Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

Chapter 4

[English text for this chapter is available]

śrīmadbhāgavatamāhātmyamcaturtho'dhyāyaḥ |
saptāhakathāyāṃ bhagavataḥ prādurbhāvaḥ gokarṇopākhyānārambhaśca |
sūta uvāca |
atha vaiṣṇavacitteṣu dṛṣṭvā bhaktiṃ alaukikīm |
nijalokaṃ parityajya bhagavān bhaktavatsalaḥ || 1 ||
[Analyze grammar]

vanamālī ghanaśyāmaḥ pītavāsā manoharaḥ |
kāñcīkalāparuciro lasan mukuṭakuṇḍalaḥ || 2 ||
[Analyze grammar]

tribhaṅgalalitaścāru kaustubhena virājitaḥ |
koṭimanmathalāvaṇyo haricandanacarcitaḥ || 3 ||
[Analyze grammar]

paramānanda cinmūrtiḥ madhuro muralīdharaḥ |
āviveśa svabhaktānāṃ hṛdayāni amalāni ca || 4 ||
[Analyze grammar]

vaikuṇṭhavāsino ye ca vaiṣṇavā uddhavādayaḥ |
tatkathāśravaṇārthaṃ te gūḍharūpeṇa saṃsthitāḥ || 5 ||
[Analyze grammar]

tadā jayajayārāvo rasapuṣṭiralaukikī |
cūrṇaprasūna vṛṣṭiśca muhuḥ śaṃkharavo'pyabhūt || 6 ||
[Analyze grammar]

tat sabhāsaṃsthitānāṃ ca dehagehātmavismṛtiḥ |
dṛṣṭvā ca tanmayāvasthāṃ nārado vākyamabravīt || 7 ||
[Analyze grammar]

alaukiko'yaṃ mahimā munīśvarāḥ |
saptāhajanyo'dya vilokito mayā |
mūḍhāḥ śaṭhā ye paśupakṣiṇo'tra |
sarve'pi niṣpāpatamā bhavanti || 8 ||
[Analyze grammar]

ato nṛloke nanu nāsti kiṃcit |
cittasya śodhāya kalau pavitram |
aghaughavidhvaṃsakaraṃ tathaiva |
kathāsamānaṃ bhuvi nāsti cānyat || 9 ||
[Analyze grammar]

ke ke viśuddhyanti vadantu mahyaṃ |
saptāhayajñena kathāmayena |
kṛpālubhirlokahitaṃ vicārya |
prakāśitaḥ ko'pi navīnamārgaḥ || 10 ||
[Analyze grammar]

kumārā ūcuḥ |
ye mānavāḥ pāpakṛtastu sarvadā |
sadā durācāraratā vimārgagāḥ |
krodhāgnidagdhāḥ kuṭilāśca kāminaḥ |
saptāhayajñena kalau punanti te || 11 ||
[Analyze grammar]

satyana hīnā pitṛmātṛdūṣakāḥ |
tṛṣṇākulācāśramadharmavarjitāḥ |
ye dāmbhikā matsariṇo'pi hiṃsakāḥ |
saptāhayajñena kalau punanti te || 12 ||
[Analyze grammar]

pañcograpāpāt chalachadmakāriṇaḥ |
krūrāḥ piśācā iva nirdayāśca ye |
brahmasvapuṣṭā vyabhicārakāriṇaḥ |
saptāhayajñena kalau punanti te || 13 ||
[Analyze grammar]

kāyena vācā manasāpi pātakaṃ |
nityaṃ prakurvanti śaṭhā haṭhena ye |
parasvapuṣṭā malinā durāśayāḥ |
saptāhayajñena kalau punanti te || 14 ||
[Analyze grammar]

atra te kīrtayiṣyāma itihāsaṃ purātanam |
yasya śravaṇamātreṇa pāpahāniḥ prajāyate || 15 ||
[Analyze grammar]

tuṃgabhadrātaṭe pūrvaṃ abhūt pattanamuttamam |
yatra varṇāḥ svadharmeṇa satyasatkarmatatparāḥ || 16 ||
[Analyze grammar]

ātmadevaḥ pure tasmin sarvaveda viśāradaḥ |
śrautasmārteṣu niṣṇāto dvitīya iva bhāskaraḥ || 17 ||
[Analyze grammar]

bhikṣuko vittavān loke tatpriyā dhundhulī smṛtā |
svavākyasthāpikā nityaṃ sundarī sukulodbhavā || 18 ||
[Analyze grammar]

lokavārtāratā krūrā prāyaśo bahujalpikā |
śūrā ca gṛhakṛtyeṣu kṛpaṇā kalahapriyā || 19 ||
[Analyze grammar]

evaṃ nivasatoḥ premṇā daṃpatyo ramamāṇayoḥ |
arthāḥ kāmāstayorāsan na sukhāya gṛhādikam || 20 ||
[Analyze grammar]

paścāt dharmāḥ samārabdhāḥ tābhyāṃ saṃtānahetave |
gobhūhiraṇyavāsāṃsi dīnebhyo yacchataḥ sadā || 21 ||
[Analyze grammar]

dhanārdhaṃ dharmamārgeṇa tābhyāṃ nītaṃ tathāpi ca |
na putro nāpi vā putrī tataścintāturo bhṛśam || 22 ||
[Analyze grammar]

ekadā sa tu dvijo duḥkhād gṛhaṃ tyaktvā vanaṃ gataḥ |
madhyāhne tṛṣito jātaḥ taḍāgaṃ samupeyivān || 23 ||
[Analyze grammar]

pītvā jalaṃ niṣaṇṇastu prajāduḥkhena karśitaḥ |
muhūrtādapi tatraiva saṃnyāsī kaścit āgataḥ || 24 ||
[Analyze grammar]

dṛṣṭvā pītajalaṃ taṃ tu vipro yātastadantikam |
natvā ca pādayostasya niḥśvasan saṃsthitaḥ puraḥ || 25 ||
[Analyze grammar]

yatiruvāca |
kathaṃ rodiṣi vipra tvaṃ kā te cintā balīyasī |
vada tvaṃ satvaram mahyaṃ svasya duḥkhasya kāraṇam || 26 ||
[Analyze grammar]

brāhmaṇa uvāca |
kiṃ bravīmi ṛṣe duḥkhaṃ pūrvapāpena saṃcitam |
madīyāḥ pūrvajāstoyaṃ kavoṣṇaṃ upabhuñjate || 27 ||
[Analyze grammar]

maddattaṃ naiva gṛhṇanti prītyā devā dvijātayaḥ |
prajāduḥkhena śūnyo'haṃ prāṇān tyaktuṃ ihāgataḥ || 28 ||
[Analyze grammar]

dhik jīvitaṃ prajāhīnaṃ dhik gṛhaṃ ca prajāṃ vinā |
dhik dhanaṃ cānapatyasya dhikkulaṃ saṃtatiṃ vinā || 29 ||
[Analyze grammar]

pālyate yā mayā dhenuḥ sā vandhyā sarvathā bhavet |
yo mayā ropito vṛkṣaḥ so'pi vandhyatvamāśrayet || 30 ||
[Analyze grammar]

yatphalaṃ madgṛhāyātaṃ tacca śīghraṃ vinaśyati |
nirbhāgyasyānapatyasya kimato jīvitena me || 31 ||
[Analyze grammar]

ityuktvā sa rurodoccaiḥ tatpārśvaṃ duḥkhapīḍitaḥ |
tadā tasya yateścitte karuṇābhūt garīyasī || 32 ||
[Analyze grammar]

tadbhālākṣaramālāṃ ca vācamāyāsa yogavān |
sarvaṃ jñātvā yatiḥ paścāt vipraṃ ūce savistaram || 33 ||
[Analyze grammar]

yatiruvāca |
muñca ajñānaṃ prajārūpaṃ baliṣṭhā karmaṇo gatiḥ |
vivekaṃ tu samāsādya tyaja saṃsāravāsanām || 34 ||
[Analyze grammar]

śruṇu vipra mayā te'dya prārabdhaṃ tu vilokitam |
saptajanmāvadhi tava putro naiva ca naiva ca || 35 ||
[Analyze grammar]

saṃtateḥ sagaro duḥkhaṃ avāpa aṅgaḥ purā tathā |
re muñcādya kuṭumbāśāṃ saṃnyāse sarvathā sukham || 36 ||
[Analyze grammar]

brāhmaṇa uvāca |
vivekena bhavetkiṃ me putraṃ dehi balādapi |
no cet tyajāmyahaṃ prāṇān tvadagre śokamūrchitaḥ || 37 ||
[Analyze grammar]

putrādisukhahīno'yaṃ saṃnyāsaḥ śuṣka eva hi |
gṛhasthaḥ saraso loke putrapautrasamanvitaḥ || 38 ||
[Analyze grammar]

iti viprāgrahaṃ dṛṣṭvā prābravīt sa tapodhanaḥ |
citraketurgataḥ kaṣṭaṃ vidhilekhavimārjanāt || 39 ||
[Analyze grammar]

na yāsyasi sukhaṃ putrāt yathā daivahatodyamaḥ |
ato haṭhena yukto'si hyarthinaṃ kiṃ vadāmyaham || 40 ||
[Analyze grammar]

tasyāgrahaṃ samālokya phalamekaṃ sa dattavān |
idaṃ bhakṣaya pat‍nyā tvaṃ tataḥ putro bhaviṣyati || 41 ||
[Analyze grammar]

satyaṃ śaucaṃ dayā dānaṃ ekabhaktaṃ tu bhojanam |
varṣāvadhi striyā kāryaṃ tena putro'tinirmalaḥ || 42 ||
[Analyze grammar]

evamuktvā yayau yogī viprastu gṛhamāgataḥ |
pat‍nyāḥ pāṇau phalaṃ dattvā svayaṃ yātastu kutracit || 43 ||
[Analyze grammar]

taruṇī kuṭilā tasya sakhyagre ca ruroda ha |
aho cintā mamotpannā phalaṃ cāhaṃ na bhakṣyaye || 44 ||
[Analyze grammar]

phalabhakṣeṇa garbhaḥ syād garbheṇa udaravṛddhitā |
svalpabhakṣaṃ tato'śaktiḥ gṛhakāryaṃ kathaṃ bhavet || 45 ||
[Analyze grammar]

daivād dhāṭī vrajedgrāme palāyedgarbhiṇī katham |
śukavat nivaset garbhaḥ taṃ kukṣeḥ kathamutsṛjet || 46 ||
[Analyze grammar]

tiryak cedāgato garbhaḥ tadā me maraṇaṃ bhavet |
prasūtau dāruṇaṃ duḥkhaṃ sukumārī kathaṃ sahe || 47 ||
[Analyze grammar]

mandāyāṃ mayi sarvasvaṃ nanāndā saṃharet tadā |
satyaśaucādiniyamo durārādhyaḥ sa dṛśyate || 48 ||
[Analyze grammar]

lālane pālane duḥkhaṃ prasūtāyāśca vartate |
vandhyā vā vidhavā nārī sukhinī ceti me matiḥ || 49 ||
[Analyze grammar]

evaṃ kutarkayogena tatphalaṃ naiva bhakṣitam |
patyā pṛṣṭaṃ phalaṃ bhuktaṃ bhuktaṃ ceti tayeritam || 50 ||
[Analyze grammar]

ekadā bhaginī tasyāḥ tadgṛhaḥ svecchayā'gatā |
tadagre kathitaṃ sarvaṃ cinteyaṃ mahatī hi me || 51 ||
[Analyze grammar]

durbalā tena duḥkhena hyanuje karavāṇi kim |
sābravīt mama garbhosti taṃ dāsyāmi prasūtitaḥ || 52 ||
[Analyze grammar]

tāvatkālaṃ sagarbheva guptā tiṣṭha gṛhe sukham |
vittaṃ tvaṃ matpateryaccha sa te dāsyati bālakam || 53 ||
[Analyze grammar]

ṣaṇmāsiko mṛto bāla iti loko vadiṣyati |
taṃ bālaṃ poṣayiṣyāmi nityamāgatya te gṛhe || 54 ||
[Analyze grammar]

phalamarpaya dhenvai tvaṃ parīkṣārthaṃ tu sāmpratam |
tat tad ācaritaṃ sarvaṃ tathaiva strīsvabhāvataḥ || 55 ||
[Analyze grammar]

atha kālena sā nārī prasūtā bālakaṃ tadā |
ānīya janako bālaṃ rahasye dhundhulīṃ dadau || 56 ||
[Analyze grammar]

tayā ca kathitaṃ bhartre prasūtaḥ sukhamarbhakaḥ |
lokasya sukhamutpannaṃ ātmadeva prajodayāt || 57 ||
[Analyze grammar]

dadau dānaṃ dvijātibhyo jātakarma vidhāya ca |
gītavāditraghoṣo'bhūt taddvāraṃ maṃgalaṃ bahu || 58 ||
[Analyze grammar]

bharturagre'bravīt vākyaṃ stanyaṃ nāsti kuce mama |
anyastanyena nirdugdhā kathaṃ puṣṇāmi bālakam || 59 ||
[Analyze grammar]

matsvasuśca prasūtāyā mṛto bālastu vartate |
tāmākārya gṛhe rakṣa sā te'rbhaṃ poṣayiṣyati || 60 ||
[Analyze grammar]

patinā tatkṛtaṃ sarvaṃ putrarakṣaṇahetave |
putrasya dhundhukārīti nāma mātrā pratiṣṭhitan || 61 ||
[Analyze grammar]

trimāse nirgate cātha sā dhenuḥ suṣuve'rbhakam |
sarvāṃgasundaraṃ divyaṃ nirmalaṃ kanakaprabham || 62 ||
[Analyze grammar]

dṛṣṭvā prasanno viprastu saṃskārān svayamādadhe |
matvā'ścaryaṃ janāḥ sarve didṛkṣārthaṃ samāgatāḥ || 63 ||
[Analyze grammar]

bhāgyodayo'dhunā jāta ātmadevasya paśyata |
dhenvā bālaḥ prasūtastu devarūpīti kautukam || 64 ||
[Analyze grammar]

na jñātaṃ tad‍rahasyaṃ tu kenāpi vidhiyogataḥ |
gokarṇaṃ taṃ sutaṃ dṛṣṭvā gokarṇaṃ nāma cākarot || 65 ||
[Analyze grammar]

kiyatkālena tau jātau taruṇau tanayāvubhau |
gokarṇaḥ paṇḍito jñānī dhundhukārī mahākhalaḥ || 66 ||
[Analyze grammar]

snānaśaucakriyāhīno durbhakṣī krodhavarjitaḥ |
duṣparigrahakartā ca śavahastena bhojanam || 67 ||
[Analyze grammar]

cauraḥ sarvajanadveṣī paraveśmapradīpakaḥ |
lālanāyārbhakān dhṛtvā sadyaḥ kūpe nyapātayat || 68 ||
[Analyze grammar]

hiṃsakaḥ śastradhārī ca dīnāndhānāṃ prapīḍakaḥ |
cāṇḍālābhirato nityaṃ pāśahastaḥ śvasaṃgataḥ || 69 ||
[Analyze grammar]

tena veśyākusaṃgena pitryaṃ vittaṃ tu nāśitam |
ekadā pitarau tāḍya pātrāṇi svayamāharat || 70 ||
[Analyze grammar]

tatpitā kṛpaṇaḥ proccaiḥ dhanahīno ruroda ha |
vadhyatavaṃ tu samīcīnaṃ kuputro duḥkhadāyakaḥ || 71 ||
[Analyze grammar]

kva tiṣṭhāmi kva gacchāmi ko me duḥkhaṃ vyapohayet |
prāṇān tyajāmi duḥkhena hā kaṣṭaṃ mama saṃsthitam || 72 ||
[Analyze grammar]

tadānīṃ tu samāgatya gokarṇo jñānasaṃyutaḥ |
bodhayāmāsa janakaṃ vairāgyaṃ paridarśayan || 73 ||
[Analyze grammar]

asāraḥ khalu saṃsāro duḥkharūpī vimohakaḥ |
sutaḥ kasya dhanaṃ kasya snehavān jvalate'niśam || 74 ||
[Analyze grammar]

na cendrasya sukhaṃ kiṃcit na sukhaṃ cakravartinaḥ |
sukhamasti viraktasya muneḥ ekāntajīvinaḥ || 75 ||
[Analyze grammar]

muñca ajñānaṃ prajārūpaṃ mohato narake gatiḥ |
nipatiṣyati deho'yaṃ sarvaṃ tyaktvā vanaṃ vraja || 76 ||
[Analyze grammar]

tadvākyaṃ tu samākarṇya gantukāmaḥ pitābravīt |
kiṃkartavyaṃ vane tāta tattvaṃ vada savistaram || 77 ||
[Analyze grammar]

andhakūpe snehapāśe baddhaḥ paṃgurahaṃ śaṭhaḥ |
karmaṇā patito nūnaṃ māmuddhara dayānidhe || 78 ||
[Analyze grammar]

dehe'sthimāṃsarudhire'bhimatiṃ tyaja tvaṃ |
jāyāsutādiṣu sadā mamatāṃ vimuñca |
paśyāniśaṃ jagadidaṃ kṣaṇabhaṃganiṣṭhaṃ |
vairāgyarāgarasiko bhava bhaktiniṣṭhaḥ || 79 ||
[Analyze grammar]

dharma bhajasva satataṃ tyaja lokadharmān |
sevasva sādhupuruṣān ‍jahi kāmatṛṣṇām |
anyasya doṣaguṇacintanamāśu muktvā |
sevākathārasamaho nitarāṃ piba tvam || 80 ||
[Analyze grammar]

evaṃ sutoktivaśato'pi gṛhaṃ vihāya |
yāto vanaṃ sthiramatirgataṣaṣṭivarṣaḥ |
yukto hareranudinaṃ paricaryayāsau |
śrīkṛṣṇamāpa niyataṃ daśamasya pāṭhāt || 81 ||
[Analyze grammar]

iti śrīpadmapurāṇe uttarakhaṇḍe śrīmadbhāgavatamāhātmye |
vipramokṣo nāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: