Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
vedādhyayanamapyetadbrāhmaṇyaṃ pratipadyate |
vipravadvaiśyarājanyau rākṣasā rāvaṇādayaḥ || 1 ||
[Analyze grammar]

śvādacāṇḍāladāsāśca lubdhakābhīradhīvarāḥ |
yenye'pi vṛṣalāḥ kecitte'pi vedānadhīyate || 2 ||
[Analyze grammar]

yadā deśāntaraṃ gatvā brāhmaṇyaṃ kṣatriyaṃ śritāḥ |
vyāpārākārabhāvādyairvipratulyaiḥ prakalpitaiḥ || 3 ||
[Analyze grammar]

vedānadhītya vedau vā vedaṃ vāpi yathākramam |
prodvahanti śubhāṃ kanyāṃ śuddhabrāhmaṇajā narāḥ || 4 ||
[Analyze grammar]

athavādhītya vedāṃstu kṣatravaiśyaistu1 vā narāḥ |
gauḍapūrvāṃ kṛtāmeyurjātiṃ vā dākṣiṇātyajām || 5 ||
[Analyze grammar]

aparijñātaśūdratvādbrāhmaṇyaṃ yānti kāmataḥ |
tasmānna jñāyate bhedo vedādhyāyakriyākṛtaḥ || 6 ||
[Analyze grammar]

śāstrakāraistathā coktaṃ nyāyamārgānusāribhiḥ |
te sādhu matamākarṇya santaḥ santi vimatsarāḥ || 7 ||
[Analyze grammar]

ācārahīnānna punaṃti vedā yadyapyadhītāḥ saha ṣadbhiraṅgaiḥ || 2 ||
[Analyze grammar]

śilpaṃ hi vedādhyayanaṃ dvijānāṃ vṛttaṃ smṛtaṃ brāhmaṇalakṣaṇaṃ tu || 8 ||
[Analyze grammar]

adhītya caturo vedānyadi vṛtte na tiṣṭhati |
na tena kriyate kāryaṃ strīratneneva ṣaṇḍhakaḥ || 9 ||
[Analyze grammar]

śikhāpraṇavasaṃskārasandhyopāsanamekhalāḥ |
daṇḍājinapavitrādyāḥ śūdreṣvapi niraṅkuśāḥ || 10 ||
[Analyze grammar]

prasaṅgo'pi hi śūdrāṇāṃ na śakyo vinivāritum |
devottamatrayeṇāpi nivartante narāḥ svayam || 11 ||
[Analyze grammar]

tasmānnaite'pi lakṣyante vilakṣaṇatayā1 nṛṇām |
yajñopavītasaṃskāramekhalācūlikādayaḥ || 12 ||
[Analyze grammar]

ābhicārikamantrādyairdurlabhatvādibhāṣaṇaiḥ |
brāhmaṇasyaiva śaktiścetkenāsya vinihanyate || 13 ||
[Analyze grammar]

tapaḥ satyādimāhātmyāddevatāsamayasmṛtiḥ |
mantraśaktirnṛṇāmeṣāṃ sarveṣāmapi vidyate || 14 ||
[Analyze grammar]

vañcanaṃ durvacasyāpi kriyate sarvamānavaiḥ |
śūdrabrāhmaṇayostasmānnāsti bhedaḥ kathañcana || 15 ||
[Analyze grammar]

śāpānugrahakāritvaṃ śaktibhedo na vidyate |
cauracāṭādirājanyadurjanābhihate nṛṇām || 16 ||
[Analyze grammar]

ātmāduḥkhodayāpāyaṃ sveṣu jantuṣu rakṣaṇam |
kartuṃ na prabhavecchūdro brāhmaṇastadvadeva hi || 17 ||
[Analyze grammar]

mā bhūdyuge kalāvetaddeśe cākāryakṛddvije |
syādanyadeśakālādau dvijānāmatiśāyinām || 18 ||
[Analyze grammar]

śāpānugrahasāmarthyamanyadvādhyātmagocaram |
brahmasādhanametaddhi liṅgaṃ kecitpracakṣate || 19 ||
[Analyze grammar]

saṃsārāraktacetaskā mohāndhatamasāvṛtāḥ |
patantyunmārgagarteṣu pratyagni śalabhā yathā || 20 ||
[Analyze grammar]

jātidharmaḥ svayaṃ kiñjidviśeṣaḥ śrutisaṅgamāt |
asiddhaḥ śūdrajātīnāṃ prasiddho viprajātiṣu || 21 ||
[Analyze grammar]

saṃskāro yonisādhyo vā sāmagrī prabhavo'tha vā |
śūdrebhyo'tiśayaṃ dhatte yaḥ sādhāraṇatāguṇaḥ || 22 ||
[Analyze grammar]

viprāṇāṃ pañcadhā bhedaḥ kalpanīyastu paṇḍitaiḥ |
na jātijastrayījo vā viśeṣo yuktibādhakāt |
kramākramakriyāḥ santi na sanātanavastunaḥ || 23 ||
[Analyze grammar]

nityo na heturvigatakriyatvāddheturbhavedvedaviśeṣataḥ saḥ |
sa tatsamastatpratisannidhānātkālātyayekṣitvamayuktameva || 24 ||
[Analyze grammar]

svāntaḥ śarīravṛttisthaḥ śrutiyogādudeti yaḥ |
so'nanyavedavijñātasvabhāvo'nyairna gamyate || 25 ||
[Analyze grammar]

viśiṣṭādhītidharmatve kṛtrimā brahmasaṅgatiḥ |
yasyāsyatiśayastasya nānyo nāśrayate yadi || 26 ||
[Analyze grammar]

dṛśyasvabhāvaṃ kimabhīṣṭametadbrāhmaṇyamāhosvidadṛṣṭarūpam |
sarvaiḥ pratīyeta hi dṛśyarūpaṃ tato'nyathāvadgatireva na syāt || 27 ||
[Analyze grammar]

sāmagryabhāvātparamaṃ viśeṣaṃ bhūdevagātrasthamabhūmidevāḥ |
smaranti tenātmani puṇyapāpaṃ yathā tathetyetadayuktamuktam || 28 ||
[Analyze grammar]

sāmagryanuṣṭhānaguṇaiḥ samagrāḥ śūdrā yataḥ santi samā dvijānām |
tasmādviśeṣo dvijaśūdranāmnornādhyātmiko bāhyanimittako vā || 29 ||
[Analyze grammar]

saṃskārataḥ so'tiśayo yadi syātsarvasya puṃso'styatisaṃskṛtasya |
yaḥ saṃskṛto vipragaṇapradhāno vyāsādikaistena na tasya sāmyam1 || 30 ||
[Analyze grammar]

hetutvaṃ ghaṭate1 naiṣāṃ jātyādīnāmasambhavāt |
jāterakṛtakatvācca adhīte na viśeṣataḥ || 31 ||
[Analyze grammar]

saṃskārātiśayābhāvādantarasyāgate paraiḥ |
bhautikatvāccharīrasya samastānāmasaṃhataiḥ || 32 ||
[Analyze grammar]

kiṃ cānyanāstikamleccha yavanādijaneṣvalam2 || 33 ||
[Analyze grammar]

vedoditabahirduṣṭacariteṣu durātmasu |
dharmādatiśayo3 dṛṣṭaḥ krūrasāhasikādiṣu |
tasmādvipreṣu jātyādisāmagrīprabhavo na saḥ || 34 ||
[Analyze grammar]

tasmānna ca vibhedo'sti na bahirnāntarātmani |
sukhādau na caiśvarye nājñāyāṃ nābhayeṣvapi || 35 ||
[Analyze grammar]

na vīrye nākṛtau nākṣe na vyāpāre na cāyuṣi |
nāṅge puṣṭe na daurbalye na sthairye nāpi cāpale || 36 ||
[Analyze grammar]

na prajñāyāṃ na vairāgye na dharme na parākrame |
na trivarge na naipuṇye na rūpādau na bheṣaje || 37 ||
[Analyze grammar]

na strīgarbhe na gamane na dehamalasamplave |
nāsthirandhre na ca premṇi na pramāṇeṣu lomasu || 38 ||
[Analyze grammar]

śūdrabrāhmaṇyorbhedo mṛgyamāṇo'pi yatnataḥ |
nekṣyate sarvadharmeṣu saṃhataistridaśairapi || 39 ||
[Analyze grammar]

uktamātrā visambhūtirvicārakramakāribhiḥ |
vṛddhavṛndārakādhīśairapradhṛṣyamidaṃ vacaḥ || 40 ||
[Analyze grammar]

na brāhmaṇāścandramarīciśubhrā na kṣatriyāḥ kiṃśukapuṣpavarṇāḥ |
na ceha vaiśyā haritālatulyāḥ śūdrā na cāṅgārasamānavarṇāḥ || 41 ||
[Analyze grammar]

pādapracāraistanuvarṇakeśaiḥ sukhena duḥkhena ca śoṇitena |
tvaṅmāṃsamedosthirasaiḥ1 samānāścatuṣprabhedā hi kathaṃ bhavanti || 42 ||
[Analyze grammar]

varṇapramāṇākṛtigarbhavāsavāgbuddhikarmendriyajīviteṣu |
balatrivargāmayabheṣajeṣu na vidyate jātikṛto viśeṣaḥ || 43 ||
[Analyze grammar]

sa eka evātra patiḥ prajānāṃ kathaṃ punarjātikṛtaḥ prabhedaḥ |
pramāṇadṛṣṭāntanayapravādaiḥ parīkṣyamāṇo vighaṭatvameti || 44 ||
[Analyze grammar]

catvāra ekasya pituḥ sutāśca teṣāṃ sutānāṃ khalu jātirekā |
evaṃ prajānāṃ hi pitaika evaṃ pitraikabhāvānna ca jātibhedaḥ || 45 ||
[Analyze grammar]

phalānyathodumbaravṛkṣajāteryathāgramadhyāntabhavāni yāni |
varṇākṛtisparśarasaiḥ samāni tathaikato jātiratipracintyā || 46 ||
[Analyze grammar]

ye kauśikāḥ kāśyapagautamāśca kauṃḍinyamāṇḍavyavaśiṣṭhagotrāḥ |
ātreyakautsāṅgirasaḥ sagargā maudgalyakātyāyanabhārgavāśca || 47 ||
[Analyze grammar]

gotrāṇi nānāvidhajātayaśca bhrātṛsnuṣāmaithunaputrabhāvāḥ |
vaivāhikaṃ karma na varṇabhedaḥ sarvāṇi śilpāni bhavanti teṣām || 48 ||
[Analyze grammar]

ye cānye2 paṇḍitāḥ prāhurdehabrāhmaṇatāṃ narāḥ |
teṣāṃ durdṛṣṭitimiramapanīyānukampya ca || 49 ||
[Analyze grammar]

nyāyāñjanauṣadhairdivyaiḥ pariṇāmasukhāvahaiḥ |
upanītaḥ prayatnena sudṛṣṭiṃ saṃvidadmahe || 50 ||
[Analyze grammar]

mṛtimattvācca nāśitvaṃ nāśitvāccheṣabhūtavat || 1 ||
[Analyze grammar]

dehādhāraniviṣṭānāṃ brāhmaṇyaṃ na prakalpyate || 51 ||
[Analyze grammar]

ekaikovayavasteṣāṃ na brāhmaṇyaṃ samaśnute |
na cānekasamūhe'pi sarvathātiprasaṅgataḥ || 52 ||
[Analyze grammar]

pṛthivyudakavāyyagnipariṇāmaviśeṣataḥ |
dehataḥ sarvabhūtānāṃ brāhmaṇatvaprasaṅgataḥ || 53 ||
[Analyze grammar]

dehasya brāhmaṇatvaṃ yairatattvajñaiḥ prakalpyate |
saṃskartṝṇāṃ śarīrasya teṣāṃ na brahmatā bhavet || 54 ||
[Analyze grammar]

mṛgyamāṇe prayatnena dehe tannopalabhyate |
tasmānna dehe brāhmaṇyaṃ nāpi dehātmakaṃ bhavet || 55 ||
[Analyze grammar]

varṇāpasadacāṃḍālaśvādādīnāṃ3 prasajyate |
yadi dehasya vipratvaṃ bhavadbhirupagamyate || 56 ||
[Analyze grammar]

dehaśaktiguṇaiḥ kṣīṇaiḥ kāyabhasmādirūpavat |
tasmāddehātmakenaitadbrāhmaṇyaṃ nāpi karmajam || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 41

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: