Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
ityuktvā bhagavānbrahmā strīlakṣaṇamaśeṣataḥ |
sadvṛttaṃ ca tathā strīṇāṃ jagāma sa nijālayam || 1 ||
[Analyze grammar]

ṛṣayaśca tathā jagmuḥ svāni dhiṣṇyānyaśeṣataḥ |
strīlakṣaṇaṃ tathā vṛttaṃ śrutvā kṛtsnaṃ mahīpate || 2 ||
[Analyze grammar]

itthaṃ lakṣaṇasampannāṃ bhāryāṃ prāpya mahīpate |
kartavyaṃ yadgṛhasthena tadidānīṃ nibodha me || 3 ||
[Analyze grammar]

baivāhikāgnau kurvīta gṛhyaṃ karma yathāvidhi |
pañcayajñavidhānaṃ tu paktiṃ kuryātsadā gṛhī || 4 ||
[Analyze grammar]

pañca sūnā gṛhasthasya tena svargaṃ na gacchati |
kaṇḍanī peṣaṇī cullī udakumbhīḥ pramārjanī || 5 ||
[Analyze grammar]

āsāṃ krameṇa sarvāsāṃ viśuddhyarthaṃ manīṣibhiḥ |
pañcoddiṣṭā mahāyajñāḥ pratyahaṃ gṛhamedhinām || 6 ||
[Analyze grammar]

adhyāpanaṃ brahmayajñaḥ pitṛyajñaśca tarpaṇam |
homo daivo balirbhaumastathānyo'tithipūjanam || 7 ||
[Analyze grammar]

pañcaitānyo mahāyajñānna hāpayati śaktitaḥ |
sa gṛhe'pi vasannityaṃ sūnodorṣairna lipyate || 8 ||
[Analyze grammar]

devatātithibhṛtyānāṃ pitṝṇāmātmanaśca yaḥ |
na nirvapati pañcānāmucchvasanna ca jīvati || 9 ||
[Analyze grammar]

śatānīka uvāca |
yasya nāsti gṛhe tvagniḥ sa mṛto nātra saṃśayaḥ |
na sa pūjayituṃ śakto devādīnbrāhmaṇottamaḥ || 10 ||
[Analyze grammar]

niragnikasya viprasya kathaṃ devādayo dvija |
prītāḥ syuḥ śāntaye tasya paraṃ kautūhalaṃ mama || 11 ||
[Analyze grammar]

sumanturuvāca |
sādhu pṛṣṭo'smi rājendra śrūyatāṃ paramaṃ vacaḥ |
anagnayastu ye viprāsteṣāṃ śreyo'bhidhīyate || 12 ||
[Analyze grammar]

vratopavāsaniyamairnānādānaistathā 1 nṛpa |
devādayo bhavantyeva prītāsteṣāṃ na saṃśayaḥ || 13 ||
[Analyze grammar]

viśeṣādupavāsena tithau kila mahīpate |
prītā devādayasteṣāṃ bhavanti kurunandana || 14 ||
[Analyze grammar]

śatānīka uvāca |
bhagavaṃstvaṃ tithīnbrūhi tithīnāṃ ca vidhiṃ hi me |
prāśanaṃ gṛhyadharmāṃśca upavāsavidhīnapi || 15 ||
[Analyze grammar]

mucyema yena pāpaughāttvatprasāddvijottama |
saṃsārāccāpi viprendra śreyase jagatastathā || 16 ||
[Analyze grammar]

sumanturuvāca |
śṛṇu kaurava karmāṇi tithiguhyāśritāni tu |
śrutāni ghnanti pāpāni upoṣitaphalāni ca || 17 ||
[Analyze grammar]

pratipadi kṣīraprāśanaṃ dvitīyāyāṃ lavaṇavarjanam |
tṛtīyāyāṃ tilānnaṃ prāśnīyāccaturthyāṃ kṣīrāśanaśca pañcamyām |
phalāśanaḥ sadā ṣaṣṭhyāṃ śākāśanaḥ saptamyāṃ bilvāhāroṣṭamyāṃ tu || 18 ||
[Analyze grammar]

piṣṭāśano navamyāmanagnipākāhāro daśamyāmekādaśyāṃ ghṛtāhāro dvādaśyāṃ pāyasāhāraḥ |
trayodaśyāṃ gomūtrāhāraścaturdaśyāṃ yavānnāhāraḥ || 19 ||
[Analyze grammar]

kuśodakaprāśanaḥ paurṇamāsyāṃ haviṣyāhāro'māvāsyāyām |
eṣa prāśanavidhistithīnāmeva cānena vidhinā pakṣamekaṃ yo vartayati || 20 ||
[Analyze grammar]

so'śvamedhaphalaṃ daśaguṇaphalamavāpnoti |
svarge manvantarāṇi yāvatprativasati || 21 ||
[Analyze grammar]

upagīyamānopsarogandharvairmāsatrayacatuṣṭayam |
sośvamedharājasūyānāṃ śataguṇamavāpnoti || 22 ||
[Analyze grammar]

svarge upagīyamānopsarogandharvaiścaturyugānāṃ daśaśatīryāvatprativasati |
tathāṣṭamāsapāraṇe rājasūyāśvamedhābhyāṃ sahasraguṇaphalamavāpnoti || 23 ||
[Analyze grammar]

svarge caturdaśa manvatarāṇi yāvatprativasati |
upagīyamānopsarogandharvairya evaṃ niyamamāsthāya varṣamekaṃ vartayati || 24 ||
[Analyze grammar]

sa saviturloke kālaṃ manvantaraṃ prativasati || 25 ||
[Analyze grammar]

ya evaṃ niyamānrājannāśvayujanavamyāṃ māghamāsasya saptamyāṃ vaiśākhatṛtīyāyāṃ kārtikapaurṇamāsyāṃ tithivratāni gṛdṛṇāti brahmacārī gṛhastho vanastho nārī naro vā śūdraḥ prayatamānasaḥ dīrghāyuṣyaṃ savituḥ sālokyaṃ vrajati || 26 ||
[Analyze grammar]

yaiścāpi purā rājannanena vidhinā etāsu tithiṣvanyajanmāntare upavāsavidhiḥ kṛtaḥ dānāni dattāni vividhaprakārāṇi brāhmaṇānāṃ tapasvijaneṣu vā || 27 ||
[Analyze grammar]

trirātropavāsināṃ tīrthayātrātapogurumātāpitṛśuśrūśāniratānāṃ teṣāṃ svargādibhogavāsanādihāgatānāṃ phalaniṣpatticihnāni manuṣyaloke pratyakṣata eva dṛśyante || 28 ||
[Analyze grammar]

hastyaśvayānayugyadhanaratnakanakahiraṇyakaṭakakeyūragraiveyakakaṭisūtrakarṇālaṅkāramukuṭavaravastravaranārīvaravilepanasurūpaguṇadīrghāyuṣo vigatādhivyādhayo dānopavāsaratānāṃ phalānyetāni nṛtyagītavāditramaṅgalapāṭhakaśabdairihādyāpi puṇyakṛto bodhyamānā dṛśyanta iti || 29 ||
[Analyze grammar]

tathākṛtopavāsā api hi dṛśyante || 30 ||
[Analyze grammar]

tathā adattadānā akṛtapuṇyāśca pratyakṣata eva dṛśyante || 31 ||
[Analyze grammar]

tadyathā kāṇakuṣṭhibadhirajaḍamūkavyaṅgā rogadāridryopasargavyādhihatāyuṣaśca dṛśyaṃte'dyāpi mānavāḥ || 32 ||
[Analyze grammar]

śatānīka uvāca |
dvijendra tithayaḥ proktāḥ samāsena tvayā budha |
vistareṇaiva me bhūyaḥ prabrūhi dvijasattama || 33 ||
[Analyze grammar]

rahasyaṃ yattithīnāṃ tu devānāṃ ca viceṣṭitam |
yānīṣṭāni ca devānāṃ bhojyāni niyamāstathā || 34 ||
[Analyze grammar]

tāni me vada dharmajña yena pūto bhavenvaham |
nirdvandvo hi yathā vipra labhe yāgaphalāni tu || 35 ||
[Analyze grammar]

sumanturuvāca |
rahasyaṃ yattithīnāṃ ca bhojanaṃ phalameva tu |
yāvacca yena niyamo viśeṣātstrījanasya ca || 36 ||
[Analyze grammar]

etatte sarvamākhyāmo rahasyaṃ tannibodha me |
yanmayā noktapūrvaṃ hi kasyacitsupriyasya hi || 37 ||
[Analyze grammar]

tatte'haṃ sampravakṣyāmi yasya devasya yā tithiḥ |
devatānāṃ rahasyāni vratāni niyamāstathā || 38 ||
[Analyze grammar]

tāñchṛṇuṣva mahābāho gadato mama nārada |
sṛṣṭiṃ pūrvaṃ vadiṣyāmi saṃkṣepeṇa tithiṃ prati || 39 ||
[Analyze grammar]

tamobhūtamidaṃ tvāsīdalabhyamavitarkitam |
jagadbrahmā samāgatyāsṛjadātmānamātmanā || 40 ||
[Analyze grammar]

saṃbhūtātmaiva ātmāsāvaṇḍamadhyādviniḥsṛtaḥ |
ātmanaivātmano hyaṇḍaṃ sṛṣṭvā sa vibhurāditaḥ || 41 ||
[Analyze grammar]

brahmā nārāyaṇākhyo'sau sṛṣṭiṃ kartuṃ samudyataḥ |
tābhyāṃ soṇḍakapālābhyāṃ divaṃ bhūmiṃ ca nirmame || 42 ||
[Analyze grammar]

diśaścaivopadiśaścaiva devādīndānavāṃstathā |
tithiṃ pūrvāmimāṃ rājaṃścakārātha vibhuḥ svayam || 43 ||
[Analyze grammar]

tithīnāṃ pravarā yasmādbrahmaṇā samudāhṛtā |
pratipāditā pare pūrve pratipattena tūcyate || 44 ||
[Analyze grammar]

asmātpadāttu tithayo yasmāttvanyāḥ prakīrtitāḥ |
asyānte kathayiṣyāmi upavāsavidhiṃ param || 45 ||
[Analyze grammar]

kārttikyāṃ māghasaptamyāṃ vaiśākhasya yugādiṣu |
niyamopavāsaṃ prathamaṃ grāhayeta vidhānavit 1 || 46 ||
[Analyze grammar]

yāṃ tithiṃ niyamaṃ kartuṃ bhaktyā samanugacchati |
tasyāṃ tithau vidhānaṃ yattannibodha janādhipa || 47 ||
[Analyze grammar]

yadā tu pratipadyāṃ vai gṛhṇīyānniyamaṃ nṛpa |
caturdaśyāṃ kṛtāhāraḥ saṃkalpaṃ parikalpayet || 48 ||
[Analyze grammar]

amāvāsyāṃ na bhuñjīta trikālaṃ snānamācaret |
pavitro hi japennityaṃ gāyatrīṃ śirasā saha || 49 ||
[Analyze grammar]

arcayitvā prabhāte tu gandhamālyairdvijottamān |
śaktyā kṣīraṃ pradadyāttu brahmā me prīyatāṃ prabhuḥ || 50 ||
[Analyze grammar]

tato bhuñjīta gokṣīramanena vidhinā nṛpa |
eṣa eva vidhirdṛṣṭaḥ sarvāsu tithiṣu nṛpa || 51 ||
[Analyze grammar]

saṃvatsaragate kāle vratametatsamāpyate |
vratāṃte yatphalaṃ tasya tannibodha narādhipa || 52 ||
[Analyze grammar]

vimuktapāpaḥ śuddhātmā divyadehasya dehinaḥ |
brahmā dadāti saṃtuṣṭo vimānamatitejasam |
avyāhatagatiṃ divyaṃ kinnarāpsarasairyutam || 53 ||
[Analyze grammar]

ramitvā suciraṃ tatra daivataiḥ saha devavat |
iha cāgatya vipratvaṃ daśa janmānyasau labhet || 54 ||
[Analyze grammar]

vedavedāṃgavidyaśca dīrghāyuścaiva suprabhaḥ |
bhogī dhanapatirdātā jāyate'sau kṛte yuge || 55 ||
[Analyze grammar]

viśvāmitrastu rājendra brāhmaṇatvajigīṣayā |
tapaścacāra vipulaṃ santāpāya divaukasām |
brāhmaṇatvaṃ na lebhe'sau lebhe vighnānanekaśaḥ || 56 ||
[Analyze grammar]

tatastu niyamātteṣāṃ tithīnāṃ pravarā tithiḥ |
upoṣitā bahuvidhā jñātvā brahmapriyāṃ tithim || 57 ||
[Analyze grammar]

tato dadau brahmā viśvāmitrāya dhīmate |
ihaiva tena dehena brāhmaṇatvaṃ sudurlabham || 58 ||
[Analyze grammar]

tithīnāṃ pravarā hyeṣā tithīnāmuttamā tithiḥ |
kṣatriyo vaiśyaśūdrau vā brāhmaṇatvamavāpnuyuḥ || 59 ||
[Analyze grammar]

evaṃ tithiriyaṃ rājankāmadā kañjajapriyā |
sarahasyā mayā proktā yā noktā yasya kasyacit || 60 ||
[Analyze grammar]

haihayaistālajaṅghaiśca turuṣkairyavanaiḥ śakaiḥ |
upoṣitā ihātraiva brāhmaṇatvamabhīpsubhiḥ 1 || 61 ||
[Analyze grammar]

ityeṣā paramā puṇyā śivā pāpaharā tathā |
paṭhitopāsitā rājañchraddhayā ca śrutā 1 tathā || 62 ||
[Analyze grammar]

māhātmyaṃ cāpi yopyasyāḥ śṛṇuyānmānavo nṛpa |
ṛddhiṃ vṛddhiṃ tathā kīrtiṃ śivaṃ cāpya divaṃ vrajet || 63 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇe śatārddhasāhasryāṃ saṃhitāyāṃ brāhme parvaṇi pratipatkalpavarṇanaṃ |
nāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: