Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
saptamyāmuṣito vipraḥ svapnadarśanamucyate |
svapne dṛṣṭe ca saptamyāṃ puruṣo niyatavrataḥ || 1 ||
[Analyze grammar]

samāpya vidhivatsarvaṃ japahomādikaṃ kramāt |
pūjayitvā dineśaṃ tu yathāvibhavamātmanaḥ || 2 ||
[Analyze grammar]

tataḥ śayīta śayane devadevaṃ vicintayan |
samprasupto yadā paśyedudayantaṃ divākaram || 3 ||
[Analyze grammar]

śakradhvajaṃ tathā candraṃ tasya sarvāḥ samṛddhayaḥ |
dṛśyaṃ janaṃ tathā śaktiṃ1 sragvigoveṇunisvanāḥ || 4 ||
[Analyze grammar]

śvetābjacāmarādarśakanakāsisutodbhavam |
rudhirasya srutiṃ sekaṃ pānaṃ caiśvaryakārakam || 5 ||
[Analyze grammar]

śvetāyāḥ pañcapūtāyā darśanaṃ vṛddhikārakam |
prajāpaterghṛtāktasya darśanaṃ putradaṃ smṛtam || 6 ||
[Analyze grammar]

śastavṛkṣābhirohaśca kṣipramaiśvaryakārakaḥ |
dohanaṃ mahiṣīsiṃhīgodhenūnāṃ svake mukhe || 7 ||
[Analyze grammar]

dhanuṣāṃ ca śarāṇāṃ ca nābhau ca drutanirgatiḥ |
abhihanyātsvayaṃ khādetsiṃhāngā bhujagāṃstathā || 8 ||
[Analyze grammar]

svāṃgaśīrṣaṃ2 hutavahe tasya śrīragrataḥ sthitā |
rājate haimane pātre yo bhuṃkte pāyasaṃ dvijaḥ || 9 ||
[Analyze grammar]

padmapatre yathā viprastasya jantorbalaṃ bhavet |
dyūte vāde'tha vā yuddhe vijayo hi sukhāvahaḥ || 10 ||
[Analyze grammar]

agnestu grasanaṃ vipra āgreyaṃ vṛddhikārakam |
gātrasya jvalanaṃ vipra śirovedhaśca bhūtaye || 11 ||
[Analyze grammar]

mālyāmbarāṇāṃ4 yuktānāṃ śastānāṃ śuklapakṣiṇām |
sadā lābhaṃ praśaṃsanti tathā viṣṭhānulepanam || 12 ||
[Analyze grammar]

svāṅgasya kartane kṣepe rathayāne prajāgamaḥ |
nānāśirobāhutā ca hastānāṃ kurute śriyam || 13 ||
[Analyze grammar]

agamyāgamanaṃ caiva śokamadhyayanaṃ tathā |
devadvijajanācāryaguruvṛddhatapasvinaḥ || 14 ||
[Analyze grammar]

yadyadvadanti tatsarvaṃ satyameva hi nirdiśet |
praśastadarśanaṃ caiva abhiṣeko nṛpaśriyāḥ || 15 ||
[Analyze grammar]

syādrājyaṃ śiraśchedena bahudhā sphuṭitena tu |
ruditaṃ harṣasamprāptyai rājyaṃ nigaḍabandhane || 16 ||
[Analyze grammar]

turaṅgaṃ vṛṣabhaṃ padmaṃ rājānāṃ śvetakuñjaram |
mahadaiśvaryamāpnoti yobhīkaścādhirohati || 17 ||
[Analyze grammar]

grasamāno grahāṃstārā mahīṃ ca parivartayan |
unmūlayanparvatāṃśca rājyalābhamavāpnuyāt || 18 ||
[Analyze grammar]

dehānniṣkrāntirantrāṇāṃ tairvā vṛkṣasya veṣṭanam |
pātaḥ samudrasaritāmaiśvaryāṇi sukhāni ca || 19 ||
[Analyze grammar]

udadhiṃ saritaṃ vāpi tīrtvā pāraṃ prayāti ca |
adriṃ laṅghayateścāpi bhavantyarthajayāyuṣaḥ || 20 ||
[Analyze grammar]

ujjvalā strī viśedaṅkamāśīrvādaparāḥ striyaḥ |
bhavatyarthāgamaḥ śīghraṃ kṛmibhiryadi bhakṣyate || 21 ||
[Analyze grammar]

svapne svapna iti jñātaṃ dṛṣṭaprakathanaṃ tathā |
maṅgalānāṃ ca sarveṣāṃ śubhaṃ darśanameva ca || 22 ||
[Analyze grammar]

saṃyogaścaiva maṅgalyairārogyadhanakārakaḥ |
aiśvaryarājyalābhāya yasminsvapna udāhṛtaḥ || 23 ||
[Analyze grammar]

tairdṛṣṭai rogiṇo rogānmucyante nātra saṃśayaḥ |
na svapnaṃ śobhanaṃ dṛṣṭvā svapyātprātaśca kīrtayet |
rājabhojakaviprebhyaḥ śucibhyaśca śucirnaraḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 69

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: