥ striyaḥ || 40 ||
[Analyze grammar]

kṣubdhāḥ sarvā yatastasmātkuṣṭharogamavāpnuhi |
tasya tadvacanaṃ śrutvā sāmbaḥ kṛṣṇasya bhārata || 41 ||
[Analyze grammar]

uvāca prahasanrājansaṃsmarannṛṣibhāṣitam |
animittamahaṃ tāta bhāvadoṣavivarjitaḥ |
śapto na me'tra vai kruddho durvāsā anyathā vadet || 42 ||
[Analyze grammar]

sumanturuvāca |
asmicchapte'nimitte'sau pitrā jāmbavatīsutaḥ |
prāptavānkuṣṭharogitvaṃ virūpatvaṃ ca bhārata || 43 ||
[Analyze grammar]

sāmbena punarapyeva durvāsāḥ kopito muniḥ |
tacchāpānmusalaṃ jātaṃ kulaṃ yenāsya ghātitam || 44 ||
[Analyze grammar]

śrutvā hyavinayāddoṣānsāmbenāptānkṣamādhipa |
nityaṃ bhāvyaṃ vinītena gurudevadvijātiṣu || 45 ||
[Analyze grammar]

priyaṃ ca vākyaṃ vaktavyaṃ sarvaprītikaraṃ vibho |
kiṃ tvayā na śrutau ślokau yāvuktau vedhasā purā |
1 śṛṇvato devadevasya vyomakeśasya bhārata || 46 ||
[Analyze grammar]

yo dharmaśīlo jitamānaroṣo vidyāvinīto na paropatāpī |
svadāratuṣṭaḥ paradāravarjito na tasya loke bhayamasti kiñcit || 47 ||
[Analyze grammar]

na tathā śītalasalilaṃ na candanaraso na śītalā chāyā |
prahlādayati ca puruṣaṃ yathā madhurabhāṣiṇī vāṇī || 48 ||
[Analyze grammar]

tataḥ śāpābhibhūtena samyagārādhya bhāskaram |
sāmbenāptaṃ tathārogyaṃ rūpaṃ1 ca paramaṃ punaḥ || 49 ||
[Analyze grammar]

rūpamāpya tathā'rogyaṃ bhāskarāddharisūnunā |
niveśito ravirbhaktyā svanāmnā kṣmādhipeśvara || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 73

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: