Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

ajagaramukhāt anandasya mocanamajagarasya pūrvavidyādharaprāpti śaṃkhacūḍa vadhaḥ |
śrīśuka uvāca |
ekadā devayātrāyāṃ gopālā jātakautukāḥ |
anobhiranaḍudyuktaiḥ prayayuste'mbikāvanam || 1 ||
[Analyze grammar]

tatra snātvā sarasvatyāṃ devaṃ paśupatiṃ vibhum |
ānarcurarhaṇairbhaktyā devīṃ ca ṇṛpate'mbikām || 2 ||
[Analyze grammar]

gāvo hiraṇyaṃ vāsāṃsi madhu madhvannamādṛtāḥ |
brāhmaṇebhyo daduḥ sarve devo naḥ prīyatāmiti || 3 ||
[Analyze grammar]

ūṣuḥ sarasvatītīre jalaṃ prāśya yatavratāḥ |
rajanīṃ tāṃ mahābhāgā nandasunandakādayaḥ || 4 ||
[Analyze grammar]

kaścinmahānahistasminvipine'tibubhukṣitaḥ |
yadṛcchayāgato nandaṃ śayānamurago'grasīt || 5 ||
[Analyze grammar]

sa cukrośāhinā grastaḥ kṛṣṇa kṛṣṇa mahānayam |
sarpo māṃ grasate tāta prapannaṃ parimocaya || 6 ||
[Analyze grammar]

tasya cākranditaṃ śrutvā gopālāḥ sahasotthitāḥ |
grastaṃ ca dṛṣṭvā vibhrāntāḥ sarpaṃ vivyadhurulmukaiḥ || 7 ||
[Analyze grammar]

alātairdahyamāno'pi nāmuñcattamuraṅgamaḥ |
tamaspṛśatpadābhyetya bhagavānsātvatāṃ patiḥ || 8 ||
[Analyze grammar]

sa vai bhagavataḥ śrīmatpādasparśahatāśubhaḥ |
bheje sarpavapurhitvā rūpaṃ vidyādharārcitam || 9 ||
[Analyze grammar]

tamapṛcchaddhṛṣīkeśaḥ praṇataṃ samavasthitam |
dīpyamānena vapuṣā puruṣaṃ hemamālinam || 10 ||
[Analyze grammar]

ko bhavānparayā lakṣmyā rocate'dbhutadarśanaḥ |
kathaṃ jugupsitāmetāṃ gatiṃ vā prāpito'vaśaḥ || 11 ||
[Analyze grammar]

sarpa uvāca |
ahaṃ vidyādharaḥ kaścitsudarśana iti śrutaḥ |
śriyā svarūpasampattyā vimānenācarandiśaḥ || 12 ||
[Analyze grammar]

ṛṣīnvirūpāṅgirasaḥ prāhasaṃ rūpadarpitaḥ |
tairimāṃ prāpito yoniṃ pralabdhaiḥ svena pāpmanā || 13 ||
[Analyze grammar]

śāpo me'nugrahāyaiva kṛtastaiḥ karuṇātmabhiḥ |
yadahaṃ lokaguruṇā padā spṛṣṭo hatāśubhaḥ || 14 ||
[Analyze grammar]

taṃ tvāhaṃ bhavabhītānāṃ prapannānāṃ bhayāpaham |
āpṛcche śāpanirmuktaḥ pādasparśādamīvahan || 15 ||
[Analyze grammar]

prapanno'smi mahāyoginmahāpuruṣa satpate |
anujānīhi māṃ deva sarvalokeśvareśvara || 16 ||
[Analyze grammar]

brahmadaṇḍādvimukto'haṃ sadyaste'cyuta darśanāt |
yannāma gṛhṇannakhilānśrotṝnātmānameva ca |
sadyaḥ punāti kiṃ bhūyastasya spṛṣṭaḥ padā hi te || 17 ||
[Analyze grammar]

ityanujñāpya dāśārhaṃ parikramyābhivandya ca |
sudarśano divaṃ yātaḥ kṛcchrānnandaśca mocitaḥ || 18 ||
[Analyze grammar]

niśāmya kṛṣṇasya tadātmavaibhavaṃ |
vrajaukaso vismitacetasastataḥ |
samāpya tasminniyamaṃ punarvrajaṃ |
nṛpāyayustatkathayanta ādṛtāḥ || 19 ||
[Analyze grammar]

kadācidatha govindo rāmaścādbhutavikramaḥ |
vijahraturvane rātryāṃ madhyagau vrajayoṣitām || 20 ||
[Analyze grammar]

upagīyamānau lalitaṃ strījanairbaddhasauhṛdaiḥ |
svalaṅkṛtānuliptāṅgau sragvinau virajo'mbarau || 21 ||
[Analyze grammar]

niśāmukhaṃ mānayantāvuditoḍupatārakam |
mallikāgandhamattāli juṣṭaṃ kumudavāyunā || 22 ||
[Analyze grammar]

jagatuḥ sarvabhūtānāṃ manaḥśravaṇamaṅgalam |
tau kalpayantau yugapatsvaramaṇḍalamūrcchitam || 23 ||
[Analyze grammar]

gopyastadgītamākarṇya mūrcchitā nāvidannṛpa |
sraṃsaddukūlamātmānaṃ srastakeśasrajaṃ tataḥ || 24 ||
[Analyze grammar]

evaṃ vikrīḍatoḥ svairaṃ gāyatoḥ sampramattavat |
śaṅkhacūḍa iti khyāto dhanadānucaro'bhyagāt || 25 ||
[Analyze grammar]

tayornirīkṣato rājaṃstannāthaṃ pramadājanam |
krośantaṃ kālayāmāsa diśyudīcyāmaśaṅkitaḥ || 26 ||
[Analyze grammar]

krośantaṃ kṛṣṇa rāmeti vilokya svaparigraham |
yathā gā dasyunā grastā bhrātarāvanvadhāvatām || 27 ||
[Analyze grammar]

mā bhaiṣṭetyabhayārāvau śālahastau tarasvinau |
āsedatustaṃ tarasā tvaritaṃ guhyakādhamam || 28 ||
[Analyze grammar]

sa vīkṣya tāvanuprāptau kālamṛtyū ivodvijan |
visṛjya strījanaṃ mūḍhaḥ prādravajjīvitecchayā || 29 ||
[Analyze grammar]

tamanvadhāvadgovindo yatra yatra sa dhāvati |
jihīrṣustacchiroratnaṃ tasthau rakṣanstriyo balaḥ || 30 ||
[Analyze grammar]

avidūra ivābhyetya śirastasya durātmanaḥ |
jahāra muṣṭinaivāṅga sahacūḍamaṇiṃ vibhuḥ || 31 ||
[Analyze grammar]

śaṅkhacūḍaṃ nihatyaivaṃ maṇimādāya bhāsvaram |
agrajāyādadātprītyā paśyantīnāṃ ca yoṣitām || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 34

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: