Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
kṣīraṃ yavāgūrbrahmaṇe syātparamānnaṃ trilocana |
phalāni kārtikeyasya dadyādbhūteśaprītaye |
vivasvate madhu māṃsaṃ tathā madyaṃ ca suvrata || 1 ||
[Analyze grammar]

puruhūtāya bhakṣyāṇi sānugāya nivedayet |
havirannamagnaye syādagrānnaṃ viṣṇave tathā || 2 ||
[Analyze grammar]

rākṣasebhyaḥ samaireyaṃ dadyānmāṃsaudanaṃ hara |
saṃskṛtaṃ piśitānnaṃ ca revatāya nivedayet || 3 ||
[Analyze grammar]

tilānnaṃ pitṛrājāya dadyāttripurasūdana |
āśvinābhyāmapūpāṃstu vasubhyo māṃsamodanam || 4 ||
[Analyze grammar]

pitṛbhyaḥ pāyasaṃ dadyādghṛtāktaṃ madhunā saha |
kātyāyanyai yavāgūṃ ca śriyai dadyāttathā dadhi || 5 ||
[Analyze grammar]

sarasvatyai trimadhuraṃ varuṇāyekṣurasaudanam |
1 khāḍavānnaṃ dhanapatāvevaṃ mitre trilocana || 6 ||
[Analyze grammar]

sasnehena tu takreṇa marudbhyastarpaṇaṃ smṛtam |
māṃsānnabhaktasūpāṃśca mātṛbhyo vai nivedayet || 7 ||
[Analyze grammar]

ullepikāśca bhūtebhyo jalaṃ sūryāya vai hara |
dadyādgaṇādhipataye modakāṃstripurāntaka || 8 ||
[Analyze grammar]

śaṣkulyastu nairṛtāya deyāḥ syurgaṇanāyaka |
sarvabhakṣyāṇi viśvebhyo dātavyāni samantataḥ || 9 ||
[Analyze grammar]

kṣīraudanamṛṣibhyastu kṣīraṃ nāgebhya eva hi |
sūryarathāya baliṃ dadyātkuryādvai sārvabhautikam || 10 ||
[Analyze grammar]

udvartanaṃ surā māṃsaṃ tadvāhebhyaśca bhārata |
ājyaṃ ca brahmaṇe dadyāttryambakāya tilāṃstathā || 11 ||
[Analyze grammar]

svāhātanaye vai lājā dātavyāstripurāntaka |
bhāskarāya sadā dadyātkovidāraṃ trilocana || 12 ||
[Analyze grammar]

rājavṛkṣaṃ tathendrāya haviṣyaṃ pāvakāya ca |
cakriṇe saptadhānyaṃ ca garuḍe matsyamodanam || 13 ||
[Analyze grammar]

yakṣebhyo vividhānnāni niryāsaṃ revate tyajet |
vaikaṃkatasrajo rudra yamāya parikīrtitāḥ || 14 ||
[Analyze grammar]

deyaṃ syātkarṇikāraṃ tu aśvibhyāṃ vṛṣabhadhvaja |
śriyai padmāni deyāni caṃḍikāya sucaṃdanam || 15 ||
[Analyze grammar]

navanītaṃ sarasvatyai vinatāyai tathāmiṣam |
puṣpāṇyapsarasāṃ rudra mālatyāḥ parikīrttitam || 16 ||
[Analyze grammar]

varuṇāyāgnimanthaṃ tu phalaṃ mūlaṃ nirṛtaye |
bilvaṃ dadyātkuberāya kapitthaṃ marutāṃ tathā || 17 ||
[Analyze grammar]

gaṃdharvebhyastvāragvadhaṃ dadyāttripurasūdana |
vāsavebhyastu karpūraṃ dadyāddāru gaṇādhipe || 18 ||
[Analyze grammar]

pitṛbhyaḥ piṇḍamūlāni bhūtebhyaśca bibhītakam |
gobhyo yavānpradadyādvai mātṛbhyaścākṣatānhara || 19 ||
[Analyze grammar]

guggulaṃ vighnapataye viśvebhyo deyamodanam |
ṛṣibhyo brahmavṛkṣaṃ tu nāgebhyo viṣamuttamam || 20 ||
[Analyze grammar]

bhāskarasyeha deyāni sakalāni gaṇādhipa || 1 ||
[Analyze grammar]

madhusarpistathoktāni gairikasya trilocana || 21 ||
[Analyze grammar]

nyagrodhaṃ tasya vāhebhyo bhaktyā rudra nivedayet |
sāyaṃ prātastu madhyāhne sadaikāgramanā hara || 22 ||
[Analyze grammar]

sarveṣāṃ śaktito bhaktyā 2 daheddhūpaṃ vicakṣaṇaḥ |
mantrato devaśārdūla yo yasyeha prakīrtitaḥ || 23 ||
[Analyze grammar]

śāntyarthaṃ brāhmaṇebhyastu tilāndadyādvicakṣaṇaḥ |
vaiśvānare vā juhuyād ghṛtena sahitānhara || 24 ||
[Analyze grammar]

devānāmamṛtaṃ hyete pitṝṇāṃ hi svadhāmṛtam |
śaraṇaṃ brāhmaṇānāṃ ca sadā hyetānvidurbudhāḥ || 25 ||
[Analyze grammar]

kasyapasyāṅgajā hyete pavitrāśca tathā hara |
snāne dāne tathā home tarpaṇehyaśane parāḥ || 26 ||
[Analyze grammar]

itthaṃ devāngrahāṃścaiva pūjayitvā prayatnataḥ |
avatārya rathāccainaṃ maṇḍale sthāpayetpunaḥ || 27 ||
[Analyze grammar]

kṛtvā tvārārtikaṃ yatnāddīpatoyayavākṣataiḥ || 1 ||
[Analyze grammar]

kārpāsabījalavaṇatuṣairdurdṛṣṭiśāntaye || 28 ||
[Analyze grammar]

vedīmāropayetpaścātpatnībhyāṃ saha suvrata |
tatrasthaṃ pūjayeddevaṃ dināni daśa suvrata || 29 ||
[Analyze grammar]

daśāhiketi vikhyātā yā pūjā bhūtale hara |
tayā sampūyeddevaṃ caturthe'hni tathā hara || 30 ||
[Analyze grammar]

caturthe'hani kartavyaṃ yatnāddhi snapanaṃ raveḥ |
abhyaṅgabhojanādyaistu pūjāsatkāramaṇḍalaiḥ || 31 ||
[Analyze grammar]

anena vidhinā pūjya daśāhāni divākaram |
tato nayetparaṃ sthānaṃ yattatpūrvamathālayam || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 57

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: