Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumantaruvāca |
pativratā patiprāṇā patiśuśrūṣaṇe ratā |
evaṃvidhāpi yā proktā śuciḥ saṃśobhanā satī || 1 ||
[Analyze grammar]

sopavāsā tṛtīyāṃ tu lavaṇaṃ parivarjayet |
sā gṛhṇāti ca vai bhaktyā vratamāmaraṇāntikam || 2 ||
[Analyze grammar]

gaurī dadāti santuṣṭā rūpaṃ saubhāgyameva ca |
lāvaṇyaṃ lalitaṃ hṛdyaṃ ślāghyaṃ puṃsāṃ manoramam || 3 ||
[Analyze grammar]

puṃso manoramā nārī bharttā nāryā manoramaḥ |
gaurīvratena bhavati rājaṃllavaṇavarjanāt || 4 ||
[Analyze grammar]

idaṃ vrataṃ prati vibho dharmarājasya śṛṇvataḥ |
umayā ca purā proktaṃ yadvākyaṃ tannibodha me || 5 ||
[Analyze grammar]

mayā vratamidaṃ sṛṣṭaṃ saubhāgyakaraṇaṃ nṛṇām |
martye tu niyatā nārī vratametaccariṣyati |
saha bhartrā sa modeta yathā bhartā haro mama || 6 ||
[Analyze grammar]

yā ca kanyā na bhartāraṃ vindate śobhanā satī |
sā tvidaṃ vratamuddiśya bhavedakṣārabhojanā |
maccittā manmanāḥ kuryānmadbhaktā matparigrahā || 7 ||
[Analyze grammar]

gaurīṃ saṃsthāpya sauvarṇīṃ gandhālaṅkārabhūṣitām |
vastrālaṅkārasaṃvītāṃ puṣpamaṇḍalamaṇḍitām || 8 ||
[Analyze grammar]

lavaṇaṃ guḍaṃ ghṛtaṃ tailaṃ devyai śaktyā nivedayet || 1 ||
[Analyze grammar]

kaṭukhaṇḍaṃ jīrakaṃ ca patraśākaṃ ca bhārata || 9 ||
[Analyze grammar]

guḍaghṛṣṭāṃstathāpūpānkhaḍaveṣṭāṃstathā nṛpa |
brāhmaṇe vratasampanne pradadyātsubahuśrute || 10 ||
[Analyze grammar]

śuklapakṣe sadā deyā yathā śaktyā hiraṇmayī |
dhanahīne tu bhaktyā2 ca madhuvṛkṣamayī nṛpa || 11 ||
[Analyze grammar]

arcyā nityaṃ saṃnidhānāttatra gaurī na saṃśayaḥ |
akṣāralavaṇaṃ rātrau bhuṃkte caiva suvāgyatā || 12 ||
[Analyze grammar]

gaurī sannihitā nityaṃ bhūmau prastaraśāyinī || 3 ||
[Analyze grammar]

evaṃ niyamayuktasya4 devyā yatsamudāhṛtam || 13 ||
[Analyze grammar]

tacchṛṇuṣva mahābāho kathyamānaṃ mahāphalam |
bhartāraṃ tu labhetkanyā yaṃ vācchati mano'nugam || 14 ||
[Analyze grammar]

suciraṃ saha vai bhartrā krīḍayitvā5 ihaiva sā |
santatiṃ ca pratiṣṭhāpya saha tenaiva gacchati || 15 ||
[Analyze grammar]

helilokaṃ candralokaṃ lokaṃ citraśikhaṇḍinaḥ |
gatvā yāti sado rājanvāmadevasya bhārata || 16 ||
[Analyze grammar]

vidhavā tu yadā rājandevyā vrataparāyaṇā || 6 ||
[Analyze grammar]

bharttāraṃ niyatā nityaṃ sadārcanaparāyaṇā || 17 ||
[Analyze grammar]

iha cotsṛjya dehaṃ svaṃ dṛṣṭvā haripure priyam |
ākṣipya yamadūtebhyaḥ saha bhartrā rameddivi || 18 ||
[Analyze grammar]

varṣakoṭiṃ daśaguṇāṃ ramitvā sā ihāgatā |
bhartrā sahaiva pūrvoktaṃ labhate phalamīpsitam || 19 ||
[Analyze grammar]

indrāṇyāpi vratamidaṃ putrārthinyā narādhipa |
labdhaḥ putro vratasyānte jayanto nāma nāmataḥ || 20 ||
[Analyze grammar]

arundhatyā tathā cīrṇaṃ vaśiṣṭhaṃ prati kāmataḥ |
dṛśyate divi cādyāpi vaśiṣṭhasya samīpataḥ || 21 ||
[Analyze grammar]

rohiṇyā lavaṇatyāgātsapannīgaṇamardanam |
labdhaṃ devyāḥ prasādena saubhāgyamacalaṃ divi || 22 ||
[Analyze grammar]

ityeṣā tithirityeva tṛtīyā lokapūjitā |
sadā viśeṣataḥ puṇyā vaiśākhe māsi yā bhavet || 23 ||
[Analyze grammar]

puṇyā bhādrapade māsi māghepyevaṃ na saṃśayaḥ |
māghe bhādrapade cāpi strīṇāṃ dhanyā1 pracakṣate || 24 ||
[Analyze grammar]

sādhāraṇī tu vaiśākhe sarvalokasya bhārata |
māghamāse tṛtīyāyāṃ guḍasya lavaṇasya ca |
dānaṃ śreyaskaraṃ rājanstrīṇāṃ2 ca puruṣasya ca || 25 ||
[Analyze grammar]

guḍena tuṣyate datto lavaṇena tu viśvabhūḥ |
guḍapūpāstu dātavyā māsi bhādrapade tathā || 26 ||
[Analyze grammar]

tṛtīyāyāṃ tu māghasya vāmadevasya prītaye |
vāridānaṃ praśastaṃ syānmodakānāṃ ca bhārata || 27 ||
[Analyze grammar]

vaiśākhe māsi rājendra tṛtīyā candanasya ca |
vāriṇā tuṣyate vedhā modakairbhīma eva hi |
dānāttu candanasyeha kañjajo nātra saṃśayaḥ || 28 ||
[Analyze grammar]

yātveṣā kuruśārdūla vaiśākhe māsi vai tithiḥ |
tṛtīyā sā'kṣayā loke gīrvāṇairabhinanditā || 29 ||
[Analyze grammar]

āgateyaṃ mahābāho bhūri candraṃ vasuvratā |
kaladhautaṃ tathānnaṃ ca ghṛtaṃ cāpi viśeṣataḥ |
yadyaddattaṃ tvakṣayaṃ syātteneyamakṣayā smṛtā || 30 ||
[Analyze grammar]

yatkiñciddīyate dānaṃ svalpaṃ vā yadi vā bahu |
tatsarvamakṣayaṃ syādvai teneyamakṣayā smṛtā || 31 ||
[Analyze grammar]

yo'syāṃ dadāti karakanvāribījasamanvitān |
sa yāti puruṣo vīra lokaṃ vai hemamālinaḥ || 32 ||
[Analyze grammar]

ityeṣā kathitā vīra tṛtīyā tithiruttamā |
yāmupoṣya naro rājannṛddhiṃ vṛddhiṃ śriyaṃ bhajet || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 21

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: