Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

kaṃsājñayā rāmakṛṣṇau mathurāṃ ānetuṃ akrūrasya nandagokulaṃ prati gamanaṃ tatra rāmakṛṣṇadvārā tasya satkāraśca |
śrīśuka uvāca |
akrūro'pi ca tāṃ rātriṃ madhupuryāṃ mahāmatiḥ |
uṣitvā rathamāsthāya prayayau nandagokulam || 1 ||
[Analyze grammar]

gacchan pathi mahābhāgo bhagavatyambujekṣaṇe |
bhaktiṃ parāmupagata evametadacintayat || 2 ||
[Analyze grammar]

kiṃ mayā'caritaṃ bhadraṃ kiṃ taptaṃ paramaṃ tapaḥ |
kiṃ vāthāpyarhate dattaṃ yad drakṣyāmyadya keśavam || 3 ||
[Analyze grammar]

mamaitad durlabhaṃ manye uttamaḥślokadarśanam |
viṣayātmano yathā brahma kīrtanaṃ śūdrajanmanaḥ || 4 ||
[Analyze grammar]

maivaṃ mamādhamasyāpi syādevācyutadarśanam |
hriyamāṇaḥ kalanadyā kvacittarati kaścana || 5 ||
[Analyze grammar]

mamādyāmaṅgalaṃ naṣṭaṃ phalavāṃścaiva me bhavaḥ |
yannamasye bhagavato yogidhyeyāṃghripaṅkajam || 6 ||
[Analyze grammar]

kaṃso batādyākṛta me'tyanugrahaṃ |
drakṣye'ṅghripadmaṃ prahito'munā hareḥ |
kṛtāvatārasya duratyayaṃ tamaḥ |
pūrve'taran yannakhamaṇḍalatviṣā || 7 ||
[Analyze grammar]

yadarcitaṃ brahmabhavādibhiḥ suraiḥ |
śriyā ca devyā munibhiḥ sasātvataiḥ |
gocāraṇāyānucaraiścaradvane |
yad‍gopikānāṃ kucakuṅkumāṅkitam || 8 ||
[Analyze grammar]

drakṣyāmi nūnaṃ sukapolanāsikaṃ |
smitāvalokāruṇakañjalocanam |
mukhaṃ mukundasya guḍālakāvṛtaṃ |
pradakṣiṇaṃ me pracaranti vai mṛgāḥ || 9 ||
[Analyze grammar]

apyadya viṣṇormanujatvamīyuṣo |
bhārāvatārāya bhuvo nijecchayā |
lāvaṇyadhāmno bhavitopalambhanaṃ |
mahyaṃ na na syāt phalamañjasā dṛśaḥ || 10 ||
[Analyze grammar]

ya īkṣitāhaṃrahito'pyasatsatoḥ |
svatejasāpāstatamobhidābhramaḥ |
svamāyayā'tman racitaistadīkṣayā |
prāṇākṣadhībhiḥ sadaneṣvabhīyate || 11 ||
[Analyze grammar]

yasyākhilāmīvahabhiḥ sumaṅgalaiḥ |
vāco vimiśrā guṇakarmajanmabhiḥ |
prāṇanti śumbhanti punanti vai jagat |
yāstadviraktāḥ śavaśobhanā matāḥ || 12 ||
[Analyze grammar]

sa cāvatīrṇaḥ kila satvatānvaye |
svasetupālāmaravaryaśarmakṛt |
yaśo vitanvan vraja āsta īśvaro |
gāyanti devā yadaśeṣamaṅgalam || 13 ||
[Analyze grammar]

taṃ tvadya nūnaṃ mahatāṃ gatiṃ guruṃ |
trailokyakāntaṃ dṛśimanmahotsavam |
rūpaṃ dadhānaṃ śriya īpsitāspadaṃ |
drakṣye mamāsannuṣasaḥ sudarśanāḥ || 14 ||
[Analyze grammar]

athāvarūḍhaḥ sapadīśayo rathāt |
pradhānapuṃsoścaraṇaṃ svalabdhaye |
dhiyā dhṛtaṃ yogibhirapyahaṃ dhruvaṃ |
namasya ābhyāṃ ca sakhīn vanaukasaḥ || 15 ||
[Analyze grammar]

apyaṅghrimūle patitasya me vibhuḥ |
śirasyadhāsyan nijahastapaṅkajam |
dattābhayaṃ kālabhujāṅgaraṃhasā |
prodvejitānāṃ śaraṇaiṣiṇāṃ ṇṛnām || 16 ||
[Analyze grammar]

samarhaṇaṃ yatra nidhāya kauśikaḥ |
tathā baliścāpa jagattrayendratām |
yadvā vihāre vrajayoṣitāṃ śramaṃ |
sparśena saugandhikagandhyapānudat || 17 ||
[Analyze grammar]

na mayyupaiṣyatyaribuddhimacyutaḥ |
kaṃsasya dūtaḥ prahito'pi viśvadṛk |
yo'ntarbahiścetasa etadīhitaṃ |
kṣetrajña īkṣatyamalena cakṣuṣā || 18 ||
[Analyze grammar]

apyaṅghrimūle'vahitaṃ kṛtāñjaliṃ |
māmīkṣitā sasmitamārdrayā dṛśā |
sapadyapadhvastasamastakilbiṣo |
voḍhā mudaṃ vītaviśaṅka ūrjitām || 19 ||
[Analyze grammar]

suhṛttamaṃ jñātimananyadaivataṃ |
dorbhyāṃ bṛhad‍bhyāṃ parirapsyate'tha mām |
ātmā hi tīrthīkriyate tadaiva me |
bandhaśca karmātmaka ucchvasityataḥ || 20 ||
[Analyze grammar]

labdhvāṅgasaṅgaṃ praṇataṃ kṛtāñjaliṃ |
māṃ vakṣyate'krūra tatetyuruśravāḥ |
tadā vayaṃ janmabhṛto mahīyasā |
naivādṛto yo dhigamuṣya janma tat || 21 ||
[Analyze grammar]

na tasya kaścid dayitaḥ suhṛttamo |
na cāpriyo dveṣya upekṣya eva vā |
tathāpi bhaktān bhajate yathā tathā |
suradrumo yadvadupāśrito'rthadaḥ || 22 ||
[Analyze grammar]

kiṃ cāgrajo māvanataṃ yadūttamaḥ |
smayan pariṣvajya gṛhītamañjalau |
gṛhaṃ praveṣyāptasamastasatkṛtaṃ |
samprakṣyate kaṃsakṛtaṃ svabandhuṣu || 23 ||
[Analyze grammar]

śrīśuka uvāca |
iti sañcintayankṛṣṇaṃ śvaphalkatanayo'dhvani |
rathena gokulaṃ prāptaḥ sūryaścāstagiriṃ nṛpa || 24 ||
[Analyze grammar]

padāni tasyākhilalokapāla |
kirīṭajuṣṭāmalapādareṇoḥ |
dadarśa goṣṭhe kṣitikautukāni |
vilakṣitānyabjayavāṅkuśādyaiḥ || 25 ||
[Analyze grammar]

taddarśanāhlādavivṛddhasambhramaḥ |
premṇordhvaromāśrukalākulekṣaṇaḥ |
rathādavaskandya sa teṣvaceṣṭata |
prabhoramūnyaṅghrirajāṃsyaho iti || 26 ||
[Analyze grammar]

dehaṃbhṛtāmiyānartho hitvā dambhaṃ bhiyaṃ śucam |
sandeśādyo harerliṅga darśanaśravaṇādibhiḥ || 27 ||
[Analyze grammar]

dadarśa kṛṣṇaṃ rāmaṃ ca vraje godohanaṃ gatau |
pītanīlāmbaradharau śaradamburahekṣaṇau || 28 ||
[Analyze grammar]

kiśorau śyāmalaśvetau śrīniketau bṛhad‍bhujau |
sumukhau sundaravarau baladviradavikramau || 29 ||
[Analyze grammar]

dhvajavajrāṅkuśāmbhojaiḥ cihnitairaṅghribhirvrajam |
śobhayantau mahātmānau sānukrośasmitekṣaṇau || 30 ||
[Analyze grammar]

udārarucirakrīḍau sragviṇau vanamālinau |
puṇyagandhānuliptāṅgau snātau virajavāsasau || 31 ||
[Analyze grammar]

pradhānapuruṣāvādyau jagaddhetū jagatpatī |
avatīrṇau jagatyarthe svāṃśena balakeśavau || 32 ||
[Analyze grammar]

diśo vitimirā rājan kurvāṇau prabhayā svayā |
yathā mārakataḥ śailo raupyaśca kanakācitau || 33 ||
[Analyze grammar]

rathāt tūrṇaṃ avaplutya so'krūraḥ snehavihvalaḥ |
papāta caraṇopānte daṇḍavat rāmakṛṣṇayoḥ || 34 ||
[Analyze grammar]

bhagavaddarśanāhlāda bāṣpaparyākulekṣaṇaḥ |
pulakacitāṅga autkaṇṭhyāt svākhyāne nāśakan nṛpa || 35 ||
[Analyze grammar]

bhagavān tamabhipretya rathāṅgāṅkitapāṇinā |
parirebhe'bhyupākṛṣya prītaḥ praṇatavatsalaḥ || 36 ||
[Analyze grammar]

saṅkarṣaṇaśca praṇataṃ upaguhya mahāmanāḥ |
gṛhītvā pāṇinā pāṇī anayat sānujo gṛham || 37 ||
[Analyze grammar]

pṛṣṭvātha svāgataṃ tasmai nivedya ca varāsanam |
prakṣālya vidhivat pādau madhuparkārhaṇamāharat || 38 ||
[Analyze grammar]

nivedya gāṃ cātithaye saṃvāhya śrāntamādṛtaḥ |
annaṃ bahuguṇaṃ medhyaṃ śraddhayopāharad vibhuḥ || 39 ||
[Analyze grammar]

tasmai bhuktavate prītyā rāmaḥ paramadharmavit |
makhavāsairgandhamālyaiḥ parāṃ prītiṃ vyadhāt punaḥ || 40 ||
[Analyze grammar]

papraccha satkṛtaṃ nandaḥ kathaṃ stha niranugrahe |
kaṃse jīvati dāśārha saunapālā ivāvayaḥ || 41 ||
[Analyze grammar]

yo'vadhīt svasvasustokān krośantyā asutṛp khalaḥ |
kiṃ nu svittatprajānāṃ vaḥ kuśalaṃ vimṛśāmahe || 42 ||
[Analyze grammar]

itthaṃ sūnṛtayā vācā nandena susabhājitaḥ |
akrūraḥ paripṛṣṭena jahāvadhvapariśramam || 43 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe akrūrāgamanaṃ nāma aṣṭatriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 38

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: