Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
ityuktvā sa jagāmāśu surajyeṣṭhaṃ trilocanam |
rathayātrā mahābāho sūryasyetyamitaujasaḥ || 1 ||
[Analyze grammar]

śatānīka uvāca |
yamārādhya jagannāthaṃ mama pūrvapitāmahāḥ |
tuṣṭyarthaṃ brāhmaṇānāṃ tu annamāpuścaturvidham || 2 ||
[Analyze grammar]

tasya devasya māhātmyaṃ śrutaṃ ca bahuśo mayā |
devarṣisiddhamanujaiḥ stutasya hi dinedine || 2 ||
[Analyze grammar]

kaḥ stotumīśastamajaṃ1 yasyaitatsacarācaram |
avyayasyāprameyasya vibudhyetodayājjagat || 4 ||
[Analyze grammar]

karābhyāṃ yasya deveśau kaviṣṇū lokapūjitau |
utpannau dvijaśārdūla lalāṭāttripurāntakaḥ || 5 ||
[Analyze grammar]

tasya devasya kaiḥ śakyā vaktuṃ sarvā vibhūtayaḥ |
so'hamicchāmi devasya tasya sarvātmanā dvija || 6 ||
[Analyze grammar]

śrotumārādhanaṃ yena nistareyaṃ bhavārṇavam |
kenopāyena mantrairvā rahasyaiḥ paricaryayā || 7 ||
[Analyze grammar]

dānairvṛtopavāsairvā homairjāpyairathāpi vā |
ārādhitaḥ samastānāṃ kleśānāṃ hānido bhavet || 8 ||
[Analyze grammar]

saikā vidyā hi vidyānāṃ yayā tuṣyati sarvakṛt |
śrutānāmapi tatpuṇyaṃ yatra bhānoḥ prakīrtanam || 9 ||
[Analyze grammar]

rahasyānāṃ rahasyaṃ tadyena haṃsaḥ prasīdati |
ekaḥ śreṣṭhatamo maṃtrastadekaṃ paramaṃ vratam || 10 ||
[Analyze grammar]

upoṣitaṃ ca tacchreṣṭhaṃ yena bhānuḥ prasīdati |
sā caikā rasanā dhanyā mārtaṇḍaṃ stauti yā sadā || 11 ||
[Analyze grammar]

tadekaṃ nirmalaṃ cittaṃ 1 yadgataṃ satataṃ ravau |
ślāghyānāmapi tau ślāghyāviha loke paratra ca || 12 ||
[Analyze grammar]

yo sadā dvijaśārdūla bhānoḥ pūjākarau karau |
tadekaṃ kevalaṃ dhanyaṃ śarīraṃ sarvajantuṣu || 13 ||
[Analyze grammar]

yadeva pulakodbhāsi bhānornāmānukīrtane |
sā jihvā kaṇṭhatālūkamatha vā pratijihvikā || 14 ||
[Analyze grammar]

atha vā sāparo rogo yā na vakti raverguṇam |
navadvārāṇi santyasminpure puruṣasattama || 15 ||
[Analyze grammar]

prākāraistvāvṛte viṣvagvṛthā tāni vidurbudhāḥ |
dattvāvadhānaṃ yacchabde vinaiva ravisaṃstutim || 16 ||
[Analyze grammar]

śreyasāṃ na hi. samprāptau puruṣāṇāṃ viceṣṭitam |
janmanyaviphalā sevā kṛtā yāśritya bhāskaram || 17 ||
[Analyze grammar]

durgasaṃsārakāṃtāramapāramabhidhāvatām |
eko bhānunamaskāraḥ saṃsārārṇavatārakaḥ || 18 ||
[Analyze grammar]

ratnānāmākaro meruḥ sarvāścaryamayaṃ nabhaḥ |
tīrthānāmāśrayo gaṃgā devānāmāśrayo raviḥ || 19 ||
[Analyze grammar]

evamādiguṇo bhogo bhānoramitatejasaḥ |
śruto me bahuśaḥ siddhairgīyamānaistathāmaraiḥ || 20 ||
[Analyze grammar]

so'hamicchāmi taṃ devaṃ saptalokaparāyaṇam |
divākaramaśeṣasya jagato hṛdyavasthitam || 21 ||
[Analyze grammar]

ārādhayitumīśeśaṃ bhāskaraṃ cāmitaujasam |
mārtaṇḍaṃ bhuvanādhāraṃ smṛtamātrāghadāriṇam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 60

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: