Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

paramārthanirūpaṇam |
śrībhagavānuvāca |
parasvabhāvakarmāṇi na praśaṃsenna gahayet |
viśvamekātmakaṃ paśyan prakṛtyā puruṣeṇa ca || 1 ||
[Analyze grammar]

parasvabhāvakarmāṇi yaḥ praśaṃsati nindati |
sa āśu bhraśyate svārthād asatyabhiniveśataḥ || 2 ||
[Analyze grammar]

taijase nidrayā'panne piṇḍastho naṣṭacetanaḥ |
māyāṃ prāpnoti mṛtyuṃ vā tadvat nānārthadṛk pumān || 3 ||
[Analyze grammar]

kiṃ bhadraṃ kiṃ abhadraṃ vā dvaitasyāvastunaḥ kiyat |
vācoditaṃ tadanṛtaṃ manasā dhyātameva ca || 4 ||
[Analyze grammar]

chāyāpratyāhvayābhāsā hyasanto'pyarthakāriṇaḥ |
evaṃ dehādayo bhāvā yacchantyāmṛtyuto bhayam || 5 ||
[Analyze grammar]

ātmaiva tadidaṃ viśvaṃ sṛjyate sṛjati prabhuḥ |
trāyate trāti viśvātmā hriyate haratīśvaraḥ || 6 ||
[Analyze grammar]

tasmānna hyātmano'nyasmāt anyo bhāvo nirūpitaḥ |
nirūpite'yaṃ trividhā nirmūla bhātirātmani |
idaṃ guṇamayaṃ viddhi trividhaṃ māyayā kṛtam || 7 ||
[Analyze grammar]

etad vidvān maduditaṃ jñānavijñānanaipuṇam |
na nindati na ca stauti loke carati sūryavat || 8 ||
[Analyze grammar]

pratyakṣeṇānumānena nigamenātmasaṃvidā |
ādyantavat asajjñātvā niḥsaṅgo vicarediha || 9 ||
[Analyze grammar]

śrīuddhava uvāca |
naivātmano na dehasya saṃsṛtirdraṣṭṛdṛśyayoḥ |
anātmasvadṛśorīśa kasya syādupalabhyate || 10 ||
[Analyze grammar]

ātmāvyayo'guṇaḥ śuddhaḥ svayaṃjyotiranāvṛtaḥ |
agnivaddāruvad acid dehaḥ kasyeha saṃsṛtiḥ || 11 ||
[Analyze grammar]

śrībhagavānuvāca |
yāvad dehendriyaprāṇaiḥ ātmanaḥ sannikarṣaṇam |
saṃsāraḥ phalavāṃstāvad apārtho'pyavivekinaḥ || 12 ||
[Analyze grammar]

arthe hi avidyamāne'pi saṃsṛtirna nivartate |
dhyāyato viṣayānasya svapne'narthāgamo yathā || 13 ||
[Analyze grammar]

yathā hyapratibuddhasya prasvāpo bahvanarthabhṛt |
sa eva pratibuddhasya na vai mohāya kalpate || 14 ||
[Analyze grammar]

śokaharṣabhayakrodha lobhamohaspṛhādayaḥ |
ahaṅkārasya dṛśyante janmamṛtyuśca nātmanaḥ || 15 ||
[Analyze grammar]

dehendriyaprāṇamano'bhimāno |
jīvo'ntarātmā guṇakarmamūrtiḥ |
sūtraṃ mahānityurudheva gītaḥ |
saṃsāra ādhāvati kālatantraḥ || 16 ||
[Analyze grammar]

amūlametad bahurūparūpitaṃ |
manovacaḥprāṇaśarīrakarma |
jñānāsinopāsanayā śitena |
cchittvā munirgāṃ vicaratyatṛṣṇaḥ || 17 ||
[Analyze grammar]

jñānaṃ viveko nigamastapaśca |
pratyakṣamaitihyamathānumānam |
ādyantayorasya yadeva kevalaṃ |
kālaśca hetuśca tadeva madhye || 18 ||
[Analyze grammar]

yathā hiraṇyaṃ svakṛtaṃ purastāt |
paścācca sarvasya hiraṇmayasya |
tadeva madhye vyavahāryamāṇaṃ |
nānāpadeśairahamasya tadvat || 19 ||
[Analyze grammar]

vijñānametat triyavasthamaṅga |
guṇatrayaṃ kāraṇakāryakartṛ |
samanvayena vyatirekataśca |
yenaiva turyeṇa tadeva satyam || 20 ||
[Analyze grammar]

na yatpurastād uta yanna paścān |
madhye ca tanna vyapadeśamātram |
bhūtaṃ prasiddhaṃ ca pareṇa yad yat |
tadeva tat syāditi me manīṣā || 21 ||
[Analyze grammar]

avidyamāno'pyavabhāsate yo |
vaikāriko rājasasarga eṣaḥ |
brahma svayaṃ jyotirato vibhāti |
brahmendriyārthātmavikāracitram || 22 ||
[Analyze grammar]

evaṃ sphuṭaṃ brahmavivekahetubhiḥ |
parāpavādena viśāradena |
chittvā'tmasandehamupārameta |
svānandatuṣṭo'khilakāmukebhyaḥ || 23 ||
[Analyze grammar]

nātmā vapuḥ pārthivamindriyāṇi |
devā hyasurvāyurjalam hutāśaḥ |
mano'nnamātraṃ dhiṣaṇā ca sattvam |
ahaṅkṛtiḥ khaṃ kṣitirarthasāmyam || 24 ||
[Analyze grammar]

samāhitaiḥ kaḥ karaṇairguṇātmabhi |
rguṇo bhavenmatsuviviktadhāmnaḥ |
vikṣipyamāṇairuta kiṃ nu dūṣaṇaṃ |
ghanairupetairvigatai raveḥ kim || 25 ||
[Analyze grammar]

yathā nabho vāyvanalāmbubhūguṇai |
rgatāgatairvartuguṇairna sajjate |
tathākṣaraṃ sattvarajastamomalai |
rahaṃmateḥ saṃsṛtihetubhiḥ param || 26 ||
[Analyze grammar]

tathāpi saṅgaḥ parivarjanīyo |
guṇeṣu māyāraciteṣu tāvat |
mad‍bhaktiyogena dṛḍhena yāvad |
rajo nirasyeta manaḥkaṣāyaḥ || 27 ||
[Analyze grammar]

yathā'mayo'sādhu cikitsito nṛṇāṃ |
punaḥ punaḥ santudati prarohan |
evaṃ mano'pakvakaṣāyakarma |
kuyoginaṃ vidhyati sarvasaṅgam || 28 ||
[Analyze grammar]

kuyogino ye vihitāntarāyai |
rmanuṣyabhūtaistridaśopasṛṣṭaiḥ |
te prāktanābhyāsabalena bhūyo |
yuñjanti yogaṃ na tu karmatantram || 29 ||
[Analyze grammar]

karoti karma kriyate ca jantuḥ |
kenāpyasau codita ānipatāt |
na tatra vidvān prakṛtau sthito'pi |
nivṛttatṛṣṇaḥ svasukhānubhūtyā || 30 ||
[Analyze grammar]

tiṣṭhantamāsīnamuta vrajantaṃ |
śayānamukṣantamadantamannam |
svabhāvamanyat kimapīhamānaṃ |
ātmānamātmasthamatirna veda || 31 ||
[Analyze grammar]

yadi sma paśyatyasadindriyārthaṃ |
nānānumānena viruddhamanyat |
na manyate vastutayā manīṣī |
svāpnaṃ yathotthāya tirodadhānam || 32 ||
[Analyze grammar]

pūrvaṃ gṛhītaṃ guṇakarmacitram |
ajñānamātmanyaviviktamaṅga |
nivartate tatpunarīkṣayaiva |
na gṛhyate nāpi visṛjya ātmā || 33 ||
[Analyze grammar]

yathā hi bhānorudayo nṛcakṣuṣāṃ |
tamo nihanyānna tu sad vidhatte |
evaṃ samīkṣā nipuṇā satī me |
hanyāttamisraṃ puruṣasya buddheḥ || 34 ||
[Analyze grammar]

eṣa svayaṃjyotirajo'prameyo |
mahānubhūtiḥ sakalānubhūtiḥ |
eko'dvitīyo vacasāṃ virāme |
yeneṣitā vāgasavaścaranti || 35 ||
[Analyze grammar]

etāvān ātmasammoho yad vikalpastu kevale |
ātmannṛte svamātmānaṃ avalambo na yasya hi || 36 ||
[Analyze grammar]

yannāmākṛtibhirgrāhyaṃ pañcavarṇamabādhitam |
vyarthenāpyarthavādo'yaṃ dvayaṃ paṇḍitamāninām || 37 ||
[Analyze grammar]

yogino'pakvayogasya yuñjataḥ kāya utthitaiḥ |
upasargairvihanyeta tatrāyaṃ vihito vidhiḥ || 38 ||
[Analyze grammar]

yogadhāraṇayā kāṃścid āsanairdhāraṇānvitaiḥ |
tapomantrauṣadhaiḥ kāṃścid upasargān vinirdahet || 39 ||
[Analyze grammar]

kāṃścit mamānudhyānena nāmasaṅkīrtanādibhiḥ |
yogeśvarānuvṛttyā vā hanyād aśubhadānchanaiḥ || 40 ||
[Analyze grammar]

kecid dehamimaṃ dhīrāḥ sukalpaṃ vayasi sthiram |
vidhāya vividhopāyaiḥ atha yuñjanti siddhaye || 41 ||
[Analyze grammar]

na hi tat kuśalādṛtyaṃ tadāyāso hyapārthakaḥ |
antavattvāt śarīrasya phalasyeva vanaspateḥ || 42 ||
[Analyze grammar]

yogaṃ niṣevato nityaṃ kāyaścet kalpatāmiyāt |
tat śraddadhyānna matimān yogamutsṛjya matparaḥ || 43 ||
[Analyze grammar]

yogacaryāmimāṃ yogī vicaran madapāśrayaḥ |
nāntarāyairvihanyeta niḥspṛhaḥ svasukhānubhūḥ || 44 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ ekādaśaskandhe aṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 28

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: