Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
dvitīyāyāṃ tu rājendra aśvinau somapītinau |
cyavanena kṛtau yajñe miṣato maghavasya1 ca || 1 ||
[Analyze grammar]

śatānīka uvāca |
kathamindrasya miṣataḥ kṛtau tau somapītinau |
cyavanena hi devānāṃ paśyatāṃ tadvadasva me || 2 ||
[Analyze grammar]

aho mahattapastasya cyavanasya mahātmanaḥ |
yadindrasya balādeva devatvaṃ prāpitāvubhau || 3 ||
[Analyze grammar]

sumanturuvāca |
purātanayuge sandhau paścime'tha narādhipa |
cyavano yogamāsthāya gaṃgākūle'vasacciram || 4 ||
[Analyze grammar]

tatra śaryātirāyātaḥ snātumantaḥ1 puraiḥ saha |
snātvābhyarcya2 pitṝndevāngamanāyopacakrame || 5 ||
[Analyze grammar]

tatra mūḍhaṃ janapadamapaśyatpathi ceṣṭanam |
viṇmūtrotsargasaṃruddhaṃ jyotirākṣiptaniṣkriyam |
bhramantaṃ tatratatraiva samīkṣya sa balaṃ nṛpaḥ || 6 ||
[Analyze grammar]

uvāca3 durmanā rājā amātyānsvānpurogamān |
cyavanasyāśramo'yaṃ hi nāparāddhaṃ tu kenacit || 7 ||
[Analyze grammar]

na covāca yadā kaścittasya rājñastu pṛcchataḥ |
tadā sutā sukanyāsya provāca pitaraṃ vacaḥ || 8 ||
[Analyze grammar]

mayā dṛṣṭaṃ tu yattāta sakhibhiḥ saha kautukam |
tatte vacmi nibodha tvaṃ śṛṇu tāta mahādbhutam || 9 ||
[Analyze grammar]

śiñjitārāvabahulāḥ kāñcīnūpuramekhalāḥ |
gāyantyo vilapantyaśca kīḍantyaścātra kānane || 10 ||
[Analyze grammar]

kokiladhvanimaśrauṣaṃ vyaktāvyaktākṣaraṃ kṛśam |
sukanye hyehihyehīti valmīkādvacamudgiran || 11 ||
[Analyze grammar]

tatra gatvādbhutaṃ tāta paśyāmaḥ kila pāvakau |
dīpāvivācalaśikhau bhūyaḥ kanyā uvāca ha || 12 ||
[Analyze grammar]

mayā ca kautukāttāta kimetadityabuddhitaḥ |
sūditau darbhasūcyagraistattejaḥ samupāramat || 13 ||
[Analyze grammar]

tacchrutvā nṛpatistrastastūrṇaṃ tadvanamāgamat |
yatrāste bhārgavaḥ kaṣṭaṃ valmīkāntargato muniḥ || 14 ||
[Analyze grammar]

gatvā sa tatra provāca praṇipatya dvijottamam |
aparāddhaṃ mayā 1 deva tatkṣamasva namo'stu te || 15 ||
[Analyze grammar]

sa taṃ provāca nṛpatiṃ mayā jñātaṃ narādhipa |
sukanyāṃ me prayacchasva niveśārthī2 hyahaṃ nṛpa |
anukramansukanyāṃ tu dattvā rājansukhī bhava || 16 ||
[Analyze grammar]

ityuktaḥ pradadau rājā sukanyāmavicārayan |
tataḥ svapuramāgamya avasatsuciraṃ sukhī || 17 ||
[Analyze grammar]

sukanyāpi patiṃ labdhvā suprītārādhayattadā |
rājyaśriyaṃ parityajya valkalājinadhāriṇī || 18 ||
[Analyze grammar]

gate bahutithe kāle vasante samupasthite |
tapodyotitasarvāṅgīṃ rūpodāryaguṇānvitām |
snātāṃ svabhāryāṃ cyavana uvāca madhurākṣaram || 19 ||
[Analyze grammar]

ehyehi bhadre bhadraṃ te śayanīyaṃ samāśraya |
apatyaṃ janayasyādya kuladvayavivardhanam || 20 ||
[Analyze grammar]

evamuktā tu sā kanyā prāñjaliḥ patimabravīt |
3 nārhasyadya sukalyāṇa saṅgamaṃ sthaṇḍile'same || 21 ||
[Analyze grammar]

mama priyaṃ kuruṣvādya tato māmāhvayasva ca |
pitṛgehe yathātiṣṭhaṃ śayanīye susaṃskṛte || 22 ||
[Analyze grammar]

bahugairikavarṇādyaiḥ śvetapītāruṇākule |
vastrālaṅkāragandhādyaistathā tvamapi tatkuru || 23 ||
[Analyze grammar]

ātmānaṃ vayasopetaṃ rūpavantaṃ suvarcasam |
vastrālaṅkāragandhāḍhyaṃ paśyeyaṃ yena sādaram || 24 ||
[Analyze grammar]

sukanyāyā vacaḥ śrutvā cyavanaḥ prāha durmanāḥ |
na me'sti vittaṃ kalyāṇi pituste'sti yathā vane || 25 ||
[Analyze grammar]

sa kathaṃ bhūṣayāmyadya surūpaśca kathaṃ vada |
provāca sā patiṃ bhūyaḥ prahasantī kṛtāñjaliḥ |
vittaṃ dadāvailavilo rūpaṃ vairocano'dadat || 26 ||
[Analyze grammar]

cyavanaḥ prāha bhāryāṃ tāṃ na kariṣye tapovyayam |
evamuktvā tapaścograṃ tatāpa suciraṃ tadā || 27 ||
[Analyze grammar]

atha tatrāgatau vīrāvaśvinau kālaparyayāt |
dṛṣṭavantau sukanyāṃ tau dīptyā vai devatāmiva || 28 ||
[Analyze grammar]

upagamyocatustāṃ tau kā tvaṃ sundari rūpiṇī |
kimarthamiha ekā tvaṃ tiṣṭhase kastavāśrayaḥ || 29 ||
[Analyze grammar]

sā tāvuvāca tanvaṅgī śaryātiduhitā hyaham |
bhartā ca cyavano mahyaṃ kau ca vāṃ me tathocyatām || 30 ||
[Analyze grammar]

ūcatuścāśvinau devāvāvāṃ viddhi nṛpātmaje |
kiṃ kariṣyasi tena tvaṃ jīrṇena ca kṛśena ca |
āvayorvṛṇu bhartāramekameva yamicchasi || 31 ||
[Analyze grammar]

sā tvabravīcca mā maivaṃ vaktumarhau divaukasau |
bhartāramanuraktāṅgī yathā svāhā vibhāvasoḥ || 32 ||
[Analyze grammar]

aśvināvūcatuḥ |
āyātu ca viśatvadya cyavano vaiṣṇavījalam |
tato nau madhyagaṃ hyekaṃ vṛṇīṣvānyaṃ yamicchati || 33 ||
[Analyze grammar]

tāvabrūtāṃ sukanyāṃ tu gatvā pṛccha svakaṃ patim |
taṃ ca pṛṣṭvā punaścātrāgaccha nau sannidhau punaḥ || 34. ||
[Analyze grammar]

āvāmatraiva tiṣṭhāvo yāvadāgamanaṃ tava |
sā gatvā prāha bhartāramaśvināvevasūcatuḥ 1 || 35 ||
[Analyze grammar]

rūpavantaṃ ca bhartāraṃ kariṣyāvo yamicchasi |
atha madhyagataṃ hyekaṃ bhartṛtvena variṣyasi || 36 ||
[Analyze grammar]

evamastviti tāṃ prāha bhāryāṃ cyavanastvaran |
sā taṃ gṛhya jagāmāśu yatra tau bhiṣajāvubhau || 37 ||
[Analyze grammar]

sā tāvuvāca cyavano yathoktaṃ bhavatorvacaḥ |
kurutaṃ hyaśvinau kṣipraṃ sukanyā cepsitaṃ2 vṛṇot || 38 ||
[Analyze grammar]

tau taṃ saṅgṛhya gaṅgāyāṃ praviṣṭau muninā saha |
muhūrtāttu samuttiṣṭhanrūpataśca śriyā vṛtāḥ || 39 ||
[Analyze grammar]

śobhante sma mahābāhau kamudbhidya tapoyutāḥ |
kalpādau kalaśe yadvatkañjākṣa vyoma vedhasaḥ |
udakādutthitāstasmātsarve te samarūpakāḥ || 40 ||
[Analyze grammar]

sukanyā tu tato dṛṣṭvā bharttāraṃ devarūpiṇam |
harṣeṇa mahatāviṣṭā na ca taṃ veda bhārata || 41 ||
[Analyze grammar]

samakāyāḥ samavayaḥ samarūpāḥ samaśriyaḥ |
vastrālaṅkārasadṛśāndṛṣṭvā cintāṃ gatā ciram || 42 ||
[Analyze grammar]

sā cintayitvā suciraṃ vaidyadevāvuvāca ha |
bībhatso'pi mayā bhartā parityakto na karhicit || 43 ||
[Analyze grammar]

bhavadbhirātmasaṃdṛśaṃ kathaṃ1 tyaktvā vṛṇe param |
tasmāttameva bhartāraṃ prayacchadhvaṃ divaukasaḥ || 44 ||
[Analyze grammar]

tayā sabahumānaṃ tau prāñjalyā prārthitau tadā |
devacihnāni svānyeva dhārayantau supūjitau || 45 ||
[Analyze grammar]

sukanyā nipuṇaṃ tau tu sunirīkṣya ca vihvalā |
na rajo na nimeṣo vai na spṛśete dharāṃ pade || 46 ||
[Analyze grammar]

ayaṃ ca sarajā mlāno bhūmimāśritya tiṣṭhati |
nimeṣaṃ caiva tasyaivaṃ jñātvā vai cyavano vṛtaḥ || 47 ||
[Analyze grammar]

cyavane vṛte sukanyayā puṣpavṛṣṭiḥ papāta ha |
devadundubhayaścaiva prāvādyanta anekaśaḥ || 48 ||
[Analyze grammar]

tatastu cyavanastuṣṭo divyarūpadharastadā |
uvāca tau tu suprīta aśvinau kiṃ karomi vām || 49 ||
[Analyze grammar]

bhāryā dattā kṛtaṃ rūpaṃ devānāmapi durlabham |
upakāraṃ variṣṭhaṃ yo na karotyupakāriṇaḥ || 50 ||
[Analyze grammar]

ekaviṃśatsa gacchecca narakāṇi krameṇa vai |
tasmādahaṃ variṣṭhaṃ vai kariṣye'hamamānuṣam || 51 ||
[Analyze grammar]

upakāraṃ bhavadbhyāṃ tu prītaḥ kuryāṃ suniścitam |
yajñabhāgaphalaṃ dadyāṃ yaddeveṣvapi durlabham || 52 ||
[Analyze grammar]

evamuktvā tu deveśau visasarja mahāmuniḥ |
ājagāmāśramaṃ puṇyaṃ sahabhāryo mudānvitaḥ || 53 ||
[Analyze grammar]

atha śuśrāva śaryātiścyavanaṃ devarūpiṇam |
jagāma ca mahātejā draṣṭuṃ munivaraṃ vaśī || 54 ||
[Analyze grammar]

taṃ dṛṣṭvā praṇipatyādau pratipūjya yathārhataḥ |
sukanyāṃ tu tato dṛṣṭvā praṇipatyābhinandya ca || 55 ||
[Analyze grammar]

sasvaje mūrdhni āghrāya tatotsaṅgaṃ 1 samānayat |
sā tasyāḥ sasvaje premṇā ānandāśrupariplutā |
saṃsthāpya tāṃ mudā yukto nṛpatiḥ saha bhāryayā || 56 ||
[Analyze grammar]

bhūyo'bravītsusaṃtuṣṭaṃ cyavanastaṃ narādhipam |
saṃbhāraṃ kuru yajñārthaṃ yājayiṣye narādhipa || 57 ||
[Analyze grammar]

evamuktaḥ sa nṛpatiḥ praṇipatya mahāmunim |
jagāma svapuraṃ hṛṣṭo yajñārthaṃ yatnamācarat || 58 ||
[Analyze grammar]

sapreṣyānpreṣayankṣipraṃ yajñārthe dravyamāharat |
maṃtripurohitācāryānānayāmāsa satvaram || 59 ||
[Analyze grammar]

samānīteṣu sarveṣu teṣu dravyeṣu bhārata |
ājagāma viśuddhātmā cyavanaḥ saha bhāryayā || 60 ||
[Analyze grammar]

sampūjitaśca śuśrāva mahāntaṃ tyāgamaujasam |
anyaiśca bahubhiḥ sārddhamatryaṅgirasabhārgavaiḥ || 61 ||
[Analyze grammar]

pravartite mahāyajñe yajamāne nṛpottame |
ṛtviktvakarmanirate hūyamāne hutāśane |
āhūtāḥ svāgatāḥ sarve bhāgārthaṃ tridivālayāḥ || 62 ||
[Analyze grammar]

yajñabhāge pravṛtte tu śāstroktena vidhānataḥ |
āgatāvaśvinau tatra āhūto cyavanena tu || 63 ||
[Analyze grammar]

āhvāne kriyamāṇe tu aśvibhyāṃ tu tadā nṛpa |
provācendro'tha cyavanaṃ naitau bhāgānvitau kuru |
devānāṃ bhiṣajāvetau na bhāgārhau na daivatau || 64 ||
[Analyze grammar]

cyavanastviṃdramāhedaṃ devau hyetāvubhāvapi |
mamopakāriṇāvetau dadmi bhāgaṃ na saṃśayaḥ || 65 ||
[Analyze grammar]

tato hyuvāca sakrodhaḥ sa śakraścyavanaṃ ruṣā |
viprarṣe prahariṣyāmi yadi bhāgaṃ prayacchasi || 66 ||
[Analyze grammar]

evamuktastu viprarṣirna covācāpi kiñcana |
bhāgau dadau ca so'śvibhyāṃ sruvamudyamya mantrataḥ || 67 ||
[Analyze grammar]

atha udyamya bhiduraṃ moktukāmo divaspatiḥ |
stambhitaścyavanenātha savajraḥ sa narādhipa || 68 ||
[Analyze grammar]

sa stambhayitvātvindraṃ tu bhāgaṃ dattvāśvinorvaśī |
samāpayāmāsa tadā yajñakarma yathārthavat || 69 ||
[Analyze grammar]

kañjajo'thājagāmāśu āha ca cyavanaṃ tadā |
uttaṃbhyatāmayaṃ lekho bhāgaścāstvaśvinoriha || 70 ||
[Analyze grammar]

tathendrastamuvācedaṃ cyavanaṃ prītamānasaḥ |
jānāmi śaktiṃ tapasaścyavaneha tavottamām || 71 ||
[Analyze grammar]

khyāpanārthaṃ hi tapasastava etatkṛtaṃ mayā |
adyaprabhṛti bhāgo'stu devatvaṃ cāśvinostathā || 72 ||
[Analyze grammar]

yastvimāṃ tapasaḥ khyātiṃ tvadīyāṃ vai paṭhiṣyati |
śṛṇuyādvāpi śuddhātmā tasya puṇyaphalaṃ śṛṇu || 73 ||
[Analyze grammar]

virocanasado gatvā gatvā puṣpasadastathā |
kāle'tha vāmadevasya muñjakeśasadastathā |
yauvanayuktaḥ sa krīḍāstiṣṭhatīti na saṃśayaḥ || 74 ||
[Analyze grammar]

evamuktvā jagāmāśu devaḥ svabhavanaṃ vaśī |
cyavano'pi sabhāryo vai śayārtiścāśramaṃ gataḥ || 75 ||
[Analyze grammar]

athāpaśyadvimānābhaṃ bhavanaṃ devanirmitam |
śayyāsanavarairjuṣṭaṃ sarvakāmasamṛddhimat || 76 ||
[Analyze grammar]

1 udyānavāpibhirjuṣṭaṃ devendreṇa samāhṛtam |
2 gokhaṇḍasannibhaṃ reje gṛhaṃ tadbhuvi durlabham || 77 ||
[Analyze grammar]

subhūṣaṇāni divyāni ratnavanti mahānti ca |
arajānsi ca vastrāṇi divyaprāvaraṇāni ca || 78 ||
[Analyze grammar]

tatsarvamakhilaṃ saha patnyā mahāmuniḥ |
mudaṃ paramikāṃ lebhe śakraṃ ca praśaśaṃsa ha || 79 ||
[Analyze grammar]

evamiṣṭā tithiriyaṃ dvitīyā aśvinornṛpa |
devatvaṃ yajñabhāgaṃ ca samprāptāviha bhārata || 80 ||
[Analyze grammar]

upoṣyā vidhinā yena taṃ śṛṇuṣva narādhipa |
rūpaṃ surūpaṃ yo vāñcheddvitīyāyāṃ narādhipa || 81 ||
[Analyze grammar]

kārtike śuklapakṣasya dvitīyāyāṃ narādhipa |
puṣpāhāro varṣamekaṃ bhavetsa niyatātmavān || 82 ||
[Analyze grammar]

kālaprāptāni yāni syurhaviṣyaṃ kusumāni tu |
bhuñjīyāttāni dattvā tu brāhmaṇebhyo narādhipa || 83 ||
[Analyze grammar]

sauvarṇaraupyapuṣpāṇi atha vā jalajāni 1 ca |
vratānte tasya santuṣṭau devau tribhuvane'śvinau || 84 ||
[Analyze grammar]

dadatuḥ kāmagaṃ divyaṃ vimānamatitejasam |
suciraṃ divi nārībhirloke'sau ramate'śvinoḥ || 85 ||
[Analyze grammar]

iha cāgatya kalpānte jāto vipraḥ puraskṛtaḥ |
vedavedāṃgaviduṣaḥ saptajanmāntarāṇyasau || 86 ||
[Analyze grammar]

jāto jāto bhavedvidvānbrāhmaṇo'sau kṛte yuge |
dātā yajñapatirvāgmī ādhivyādhivivarjitaḥ || 87 ||
[Analyze grammar]

putrapautraiḥ parivṛtaḥ saha pantyā'vasacciram |
madhyadeśe sunagare 2 dharmiṣṭho rājyabhāgbhavet || 88 ||
[Analyze grammar]

ityeṣā kathitā tubhyaṃ dvitīyā puṣpasaṃjñitā |
phalasaṃjñā tathānyā syātsute vai muñjakeśini || 89 ||
[Analyze grammar]

suṣṭhu puṇyā pāpaharā viṣṭaraśravasaḥ priyā |
aśūnyaśayanā loke prakhyātā kurunandana || 90 ||
[Analyze grammar]

tāmupoṣya naro rājañchraddhābhaktipuraskṛtaḥ |
ṛddhiṃ vṛddhiṃ śriyaṃ vātha bhāryayā saha modate || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 19

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: