Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

kaśyapa uvāca |
saviṣā daṃṣṭrayormadhye yamadūtī tu vai bhavet |
na cikitsā budhaiḥ kāryā taṃ gatāsuṃ virnidaśet || 1 ||
[Analyze grammar]

praharārdhaṃ divārātrāvekaikaṃ bhuñjate bahiḥ |
ekasya ca samānaṃ ca dvitīyaṃ ṣoḍaśaṃ tathā || 2 ||
[Analyze grammar]

nāgodayo yamuddiśya hato viddho vidāritaḥ |
kāladaṣṭaṃ vijānīyātkaśyapasya vaco yathā || 3 ||
[Analyze grammar]

yanmātraṃ patate bindurvālāgraṃ saliloddhṛtam |
tanmātraṃ sravate daṃṣṭrā viṣaṃ sarpasya dāruṇam || 4 ||
[Analyze grammar]

nāḍīśate tu sampūrṇe dehe saṅkramate viṣam |
yāvatsaṅkrāmayedbāhuṃ kuñcitaṃ vā prasārayet || 5 ||
[Analyze grammar]

anena kṣaṇamātreṇa viṣaṃ gacchati mastake |
vepate viṣavege tu śataśo'tha sahasraśaḥ || 6 ||
[Analyze grammar]

vardhate raktamāsādya tato vātaiḥ śikhī yathā |
tailabindurjalaṃ prāpya yathā vegena vardhate || 7 ||
[Analyze grammar]

śikhaṇḍī āśrayaṃ prāpya mārutena samīritaḥ |
tataḥ sthānaśataṃ prāpya tvacāsthānaṃ viceṣṭitam || 8 ||
[Analyze grammar]

tvacāsu dviguṇaṃ vidyācchoṇiteṣu caturguṇam |
pitte tu triguṇaṃ yāti śleṣme vai ṣoḍaśaṃ bhavet || 9 ||
[Analyze grammar]

vāyau triṃśadguṇaṃ caiva majjāṣaṣṭiguṇaṃ tathā |
prāṇe caikārṇavībhūte sarvagātrāṇi sandhayet1 || 10 ||
[Analyze grammar]

śrotre nirudhyamāne ca yāti daṣṭastvasādhyatām |
tato'sau mriyate janturniḥśvāsocchvāsavarjitaḥ || 11 ||
[Analyze grammar]

niṣkrānte tu tato jīve bhūte pañcatvamāgate |
tāni bhūtāni gacchanti yasya yasya yathātatham || 12 ||
[Analyze grammar]

pṛthivyāpastathā tejo vāyurākāśameva ca |
ityeṣāmeva saṅghātaḥ śarīramabhidhīyate || 13 ||
[Analyze grammar]

pṛthivī pṛthivīṃ yāti toyaṃ toyeṣu līyate |
tejo gacchati cādityaṃ māruto mārutaṃ vrajet || 14 ||
[Analyze grammar]

ākāśaṃ caivamākāśe saha tenaiva gacchati |
svasthānaṃ te prapadyante parasparaniyojitāḥ || 15 ||
[Analyze grammar]

na jīvedāgataḥ kaścidiha janmani suvrata |
viṣārtaṃ na upekṣeta tvaritaṃ tu cikitsayet || 16 ||
[Analyze grammar]

ekamasti viṣaṃ loke dvitīyaṃ copapadyate |
yathā nānāvidhaṃ caiva sthāvaraṃ tu tathaiva ca || 17 ||
[Analyze grammar]

prathame viṣavege tu romaharṣo'bhijāyate |
dvitīye viṣavege tu svedo gātreṣu jāyate || 18 ||
[Analyze grammar]

tṛtīye viṣavege tu kampo gātreṣu jāyate |
caturthe viṣavege tu śrotrāntaranirodhakṛt || 19 ||
[Analyze grammar]

pañcame viṣavege tu hikkā gātreṣu jāyate |
ṣaṣṭhe ca viṣavege tu prāṇebhyo'pi pramucyate |
saptadhātuvahā hyete vainateyena bhāṣitāḥ || 20 ||
[Analyze grammar]

tvacaḥ sthāne viṣe prāpte tasya rūpāṇi me śṛṇu |
aṅgāni timirāyante tapante ca muhurmuhuḥ || 21 ||
[Analyze grammar]

etāni yasya cihnāni tasya tvaci gataṃ viṣam |
tasyāgadaṃ pravakṣyāmi yena sampadyate sukham || 22 ||
[Analyze grammar]

arkamūlamapāmārgaṃ priyaṅguṃ tagaraṃ2 tathā |
etadāloḍya dātavyaṃ tataḥ sampadyate sukham || 23 ||
[Analyze grammar]

tatastasmitkṛte vipra na nivarteta cedviṣam |
tvacaḥ sthānaṃ tato bhittvā raktasthānaṃ pradhāvati || 24 ||
[Analyze grammar]

viṣe ca raktaṃ saṃprāpte tasya rūpāṇi me śṛṇu |
dahyate muhyate1 caiva śītalaṃ bahu manyate || 25 ||
[Analyze grammar]

etāni yasya rūpāṇi tasya raktagataṃ viṣam |
tatrāgadaṃ pravakṣyāmi yena sampadyate sukham || 26 ||
[Analyze grammar]

uśīraṃ candanaṃ kuṣṭhamutpalaṃ tagaraṃ tathā |
mahākālasya mūlāni sinduvāranagasya ca |
hiṅgulaṃ maricaṃ caiva pūrvavege tu dāpeyat || 27 ||
[Analyze grammar]

bṛhatī vṛścikā kālī indra vāruṇimūlakam || 2 ||
[Analyze grammar]

saptagandhaghṛtaṃ caiva dvitīye parikīrtitam || 28 ||
[Analyze grammar]

sinduvāraṃ tathā hiṅguṃ tṛtīye kārayedbudhaḥ |
tasya pānaṃ ca kurvīta añjanaṃ lepanaṃ tathā || 29 ||
[Analyze grammar]

etenaivopacāreṇa tataḥ sampadyate sukham |
raktasthānaṃ tato gatvā pittasthānaṃ pradhāvati || 30 ||
[Analyze grammar]

pittasthānagate vipra viṣarūpāṇi me śṛṇu |
uttiṣṭhate nipatate dahyate muhyate tathā || 31 ||
[Analyze grammar]

gātrataḥ pītakaḥ syādvai diśaḥ paśyati pītikā |
prabalā ca bhavanmūrcchā na cātmānaṃ vijānate |
viṣakriyāṃ tasya kuryādyathā sampadyate sukham || 32 ||
[Analyze grammar]

pittasthānamatikramya śleṣmasthānaṃ ca gacchati || 33 ||
[Analyze grammar]

pippalyo madhukaṃ caiva madhu khaṇḍaṃ ghṛtaṃ tathā |
madhusāramalābūṃ ca jātiṃ śaṅkaravālukām |
indravāruṇikāmūlaṃ gavāṃ mūtreṇa peṣayet || 34 ||
[Analyze grammar]

nasyaṃ tasya prayuñjīta pānamālepanāñjanam |
etenaivopacāreṇa tataḥ sampadyate sukham || 35 ||
[Analyze grammar]

śleṣmasthānaṃ tataḥ prāpte tasya rūpāṇi me śṛṇu |
gātrāṇi1 tasya rudhyante niḥśvāsaśca na jāyate |
lālā ca sravate tasya kaṇṭho ghurughurāyate || 36 ||
[Analyze grammar]

etāni yasya rūpāṇi tasya śleṣmagataṃ viṣam |
tasyāgadaṃ pravakṣyāmi yena sampadyate sukham || 37 ||
[Analyze grammar]

trikuṭakī śleṣmātako lodhrañca madhusārakam |
etāni samabhāgāni gavāṃ mūtreṇa peṣayet || 38 ||
[Analyze grammar]

tasya pānaṃ ca kurvīta añjanaṃ lepanaṃ tathā |
etenaivopacāreṇa tataḥ sampadyate sukham || 39 ||
[Analyze grammar]

śleṣmasthānamatikramya vāyusthānaṃ ca gacchati |
tatra rūpāṇi vakṣyāmi vāyusthānagate viṣe || 40 ||
[Analyze grammar]

ādhmāyate ca jaṭharaṃ bāndhavāṃśca na paśyati |
īdṛśaṃ kurute rūpaṃ vṛṣṭibhaṅgaśca jāyate || 41 ||
[Analyze grammar]

etāni yasya rūpāṇi tasya vāyugataṃ viṣam |
tasyāgadaṃ prakṣyāmi yena sampadyate sukham || 42 ||
[Analyze grammar]

śoṇāmūlaṃ priyālaṃ ca raktaṃ ca gajapippalīm |
bhārṅgīṃ vacāṃ pippalīṃ ca devadāruṃ madhūkakam || 43 ||
[Analyze grammar]

madhūkasāraṃ sahasinduvāraṃ hiṅguṃ ca piṣṭā guṭikāṃ ca kuryāt |
dadyācca tasyāñjanalepanādi eṣo'gadaḥ sarpaviṣāṇi hanyāt || 44 ||
[Analyze grammar]

añjanaṃ caiva nasyaṃ ca kṣipraṃ dadyādviṣānvite |
vāyusthānaṃ tato muktvā majjāsthānaṃ pradhāvati || 45 ||
[Analyze grammar]

viṣe majjāgate vipra tasya rūpāṇi me śṛṇu |
dṛṣṭiśca hīyate tasya bhṛśamaṅgāni muñcati || 46 ||
[Analyze grammar]

etāni yasya rūpāṇi tasya majjāgataṃ viṣam |
tasyāgadaṃ pravakṣyāmi yena sampadyate sukham || 47 ||
[Analyze grammar]

ghṛtamadhuśarkarānvitamuśīraṃ caṃdanaṃ tathā |
etadāloḍya dātavyaṃ pānaṃ nasyaṃ ca suvrata || 48 ||
[Analyze grammar]

tataḥ praṇaśyate duḥkhaṃ tataḥ saṃpadyate sukham |
atha tasminkṛte yoge viṣaṃ tasya nivartate || 49 ||
[Analyze grammar]

majjāsthānaṃ tato gatvā marmasthānaṃ pradhāvati |
viṣe tu marma saṃprāpte śṛṇu rūpaṃ yathā bhavet || 50 ||
[Analyze grammar]

niśceṣṭaḥ patate bhūmau karṇābhyāṃ badhiro bhavet |
vāriṇā sicyamānasya romaharṣo na jāyate || 51 ||
[Analyze grammar]

daṃḍena hanyamānasya daṃḍarājī na jāyate |
śastreṇa cchidyamānasya rudhiraṃ na pravartate || 52 ||
[Analyze grammar]

keśeṣu lucyamāneṣu naiva keśānpravedate |
yasya karṇau ca pārśve ca hastapādaṃ ca saṃdhayaḥ |
śithilāni bhavaṃtīha sa gatāsuriti śrutiḥ || 53 ||
[Analyze grammar]

etāni yasya rūpāṇi viparītāni gautama |
mṛtaṃ tu na vijānīyātkaśyapasya vaco yathā || 54 ||
[Analyze grammar]

vaidyāstasya na paśyaṃti ye bhavaṃti kuśikṣitāḥ |
vicakṣaṇāstu paśyaṃti maṃtrauṣadhisamanvitāḥ || 55 ||
[Analyze grammar]

tasyāgadaṃ pravakṣyāmi svayaṃ rudreṇa bhāṣitam |
mayūrapittaṃ mārjārapittaṃ gandhanāḍīmūlameva ca || 56 ||
[Analyze grammar]

kuṃkumaṃ tagaraṃ kuṣṭhaṃ kāsamardatvacaṃ tathā |
utpalasya ca kiṃjalkaṃ padmasya kumudasya ca || 57 ||
[Analyze grammar]

etāni samabhāgāni gomūtreṇa tu peṣayet |
eṣo'gado yasya haste daṣṭo na mriyate sa vai |
kālāhināpi daṣṭena kṣipraṃ bhavati nirviṣaḥ || 58 ||
[Analyze grammar]

kṣiprameva pradā tavyaṃ mṛtasaṃjīvanauṣadham |
aṃjanaṃ caiva nasyaṃ ca kṣipraṃ dadyādvicakṣaṇaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 35

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: