Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

varṇadharmanirūpaṇam āśrameṣu brahmacārī gṛhastha dharmavarṇaṃ ca |
śrīuddhava uvāca |
yastvayābhihitaḥ pūrvaṃ dharmastvad‍bhaktilakṣaṇaḥ |
varṇāśramācāravatāṃ sarveṣāṃ dvipadāmapi || 1 ||
[Analyze grammar]

yathānuṣṭhīyamānena tvayi bhaktirnṛṇāṃ bhavet |
svadharmeṇāravindākṣa tat samākhyātumarhasi || 2 ||
[Analyze grammar]

purā kila mahābāho dharmaṃ paramakaṃ prabho |
yattena haṃsarūpeṇa brāhmaṇe'bhyāttha mādhava || 3 ||
[Analyze grammar]

sa idānīṃ sumahatā kālenāmitrakarśana |
na prāyo bhavitā martya loke prāk anuśāsitaḥ || 4 ||
[Analyze grammar]

vaktā kartāvitā nānyo dharmasyācyuta te bhuvi |
sabhāyāmapi vairiñcyāṃ yatra mūrtidharāḥ kalāḥ || 5 ||
[Analyze grammar]

kartrāvitrā pravaktrā ca bhavatā madhusūdana |
tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati || 6 ||
[Analyze grammar]

tattvaṃ naḥ sarvadharmajña dharmaḥ tvad‍bhaktilakṣaṇaḥ |
yathā yasya vidhīyeta tathā varṇaya me prabho || 7 ||
[Analyze grammar]

śrīśuka uvāca |
itthaṃ svabhṛtyamukhyena pṛṣṭaḥ sa bhagavān hariḥ |
prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān || 8 ||
[Analyze grammar]

śrībhagavānuvāca |
dharmya eṣa tava praśno naiḥśreyasakaro nṛṇām |
varṇāśramācāravatāṃ tamuddhava nibodha me || 9 ||
[Analyze grammar]

ādau kṛtayuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ |
kṛtakṛtyāḥ prajā jātyā tasmāt kṛtayugaṃ viduḥ || 10 ||
[Analyze grammar]

vedaḥ praṇava evāgre dharmo'haṃ vṛṣarūpadhṛk |
upāsate taponiṣṭhā haṃsaṃ māṃ muktakilbiṣāḥ || 11 ||
[Analyze grammar]

tretāmukhe mahābhāga prāṇān me hṛdayāt trayī |
vidyā prādurabhūt tasyā ahamāsaṃ trivṛnmakhaḥ || 12 ||
[Analyze grammar]

viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ |
vairājāt puruṣāt jātā ya ātmācāralakṣaṇāḥ || 13 ||
[Analyze grammar]

gṛhāśramo jaghanato brahmacaryaṃ hṛdo mama |
vakṣaḥsthalād vane vāso nyāsaḥ śīrṣaṇi saṃsthitaḥ || 14 ||
[Analyze grammar]

varṇānāṃ āśramāṇāṃ ca janmabhūmyanusāriṇīḥ |
āsan prakṛtayo nṝṇāṃ nīcaiḥ nīcottamottamāḥ || 15 ||
[Analyze grammar]

śamo damastapaḥ śaucaṃ saṃtoṣaḥ kṣāṃtirārjavam |
mad‍bhaktiśca dayā satyaṃ brahmaprakṛtayastvimāḥ || 16 ||
[Analyze grammar]

tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryamudyamaḥ |
sthairyaṃ brahmaṇyataiśvaryaṃ kṣatra prakṛtayastvimāḥ || 17 ||
[Analyze grammar]

āstikyaṃ dānaniṣṭhā ca adaṃbho brahmasevanam |
atuṣṭiḥ arthopacayaiḥ vaiśya prakṛtayastvimāḥ || 18 ||
[Analyze grammar]

śuśrūṣaṇaṃ dvijagavāṃ devānāṃ cāpi amāyayā |
tatra labdhena saṃtoṣaḥ śūdra prakṛtayastvimāḥ || 19 ||
[Analyze grammar]

aśaucamanṛtaṃ steyaṃ nāstikyaṃ śuṣkavigrahaḥ |
kāmaḥ krodhaśca tarṣaśca svabhāvontyāvasāyinām || 20 ||
[Analyze grammar]

ahiṃsā satyamasteyaṃ akāmakrodhalobhatā |
bhūtapriyahitehā ca dharmo'yaṃ sārvavarṇikaḥ || 21 ||
[Analyze grammar]

dvitīyaṃ prāpyānupūrvyāt janmopānayanaṃ dvijaḥ |
vasan gurukule dānto brahmādhīyīta cāhūtaḥ || 22 ||
[Analyze grammar]

mekhalā ajina daṇḍākṣa brahmasūtrakamaṇḍalūn |
jaṭilo adhautadadvāsaḥ araktapīṭhaḥ kuśān dadhat || 23 ||
[Analyze grammar]

snānabhojanahomeṣu japoccāre ca vāgyataḥ |
na cchiṃdyān nakharomāṇi kakṣaupasthagatānyapi || 24 ||
[Analyze grammar]

reto na avakiret jātu brahmavratadharaḥ svayam |
avakīrṇe avagāhya apsu yatāsuḥ tripadīṃ japet || 25 ||
[Analyze grammar]

agnyarkācāryagovipra guruvṛddhasurān śuciḥ |
samāhita upāsīta saṃdhye ca yatavāgjapan || 26 ||
[Analyze grammar]

ācāryaṃ māṃ vijānīyāt naavamanyeta karhicit |
na martyabuddhyāsūyeta sarvadevamayo guruḥ || 27 ||
[Analyze grammar]

sāyaṃ prātaḥ upānīya bhaikṣyaṃ tasmai nivedayet |
yaccānyad api anujñātaṃ upayuñjīta saṃyataḥ || 28 ||
[Analyze grammar]

śuśrūṣamāṇa ācāryaṃ sadāupāsīta nīcavat |
yāna śayyāsanasthānaiḥ nātidūre kṛtāñjaliḥ || 29 ||
[Analyze grammar]

evaṃvṛtto gurukule vased ‍bhogavivarjitaḥ |
vidyā samāpyate yāvad bibhrad vrataṃ akhaṇḍitam || 30 ||
[Analyze grammar]

yadi asau chaṃdasāṃ lokaṃ ārokṣyan brahmaviṣṭapam |
gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ || 31 ||
[Analyze grammar]

agnau gurāvātmani ca sarvabhūteṣu māṃ param |
apṛthagdhīḥ upasīta brahmavarcasvī akalmaṣaḥ || 32 ||
[Analyze grammar]

strīṇāṃ nirīkṣaṇa sparśa saṃlāpa kṣvelanādikam |
prāṇino mithunībhūtān agṛhastho agratastyajet || 33 ||
[Analyze grammar]

śaucaṃ ācamanaṃ snānaṃ saṃdhyopāsanamārjavam |
tīrthasevā japo'spṛśyā abhakṣya saṃbhāṣyavarjanam || 34 ||
[Analyze grammar]

sarvāśramaprayukto'yaṃ niyamaḥ kulanaṃdana |
mad‍bhavaḥ sarvabhūteṣu manovākkāyasaṃyamaḥ || 35 ||
[Analyze grammar]

evaṃ bṛhadvratadharo brāhmaṇo'gniḥ iva jvalan |
mad‍bhaktaḥ tīvratapasā dagdhakarmāśayo'malaḥ || 36 ||
[Analyze grammar]

atha anaṃtaraṃ āvekṣyan yathā jijñāsitāgamaḥ |
gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ || 37 ||
[Analyze grammar]

gṛhaṃ vanaṃ vopaviśet pravraje dvā dvijottamaḥ |
āśramādāśramaṃ gacchet nānyathā matparaścaret || 38 ||
[Analyze grammar]

gṛhārthī sadṛśīṃ bhāryāṃ udvahed ajugupsitām |
yavīyasīṃ tu vayasā yāṃ savarṇāṃ anukramāt || 39 ||
[Analyze grammar]

ijyaadhyayanadānāni sarveṣāṃ ca dvijanmanām |
pratigrahoadhyāpanaṃ ca brāhmaṇasyaiva yājanam || 40 ||
[Analyze grammar]

pratigrahaṃ manyamānaḥ tapastejoyaśonudam |
anyābhyāmeva jīveta śilairvā doṣadṛk tayoḥ || 41 ||
[Analyze grammar]

brāhmaṇasya hi deho'yaṃ kṣudrakāmāya neṣyate |
kṛcchrāya tapase ceha pretyānantasukhāya ca || 42 ||
[Analyze grammar]

śiloñchavṛttyā parituṣṭacitto |
dharmaṃ mahāṃtaṃ virajaṃ juṣāṇaḥ |
mayyarpitātmā gṛha eva tiṣṭhan |
nātiprasaktaḥ samupaiti śāṃtim || 43 ||
[Analyze grammar]

samuddharaṃti ye vipraṃ sīdaṃtaṃ matparāyaṇam |
tān uddhariṣye na cirād āpad‍bhyo nauḥ ivārṇavāt || 44 ||
[Analyze grammar]

sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ |
ātmānaṃ ātmanā dhīro yathā gajapatirgajān || 45 ||
[Analyze grammar]

evaṃvidho narapatiḥ vimānenārkavarcasā |
vidhūya iha aśubhaṃ kṛtsnaṃ iṃdreṇa saha modate || 46 ||
[Analyze grammar]

sīdan vipraḥ vaṇik vṛttyā paṇyaiḥ evāpadaṃ taret |
khaḍgena vā āpadākrāṃto na śvavṛttyā kathañcana || 47 ||
[Analyze grammar]

vaiśyavṛttyā tu rājanyo jīvet mṛgayayāpadi |
cared vā viprarūpeṇa na śvavṛttyā kathañcana || 48 ||
[Analyze grammar]

śūdravṛttiṃ bhajed vaiśyaḥ śūdraḥ kārukaṭakriyām |
kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā || 49 ||
[Analyze grammar]

vedādhyāya svadhā svāhā bali annādyaiḥ yathodayam |
devarṣipitṛbhūtāni mad rūpāṇi anvahaṃ yajet || 50 ||
[Analyze grammar]

yadṛcchayā upapannena śuklena upārjitena vā |
dhanena apīḍayan bhṛtyān nyāyena eva āharet kratūn || 51 ||
[Analyze grammar]

kuṭuṃbeṣu na sajjeta na pramādyet kuṭuṃbī api |
vipaścit naśvaraṃ paśyed adṛṣṭamapi dṛṣṭavat || 52 ||
[Analyze grammar]

putradārā āptabaṃdhūnāṃ saṃgamaḥ pāṃthasaṅgamaḥ |
anudehaṃ viyantyete svapno nidrānugo yathā || 53 ||
[Analyze grammar]

itthaṃ parimṛśan mukto gṛheṣu atithivad vasan |
na gṛhaiḥ anubadhyeta nirmamo nirahaṅkṛtaḥ || 54 ||
[Analyze grammar]

karmabhiḥ gṛhamedhīyaiḥ iṣṭvā māmeva bhaktimān |
tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet || 55 ||
[Analyze grammar]

yastu āsaktamatiḥ gehe putravittaiṣaṇā āturaḥ |
straiṇaḥ kṛpaṇadhīḥ mūḍho mama ahaṃ iti badhyate || 56 ||
[Analyze grammar]

aho me pitarau vṛddhau bhāryā bālātmaja'tmajāḥ |
anāthā māmṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ || 57 ||
[Analyze grammar]

evaṃ gṛhāśayākṣipta hṛdayo mūḍhadhīḥ ayam |
atṛptastān anudhyāyan mṛto'ndhaṃ viśate tamaḥ || 58 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ ekādaśaskandhe saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 17

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: