Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca – |
saṃstuto bhagavānitthaṃ mārkaṇḍeyena dhīmatā |
nārāyaṇo narasakhaḥ prīta āha bhṛgūdvaham || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
bho bho brahmarṣivaryo'si siddha ātmasamādhinā |
mayi bhaktyānapāyinyā tapaḥsvādhyāyasaṃyamaiḥ || 2 ||
[Analyze grammar]

vayaṃ te parituṣṭāḥ sma tvadbṛhadvratacaryayā |
varaṃ pratīccha bhadraṃ te varadeśādabhīpsitam || 3 ||
[Analyze grammar]

śrīṛṣiruvāca |
jitaṃ te devadeveśa prapannārtiharācyuta |
vareṇaitāvatālaṃ no yad bhavān samadṛśyata || 4 ||
[Analyze grammar]

gṛhītvājādayo yasya śrīmat pādābjadarśanam |
manasā yogapakvena sa bhavān me'kṣagocaraḥ || 5 ||
[Analyze grammar]

athāpyambujapatrākṣa puṇyaślokaśikhāmaṇe |
drakṣye māyāṃ yayā lokaḥ sapālo veda sadbhidām || 6 ||
[Analyze grammar]

sūta uvāca |
itīḍito'rcitaḥ kāmam ṛṣiṇā bhagavān mune |
tatheti sa smayan prāgād badaryāśramamīśvaraḥ || 7 ||
[Analyze grammar]

tameva cintayannartham ṛṣiḥ svāśrama eva saḥ |
vasan agnyarkasomāmbu bhūvāyuviyadātmasu || 8 ||
[Analyze grammar]

dhyāyan sarvatra ca hariṃ bhāvadravyairapūjayat |
kvacit pūjāṃ visasmāra premaprasarasamplutaḥ || 9 ||
[Analyze grammar]

tasyaikadā bhṛguśreṣṭha puṣpabhadrātaṭe muneḥ |
upāsīnasya sandhyāyāṃ brahman vāyurabhūnmahān || 10 ||
[Analyze grammar]

taṃ caṇḍaśabdaṃ samudīrayantaṃ |
balāhakā anvabhavan karālāḥ |
akṣasthaviṣṭhā mumucustaḍidbhiḥ |
svananta uccairabhivarṣadhārāḥ || 11 ||
[Analyze grammar]

tato vyadṛśyanta catuḥsamudrāḥ |
samantataḥ kṣmātalamāgrasantaḥ |
samīravegormibhirugranakra |
mahābhayāvartagabhīraghoṣāḥ || 12 ||
[Analyze grammar]

antarbahiścādbhiratidyubhiḥ kharaiḥ |
śatahradābhirupatāpitaṃ jagat |
caturvidhaṃ vīkṣya sahātmanā muniḥ |
jalāplutāṃ kṣmāṃ vimanāḥ samatrasat || 13 ||
[Analyze grammar]

tasyaivamudvīkṣata ūrmibhīṣaṇaḥ |
prabhañjanāghūrṇitavārmahārṇavaḥ |
āpūryamāṇo varaṣadbhirambudaiḥ |
kṣmāmapyadhād dvīpavarṣādribhiḥ samam || 14 ||
[Analyze grammar]

sakṣmāntarikṣaṃ sadivaṃ sabhāgaṇaṃ |
trailokyamāsīt saha digbhirāplutam |
sa eka evorvarito mahāmuniḥ |
babhrāma vikṣipya jaṭā jaḍāndhavat || 15 ||
[Analyze grammar]

kṣuttṛṭparīto makaraistimiṅgilaiḥ |
upadruto vīcinabhasvatāhataḥ |
tamasyapāre patito bhraman diśo |
na veda khaṃ gāṃ ca pariśrameṣitaḥ || 16 ||
[Analyze grammar]

kvacid gato mahāvarte taralaistāḍitaḥ kvacit |
yādobhirbhakṣyate kvāpi svayaṃ anyonyaghātibhiḥ || 17 ||
[Analyze grammar]

kvacicchokaṃ kvacinmohaṃ kvacid dukhaṃ sukhaṃ bhayam |
kvacit mṛtyumavāpnoti vyādhyādibhirutārditaḥ || 18 ||
[Analyze grammar]

ayutāyatavarṣāṇāṃ sahasrāṇi śatāni ca |
vyatīyurbhramataḥ tasmin viṣṇumāyāvṛtātmanaḥ || 19 ||
[Analyze grammar]

sa kadācid bhraman tasmin pṛthivyāḥ kakudi dvijaḥ |
nyāgrodhapotaṃ dadṛśe phalapallavaśobhitam || 20 ||
[Analyze grammar]

prāguttarasyāṃ śākhāyāṃ tasyāpi dadṛśe śiśum |
śayānaṃ parṇapuṭake grasantaṃ prabhayā tamaḥ || 21 ||
[Analyze grammar]

mahāmarakataśyāmaṃ śrīmadvadanapaṅkajam |
kambugrīvaṃ mahoraskaṃ sunāsaṃ sundarabhruvam || 22 ||
[Analyze grammar]

śvāsaijadalakābhātaṃ kambuśrīkarṇadāḍimam |
vidrumādharabhāseṣat śoṇāyita sudhāsmitam || 23 ||
[Analyze grammar]

padmagarbhāruṇāpāṅgaṃ hṛdyahāsāvalokanam |
śvāsaijadbalisaṃvignanimnanābhidalodaram || 24 ||
[Analyze grammar]

cārvaṅgulibhyāṃ pāṇibhyām unnīya caraṇāmbujam |
mukhe nidhāya viprendro dhayantaṃ vīkṣya vismitaḥ || 25 ||
[Analyze grammar]

taddarśanād vītapariśramo mudā |
protphullahṛtpadmavilocanāmbujaḥ |
prahṛṣṭaromādbhutabhāvaśaṅkitaḥ |
praṣṭuṃ purastaṃ prasasāra bālakam || 26 ||
[Analyze grammar]

tāvacchiśorvai śvasitena bhārgavaḥ |
so'ntaḥ śarīraṃ maśako yathāviśat |
tatrāpyado nyastamacaṣṭa kṛtsnaśo |
yathā purāmuhyadatīva vismitaḥ || 27 ||
[Analyze grammar]

khaṃ rodasī bhāgaṇānadrisāgarān |
dvīpān savarṣān kakubhaḥ surāsurān |
vanāni deśān saritaḥ purākarān |
kheṭān vrajānāśramavarṇavṛttayaḥ || 28 ||
[Analyze grammar]

mahānti bhūtānyatha bhautikānyasau |
kālaṃ ca nānāyuga kalpakalpanam |
yatkiñcidanyad vyavahārakāraṇaṃ |
dadarśa viśvaṃ sadivāvabhāsitam || 29 ||
[Analyze grammar]

himālayaṃ puṣpavahāṃ ca tāṃ nadīṃ |
nijāśramaṃ tatra ṛṣīn apaśyata |
viśvaṃ vipaśyañchvasitācchiśorvai |
bahirnirasto nyapatallayābdhau || 30 ||
[Analyze grammar]

tasmin pṛthivyāḥ kakudi prarūḍhaṃ |
vaṭaṃ ca tatparṇapuṭe śayānam |
tokaṃ ca tatpremasudhāsmitena |
nirīkṣito'pāṅganirīkṣaṇena || 31 ||
[Analyze grammar]

atha taṃ bālakaṃ vīkṣya netrābhyāṃ dhiṣṭhitaṃ hṛdi |
abhyayādatisaṅkliṣṭaḥ pariṣvaktuṃ adhokṣajam || 32 ||
[Analyze grammar]

tāvatsa bhagavān sākṣāt yogādhīśo guhāśayaḥ |
antardadhe ṛṣeḥ sadyo yathehānīśanirmitā || 33 ||
[Analyze grammar]

tamanvatha vaṭo brahman salilaṃ lokasamplavaḥ |
tirodhāyi kṣaṇādasya svāśrame pūrvavan sthitaḥ || 34 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ dvādaśaskandhe māyādarśanaṃ nāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: