Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
tatrāruṇo mayā pūrvaṃ sārathye sanniyojitaḥ |
indreṇa māṭharo nāma vāyunā kalmaṣeṇa tu || 1 ||
[Analyze grammar]

vainateyena tārkṣyopari vimalo nakhatuṇḍapraharaṇaḥ purogāmī niyukta iti |
kālena daṇḍo mahādaṇḍāyudho bhavatā śeṣā mahāgaṇādhipaḥ || 2 ||
[Analyze grammar]

vaiśākhena rājñā vasubhidāyudhāṅgārikau dvau agninā piṅgalaḥ |
saṃyantā mahādaṇḍāyudho bhavatā śeṣo mahāgaṇādhipaḥ || 3 ||
[Analyze grammar]

hasto yamena pāśahastombupatinā samindhanaḥ |
alakādhipatinā viṣṇuḥ || 4 ||
[Analyze grammar]

aśvibhyāṃ kālopakālau vākṣapradhānakau |
naranārāyaṇābhyāṃ kṣārau dhārau dhiṣaṇakṛṣṇau || 5 ||
[Analyze grammar]

vairājaśaṅkhapālaparjanyarajasāṃ diśāsu vidiśāsu diśāṃ pālanaṃ viśvedevā daduḥ || 6 ||
[Analyze grammar]

saptaitā lokamātaraḥ sarvamaruto'dadan |
oṃkāro vaṣaṭkāro vedanisvanaḥ pinākī vināyakaḥ śeṣo'nanto vāsukiśca nāgasahasreṇātmatulyenādityasya rathamanuyānti 1 || 7 ||
[Analyze grammar]

gāyatrī sāvitrī rathe sthite ubhe sandhye sadā sā devatā yā ravimaṇḍalaṃ nāpaiti || 2 ||
[Analyze grammar]

bhagavantaṃ sahasrakiraṇamavalambitum || 8 ||
[Analyze grammar]

etadvai sarvadaivatyaṃ maṇḍalaṃ brahmavādinaṃ brahmayajñavādinīṃ yajñaḥ |
bhagavadbhaktānāṃ paramādityoyaṃ viṣṇurmāheśvarāṇām || 9 ||
[Analyze grammar]

sthānābhimānino hyete sadā vai vṛṣabhadhvaja |
sūryamāpyāyayantyete tejasāṃ teja uttamam || 10 ||
[Analyze grammar]

grathitaiḥ svairvacobhistu stuvante ṛṣayo ravim |
gandharvāpsarasaścaiva gītanṛtyairupāsate || 11 ||
[Analyze grammar]

viyadbhramaṇato rakṣāṃ kurvaṃti sma iṣugraham |
sarpā vahanti vai sūryaṃ yātudhānāstu yānti ca || 12 ||
[Analyze grammar]

vālakhilyā 1 namantyetaṃ paricāryodayādravim |
divaspatiḥ svabhūścobhau agragau yojanasya tu || 13 ||
[Analyze grammar]

bhargo'tha dakṣiṇe pārśve kañjajo vāmataḥ sthitaḥ |
sarve te pṛṣṭhagā jñeyā grahā lokeṣu pūjitāḥ || 14 ||
[Analyze grammar]

uparāgaśikhī cobhāvagrato nātra saṃśayaḥ |
manuṣyadharmā dakṣiṇata uttareṇa pracetasaḥ || 15 ||
[Analyze grammar]

sambhavanti tathā kṛṣṇa ubhāvetau sadāgragau |
vāmena vītihotrastu pṛṣṭhatastu hariḥ sadā || 16 ||
[Analyze grammar]

rathapīṭhe kṣamā jñeyā antarāle nabhastathā |
āśritya rathajāṃ kāntiṃ khaṃ divaḥ samayaḥ sthitaḥ || 17 ||
[Analyze grammar]

dhvajo daṇḍaśca vijñeyo dhvajāgre vṛṣa eva ca |
ṛddhirvṛddhistathā śrīśca patākā pārvatīpriya || 18 ||
[Analyze grammar]

dhvajadaṇḍāgre garuḍastadagre varuṇālayaḥ |
mainākaśchatradaṇḍastu himavāṃśchatramucyate || 19 ||
[Analyze grammar]

kecidevaṃ vadantīha loke cānye mahāmate |
chatradaṇḍastathā kleśaḥ kleśaṃ chatraṃ vidurbudhāḥ || 20 ||
[Analyze grammar]

eteṣāmeva devānāṃ yathā vīryaṃ tathā tapaḥ |
yathāyogaṃ tathā sattvaṃ yathā sattvaṃ tathā balam || 21 ||
[Analyze grammar]

tathā tapatyasau sūryasteṣāṃ siddhaḥ svatejasā |
ete tapanti varṣanti yānti viśvaṃ sṛjanti ca || 22 ||
[Analyze grammar]

bhūtānāmaśubhaṃ karma vyapohanti ca kīrtitāḥ |
ete sahaiva sūryeṇa bhramante sānugā divi || 23 ||
[Analyze grammar]

tapantaśca japantaśca hlādayantaśca vai dvijāḥ |
gopāyanti sma bhūtāni iha te hyanukampayā || 24 ||
[Analyze grammar]

prīṇāti devānamṛtena sūryaḥ somena sūktena vivardhayitvā |
śuklena pūrṇā divasakrameṇa taṃ kṛṣṇapakṣe vibudhāḥ pibanti || 25 ||
[Analyze grammar]

pītaṃ hi somaṃ dvikalāvaśeṣaṃ kṛṣṇe tu pakṣe rucibhirjvalantam |
sudhāmṛtaṃ tatpitaraḥ pibanti ūrjāśca saumyāśca tathaiva kalpāḥ || 26 ||
[Analyze grammar]

sūryeṇa gobhiśca samṛddhitābhiradbhiḥ punaścaiva samujjitābhiḥ |
tathauṣadhībhiḥ satataṃ pibanti atyantapānena kṣudhā jayanti || 27 ||
[Analyze grammar]

māsārdhatṛptistu matābhiradbhirmāsena tṛptiḥ svadhayā pitṝṇām |
annena śaśvadvidadhāti martyaṃ tvayaṃ jagaccaiva bibharti gobhiḥ || 28 ||
[Analyze grammar]

ahorātraṃ rathenāsāvekacakreṇa vai bhraman |
saptadvīpasamudrāntāṃ saptabhiśca hayaiḥ saha || 29 ||
[Analyze grammar]

chandobhirvājirūpaistairyataścakraṃ tataḥ sthitaiḥ |
kāmarūpaiḥ sakṛdyuktairantarasthairmanojavaiḥ || 30 ||
[Analyze grammar]

haribhiravyayairvaśyai kṣudhāśramavivarjitaiḥ |
dvyaśītimaṇḍalaśatamīhantyabdena vai hayāḥ || 31 ||
[Analyze grammar]

bāhyato'bhyantaraṃ caiva maṇḍalaṃ divasakramāt |
kalpādau samprayuktāste vahantyābhūtasamplavam || 32 ||
[Analyze grammar]

āvṛtā bālakhilyaistairbhramanti tānyahāni tu |
grathitaiḥ svairvacobhistu stūyamāno maharṣibhiḥ || 33 ||
[Analyze grammar]

sevyate nṛtyagītaiśca gandharvairapsarogaṇaiḥ |
pataṅgaḥ patagairaśvairvasate bhramayandivi || 34 ||
[Analyze grammar]

vīthyāgryayā vicarate nakṣatrāṇi yathā śaśī |
madhyagāścāmarāvatyāṃ yadā bhavati bhāskaraḥ || 35 ||
[Analyze grammar]

vaivasvate saṃyamane uttiṣṭhandṛśyate tadā |
sukhāyāmardharātraṃ tu vibhāyāmastameti ca || 36 ||
[Analyze grammar]

vaivasvate saṃyamane madhyamastu raviryadā |
sukhāyāmatha vāruṇyāmuttiṣṭhandṛśyate tadā || 37 ||
[Analyze grammar]

rātryardhaṃ cāmarāvatyāmastameti yamasya vai |
somapuryāṃ vibhāyāṃ tu madhyagaścāryamā yadā || 38 ||
[Analyze grammar]

māhendrasyāmarāvatyāmuttiṣṭhati divākaraḥ |
ardharātraṃ saṃyamane vāruṇyāmastameti ca || 39 ||
[Analyze grammar]

evaṃ caturṣu pārśveṣu meroḥ kurvanpradakṣiṇam |
udayāstamane cāsāvuttiṣṭhati punaḥ punaḥ || 40 ||
[Analyze grammar]

pūrvāhṇe cāparāhṇe ca dvau dvau devālayau punaḥ |
tapatyekaṃ tu madhyāhne tābhireva gabhastibhiḥ || 41 ||
[Analyze grammar]

udito vardhamānābhirāmadhyāhnāttapedraviḥ |
tataḥ paraṃ hrasantībhirgobhirastaṃ niyacchati || 42 ||
[Analyze grammar]

yatrodyandṛśyate sūryaḥ sa teṣāmudayaḥ smṛtaḥ |
praṇāśaṃ gacchate yatra sa teṣāmastamucyate || 43 ||
[Analyze grammar]

evaṃ puṣkaramadhyena tadā sarpati bhāskaraḥ |
triṃśadbhāgaṃ tu medinyā muhūrtena sa gacchati || 44 ||
[Analyze grammar]

yojanāgreṇa saṅkhyāṃ 1 tu muhūrtasya nibodha me |
pūrṇaṃ śatasahasrāśaṃ sahasraṃ tu trilocana || 45 ||
[Analyze grammar]

pañcāśacca tathālpāni sahasrāṇyadhikāni tu |
mauhūrtiko gatirhyeṣā sūryasya tu vidhīyate || 46 ||
[Analyze grammar]

yojanānāṃ sahasre dve dve śate dve ca yojane |
nimeṣāntaramātreṇa divi sūryaḥ prasarpati || 47 ||
[Analyze grammar]

sa śīghrameva paryeti bhāskaro'lātacakravat |
bhramanvai bhramamāṇeṣu ṛkṣeṣu vicaratyasau || 48 ||
[Analyze grammar]

indraḥ pūjayate sūryamuttiṣṭhantaṃ dine dine |
madhyāhne ca yamaḥ paścādastaṃ yāntamapāṃ patiḥ || 49 ||
[Analyze grammar]

somastathārdharātre tu sadā pūjayate ravim |
viṣṇurbhavānahaṃ rudraḥ pūjayāma niśākṣaye || 50 ||
[Analyze grammar]

evamagnirnirṛtiśca vāyurīśāna eva ca |
pūjayanti krameṇaiva bhramamāṇaṃ divākaram |
śreyo'rthaṃ devaśārdūla sarve brahmādayaḥ surāḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 53

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: