Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

kuvalayāpīḍavadhaḥ bhagavato mallaśākhāyāṃ praveśaḥ cāṇūreṇasaha saṃvādaśca |
śrīśuka uvāca |
atha kṛṣṇaśca rāmaśca kṛtaśaucau parantapa |
malladundubhinirghoṣaṃ śrutvā draṣṭumupeyatuḥ || 1 ||
[Analyze grammar]

raṅgadvāraṃ samāsādya tasmin nāgamavasthitam |
apaśyatkuvalayāpīḍaṃ kṛṣṇo'mbaṣṭhapracoditam || 2 ||
[Analyze grammar]

baddhvā parikaraṃ śauriḥ samuhya kuṭilālakān |
uvāca hastipaṃ vācā meghanādagabhīrayā || 3 ||
[Analyze grammar]

ambaṣṭhāmbaṣṭha mārgaṃ nau dehyapakrama mā ciram |
no cetsakuñjaraṃ tvādya nayāmi yamasādanam || 4 ||
[Analyze grammar]

evaṃ nirbhartsito'mbaṣṭhaḥ kupitaḥ kopitaṃ gajam |
codayāmāsa kṛṣṇāya kālāntaka yamopamam || 5 ||
[Analyze grammar]

karīndrastamabhidrutya kareṇa tarasāgrahīt |
karād vigalitaḥ so'muṃ nihatyāṅghriṣvalīyata || 6 ||
[Analyze grammar]

saṅkruddhastamacakṣāṇo ghrāṇadṛṣṭiḥ sa keśavam |
parāmṛśat puṣkareṇa sa prasahya vinirgataḥ || 7 ||
[Analyze grammar]

pucche pragṛhyātibalaṃ dhanuṣaḥ pañcaviṃśatim |
vicakarṣa yathā nāgaṃ suparṇa iva līlayā || 8 ||
[Analyze grammar]

sa paryāvartamānena savyadakṣiṇato'cyutaḥ |
babhrāma bhrāmyamāṇena govatseneva bālakaḥ || 9 ||
[Analyze grammar]

tato'bhimakhamabhyetya pāṇinā'hatya vāraṇam |
prādravan pātayāmāsa spṛśyamānaḥ pade pade || 10 ||
[Analyze grammar]

sa dhāvan krīḍayā bhūmau patitvā sahasotthitaḥ |
taṃ matvā patitaṃ kruddho dantābhyāṃ so'hanat kṣitim || 11 ||
[Analyze grammar]

svavikrame pratihate kuṃjarendro'tyamarṣitaḥ |
codyamāno mahāmātraiḥ kṛṣṇamabhyadravad ruṣā || 12 ||
[Analyze grammar]

tamāpatantamāsādya bhagavān madhusūdanaḥ |
nigṛhya pāṇinā hastaṃ pātayāmāsa bhūtale || 13 ||
[Analyze grammar]

patitasya padā'kramya mṛgendra iva līlayā |
dantamutpāṭya tenebhaṃ hastipāṃścāhanaddhariḥ || 14 ||
[Analyze grammar]

mṛtakaṃ dvipamutsṛjya dantapāṇiḥ samāviśat |
aṃsanyastaviṣāṇo'sṛṅ madabindubhiraṅkitaḥ |
virūḍhasvedakaṇikā vadanāmburuho babhau || 15 ||
[Analyze grammar]

vṛtau gopaiḥ katipayaiḥ baladevajanārdanau |
raṅgaṃ viviśatū rājan gajadantavarāyudhau || 16 ||
[Analyze grammar]

mallānāmaśanirnṛṇāṃ naravaraḥ |
strīṇāṃ smaro mūrtimān |
gopānāṃ svajano'satāṃ kṣitibhujāṃ |
śāstā svapitroḥ śiśuḥ |
mṛtyurbhojapatervirāḍaviduṣāṃ |
tattvaṃ paraṃ yogināṃ |
vṛṣṇīnāṃ paradevateti vidito |
raṅgaṃ gataḥ sāgrajaḥ || 17 ||
[Analyze grammar]

hataṃ kuvalayāpīḍaṃ dṛṣṭvā tāvapi durjayau |
kaṃso manasvyapi tadā bhṛśamudvivije nṛpa || 18 ||
[Analyze grammar]

tau rejatū raṅgagatau mahābhujau |
vicitraveṣābharaṇasragambarau |
yathā naṭāvuttamaveṣadhāriṇau |
manaḥ kṣipantau prabhayā nirīkṣatām || 19 ||
[Analyze grammar]

nirīkṣya tāvuttamapūruṣau janā |
mañcasthitā nāgararāṣṭrakā nṛpa |
praharṣavegotkalitekṣaṇānanāḥ |
papurna tṛptā nayanaistadānanam || 20 ||
[Analyze grammar]

pibanta iva cakṣurbhyāṃ lihanta iva jihvayā |
jighranta iva nāsābhyāṃ śliṣyanta iva bāhubhiḥ || 21 ||
[Analyze grammar]

ūcuḥ parasparaṃ te vai yathādṛṣṭaṃ yathāśrutam |
tad rūpaguṇamādhurya prāgalbhyasmāritā iva || 22 ||
[Analyze grammar]

etau bhagavataḥ sākṣāt harernārāyaṇasya hi |
avatīrṇāvihāṃśena vasudevasya veśmani || 23 ||
[Analyze grammar]

eṣa vai kila devakyāṃ jāto nītaśca gokulam |
kālametaṃ vasan gūḍho vavṛdhe nandaveśmani || 24 ||
[Analyze grammar]

pūtanānena nītāntaṃ cakravātaśca dānavaḥ |
arjunau guhyakaḥ keśī dhenuko'nye ca tadvidhāḥ || 25 ||
[Analyze grammar]

gāvaḥ sapālā etena dāvāgneḥ parimocitāḥ |
kāliyo damitaḥ sarpa indraśca vimadaḥ kṛtaḥ || 26 ||
[Analyze grammar]

saptāhamekahastena dhṛto'dripravaro'munā |
varṣavātāśanibhyaśca paritrātaṃ ca gokulam || 27 ||
[Analyze grammar]

gopyo'sya nityamudita hasitaprekṣaṇaṃ mukham |
paśyantyo vividhāṃstāpān taranti smāśramaṃ mudā || 28 ||
[Analyze grammar]

vadantyanena vaṃśo'yaṃ yadoḥ subahuviśrutaḥ |
śriyaṃ yaśo mahatvaṃ ca lapsyate parirakṣitaḥ || 29 ||
[Analyze grammar]

ayaṃ cāsyāgrajaḥ śrīmān rāmaḥ kamalalocanaḥ |
pralambo nihato yena vatsako ye bakādayaḥ || 30 ||
[Analyze grammar]

janeṣvevaṃ bruvāṇeṣu tūryeṣu ninadatsu ca |
kṛṣṇarāmau samābhāṣya cāṇūro vākyamabravīt || 31 ||
[Analyze grammar]

he nandasūno he rāma bhavantau vīrasaṃmatau |
niyuddhakuśalau śrutvā rājñā'hūtau didṛkṣuṇā || 32 ||
[Analyze grammar]

priyaṃ rājñaḥ prakurvatyaḥ śreyo vindanti vai prajāḥ |
manasā karmaṇā vācā viparīta mato'nyathā || 33 ||
[Analyze grammar]

nityaṃ pramuditā gopā vatsapālā yathā sphuṭam |
vaneṣu mallayuddhena krīḍantaścārayanti gāḥ || 34 ||
[Analyze grammar]

tasmād rājñaḥ priyaṃ yūyaṃ vayaṃ ca karavāma he |
bhūtāni naḥ prasīdanti sarvabhūtamayo nṛpaḥ || 35 ||
[Analyze grammar]

tanniśamyābravīt kṛṣṇo deśakālocitaṃ vacaḥ |
niyuddhamātmano'bhīṣṭaṃ manyamāno'bhinandya ca || 36 ||
[Analyze grammar]

prajā bhojapaterasya vayaṃ cāpi vanecarāḥ |
karavāma priyaṃ nityaṃ tannaḥ paramanugrahaḥ || 37 ||
[Analyze grammar]

bālā vayaṃ tulyabalaiḥ krīḍiṣyāmo yathocitam |
bhavenniyuddhaṃ mādharmaḥ spṛśenmalla sabhāsadaḥ || 38 ||
[Analyze grammar]

cāṇūra uvāca |
na bālo na kiśorastvaṃ balaśca balināṃ varaḥ |
līlayebho hato yena sahasradvipasattvabhṛt || 39 ||
[Analyze grammar]

tasmād bhavad‍bhyāṃ balibhiḥ yoddhavyaṃ nānayo'tra vai |
mayi vikrama vārṣṇeya balena saha muṣṭikaḥ || 40 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe kuvalayāpīḍavadho nāma tricatvāriṃśo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 43

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: