Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

brahmaṇā kṛtā bhagavataḥ stutirvatsavatsapālānayanaṃca |
śrībrahmovāca |
naumīḍya te'bhravapuṣe taḍidambarāya |
guñjāvataṃsaparipicchalasanmukhāya |
vanyasraje kavalavetraviṣāṇaveṇu |
lakṣmaśriye mṛdupade paśupāṅgajāya || 1 ||
[Analyze grammar]

asyāpi deva vapuṣo madanugrahasya |
svecchāmayasya na tu bhūtamayasya ko'pi |
neśe mahi tvavasituṃ manasā'ntareṇa |
sākṣāttavaiva kimutātmasukhānubhūteḥ || 2 ||
[Analyze grammar]

jñāne prayāsamudapāsya namanta eva |
jīvanti sanmukharitāṃ bhavadīyavārtām |
sthāne sthitāḥ śrutigatāṃ tanuvāṅmanobhiḥ |
ye prāyaśo'jita jito'pyasi taistrilokyām || 3 ||
[Analyze grammar]

śreyaḥsṛtiṃ bhaktimudasya te vibho |
kliśyanti ye kevalabodhalabdhaye |
teṣāmasau kleśala eva śiṣyate |
nānyad yathā sthūlatuṣāvaghātinām || 4 ||
[Analyze grammar]

pureha bhūman bahavo'pi yoginaḥ |
tvadarpitehā nijakarmalabdhayā |
vibudhya bhaktyaiva kathopanītayā |
prapedire'ñjo'cyuta te gatiṃ parām || 5 ||
[Analyze grammar]

tathāpi bhūman mahimāguṇasya te |
viboddhumarhatyamalāntarātmabhiḥ |
avikriyāt svānubhavādarūpato |
hyananyabodhyātmatayā na cānyathā || 6 ||
[Analyze grammar]

guṇātmanaste'pi guṇān vimātuṃ |
hitāvatīrṇasya ka īśire'sya |
kālena yairvā vimitāḥ sukalpaiḥ |
bhūpāṃśavaḥ khe mihikā dyubhāsaḥ || 7 ||
[Analyze grammar]

tatte'nukampāṃ susamīkṣamāṇo |
bhuñjāna evātmakṛtaṃ vipākam |
hṛdvāgvapurbhirvidadhannamaste |
jīveta yo muktipade sa dāyabhāk || 8 ||
[Analyze grammar]

paśyeśa me'nāryamananta ādye |
parātmani tvayyapi māyimāyini |
māyāṃ vitatyekṣitumātmavaibhavaṃ |
hyahaṃ kiyānaicchamivārciragnau || 9 ||
[Analyze grammar]

ataḥ kṣamasvācyuta me rajobhuvo |
hyajānatastvat pṛthagīśamāninaḥ |
ajāvalepāndhatamo'ndhacakṣuṣa |
eṣo'nukampyo mayi nāthavāniti || 10 ||
[Analyze grammar]

kvāhaṃ tamomahadahaṃkhacarāgnivārbhū |
saṃveṣṭitāṇḍaghaṭasaptavitastikāyaḥ |
kvedṛgvidhāvigaṇitāṇḍaparāṇucaryā |
vātādhvaromavivarasya ca te mahitvam || 11 ||
[Analyze grammar]

utkṣepaṇaṃ garbhagatasya pādayoḥ |
kiṃ kalpate māturadhokṣajāgase |
kimastināstivyapadeśabhūṣitaṃ |
tavāsti kukṣeḥ kiyadapyanantaḥ || 12 ||
[Analyze grammar]

jagattrayāntodadhisamplavode |
nārāyaṇasyodaranābhinālāt |
vinirgato'jastviti vāṅ na vai mṛṣā |
kiṃ tvīśvara tvanna vinirgato'smi || 13 ||
[Analyze grammar]

nārāyaṇastvaṃ na hi sarvadehināṃ |
ātmāsyadhīśākhilalokasākṣī |
nārāyaṇo'ṅgaṃ narabhūjalāyanāt |
taccāpi satyaṃ na tavaiva māyā || 14 ||
[Analyze grammar]

taccejjalasthaṃ tava sajjagadvapuḥ |
kiṃ me na dṛṣṭaṃ bhagavaṃstadaiva |
kiṃ vā sudṛṣṭaṃ hṛdi me tadaiva |
kiṃ no sapadyeva punarvyadarśi || 15 ||
[Analyze grammar]

atraiva māyādhamanāvatāre |
hyasya prapañcasya bahiḥ sphuṭasya |
kṛtsnasya cāntarjaṭhare jananyā |
māyātvameva prakaṭīkṛtaṃ te || 16 ||
[Analyze grammar]

yasya kukṣāvidaṃ sarvaṃ sātmaṃ bhāti yathā tathā |
tattvayyapīha tat sarvaṃ kimidaṃ māyayā vinā || 17 ||
[Analyze grammar]

adyaiva tvadṛte'sya kiṃ mama na te |
māyātvamādarśitam |
eko'si prathamaṃ tato vrajasuhṛd |
vatsāḥ samastā api |
tāvanto'si caturbhujāstadakhilaiḥ |
sākaṃ mayopāsitāḥ |
tāvantyeva jagantyabhūstadamitaṃ |
brahmādvayaṃ śiṣyate || 18 ||
[Analyze grammar]

ajānatāṃ tvatpadavīmanātman |
yātmā'tmanā bhāsi vitatya māyām |
sṛṣṭāvivāhaṃ jagato vidhāna |
iva tvameṣo'nta iva trinetraḥ || 19 ||
[Analyze grammar]

sureṣvṛṣiṣvīśa tathaiva nṛṣvapi |
tiryakṣu yādaḥsvapi te'janasya |
janmāsatāṃ durmadanigrahāya |
prabho vidhātaḥ sadanugrahāya ca || 20 ||
[Analyze grammar]

ko vetti bhūman bhagavan parātman |
yogeśvarotīrbhavatastrilokyām |
kva vā kathaṃ vā kati vā kadeti |
vistārayan krīḍasi yogamāyām || 21 ||
[Analyze grammar]

tasmādidaṃ jagadaśeṣamasatsvarūpaṃ |
svapnābhamastadhiṣaṇaṃ puruduḥkhaduḥkham |
tvayyeva nityasukhabodhatanāvanante |
māyāta udyadapi yat sadivāvabhāti || 22 ||
[Analyze grammar]

ekastvamātmā puruṣaḥ purāṇaḥ |
satyaḥ svayaṃjyotirananta ādyaḥ |
nityo'kṣaro'jasrasukho nirañjanaḥ |
pūrṇādvayo mukta upādhito'mṛtaḥ || 23 ||
[Analyze grammar]

evaṃvidhaṃ tvāṃ sakalātmanāmapi |
svātmānamātmātmatayā vicakṣate |
gurvarkalabdhopaniṣat sucakṣuṣā |
ye te tarantīva bhavānṛtāmbudhim || 24 ||
[Analyze grammar]

ātmānamevātmatayāvijānatāṃ |
tenaiva jātaṃ nikhilaṃ prapañcitam |
jñānena bhūyo'pi ca tatpralīyate |
rajjvāmaherbhogabhavābhavau yathā || 25 ||
[Analyze grammar]

ajñānasaṃjñau bhavabandhamokṣau |
dvau nāma nānyau sta ṛtajñabhāvāt |
ajasracityātmani kevale pare |
vicāryamāṇe taraṇāvivāhanī || 26 ||
[Analyze grammar]

tvāmātmānaṃ paraṃ matvā paramātmānameva ca |
ātmā punarbahirmṛgya aho'jñajanatājñatā || 27 ||
[Analyze grammar]

antarbhave'nanta bhavantameva |
hyatattyajanto mṛgayanti santaḥ |
asantamapyantyahimantareṇa |
santaṃ guṇaṃ taṃ kimu yanti santaḥ || 28 ||
[Analyze grammar]

athāpi te deva padāmbujadvaya |
prasādaleśānugṛhīta eva hi |
jānāti tattvaṃ bhagavan mahimno |
na cānya eko'pi ciraṃ vicinvan || 29 ||
[Analyze grammar]

tadastu me nātha sa bhūribhāgo |
bhave'tra vānyatra tu vā tiraścām |
yenāhameko'pi bhavajjanānāṃ |
bhūtvā niṣeve tava pādapallavam || 30 ||
[Analyze grammar]

aho'tidhanyā vrajagoramaṇyaḥ |
stanyāmṛtaṃ pītamatīva te mudā |
yāsāṃ vibho vatsatarātmajātmanā |
yattṛptaye'dyāpi na cālamadhvarāḥ || 31 ||
[Analyze grammar]

aho bhāgyamaho bhāgyaṃ nandagopavrajaukasām |
yanmitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam || 32 ||
[Analyze grammar]

eṣāṃ tu bhāgyamahimācyuta tāvadāstām |
ekādaśaiva hi vayaṃ bata bhūribhāgāḥ |
etaddhṛṣīkacaṣakairasakṛt pibāmaḥ |
śarvādayo'ṅghryudajamadhvamṛtāsavaṃ te || 33 ||
[Analyze grammar]

tad‍bhūribhāgyamiha janma kimapyaṭavyāṃ |
yad‍gokule'pi katamāṅghrirajo'bhiṣekam |
yajjīvitaṃ tu nikhilaṃ bhagavān mukundaḥ |
tvadyāpi yatpadarajaḥ śrutimṛgyameva || 34 ||
[Analyze grammar]

eṣāṃ ghoṣanivāsināmuta bhavān |
kiṃ deva rāteti naḥ |
ceto viśvaphalāt phalaṃ tvadaparaṃ |
kutrāpyayanmuhyati |
sadveṣādiva pūtanāpi sakulā |
tvāmeva devāpitā |
yaddhāmārthasuhṛt priyātmatanaya |
prāṇāśayāstvatkṛte || 35 ||
[Analyze grammar]

tāvad rāgādayaḥ stenāḥ tāvat kārāgṛhaṃ gṛham |
tāvanmoho'ṅghrinigaḍo yāvat kṛṣṇa na te janāḥ || 36 ||
[Analyze grammar]

prapañcaṃ niṣprapañco'pi viḍambayasi bhūtale |
prapannajanatānanda sandohaṃ prathituṃ prabho || 37 ||
[Analyze grammar]

jānanta eva jānantu kiṃ bahūktyā na me prabho |
manaso vapuṣo vāco vaibhavaṃ tava gocaraḥ || 38 ||
[Analyze grammar]

anujānīhi māṃ kṛṣṇa sarvaṃ tvaṃ vetsi sarvadṛk |
tvameva jagatāṃ nātho jagad etat tavārpitam || 39 ||
[Analyze grammar]

śrīkṛṣṇa vṛṣṇikulapuṣkarajoṣadāyin |
kṣmānirjaradvijapaśūdadhivṛddhikārin |
uddharmaśārvarahara kṣitirākṣasadhrug |
ākalpamārkamarhan bhagavan namaste || 40 ||
[Analyze grammar]

śrīśuka uvāca |
ityabhiṣṭūya bhūmānaṃ triḥ parikramya pādayoḥ |
natvābhīṣṭaṃ jagaddhātā svadhāma pratyapadyata || 41 ||
[Analyze grammar]

tato'nujñāpya bhagavān svabhuvaṃ prāgavasthitān |
vatsān pulinamāninye yathāpūrvasakhaṃ svakam || 42 ||
[Analyze grammar]

ekasminnapi yāte'bde prāṇeśaṃ cāntarā'tmanaḥ |
kṛṣṇamāyāhatā rājan kṣaṇārdhaṃ menire'rbhakāḥ || 43 ||
[Analyze grammar]

kiṃ kiṃ na vismarantīha māyāmohitacetasaḥ |
yanmohitaṃ jagatsarvaṃ abhīkṣṇaṃ vismṛtātmakam || 44 ||
[Analyze grammar]

ūcuśca suhṛdaḥ kṛṣṇaṃ svāgataṃ te'tiraṃhasā |
naiko'pyabhoji kavala ehītaḥ sādhu bhujyatām || 45 ||
[Analyze grammar]

tato hasan hṛṣīkeśo'bhyavahṛtya sahārbhakaiḥ |
darśayaṃścarmājagaraṃ nyavartata vanād vrajam || 46 ||
[Analyze grammar]

barhaprasūna navadhātuvicitritāṅgaḥ |
proddāmaveṇudalaśṛṅgaravotsavāḍhyaḥ |
vatsān gṛṇannanugagīta pavitrakīrtiḥ |
gopīdṛgutsavadṛśiḥ praviveśa goṣṭham || 47 ||
[Analyze grammar]

adyānena mahāvyālo yaśodānandasūnunā |
hato'vitā vayaṃ cāsmād iti bālā vraje jaguḥ || 48 ||
[Analyze grammar]

śrīrājovāca |
brahman parod‍bhave kṛṣṇe iyānpremā kathaṃ bhavet |
yo'bhūtapūrvastokeṣu svod‍bhaveṣvapi kathyatām || 49 ||
[Analyze grammar]

śrīśuka uvāca |
sarveṣāmapi bhūtānāṃ nṛpa svātmaiva vallabhaḥ |
itare'patyavittādyāḥ tadvallabhatayaiva hi || 50 ||
[Analyze grammar]

tad rājendra yathā snehaḥ svasvakātmani dehinām |
na tathā mamatālambi putravittagṛhādiṣu || 51 ||
[Analyze grammar]

dehātmavādināṃ puṃsāṃ api rājanyasattama |
yathā dehaḥ priyatamaḥ tathā na hyanu ye ca tam || 52 ||
[Analyze grammar]

deho'pi mamatābhāk cet tarhyasau nātmavat priyaḥ |
yajjīryatyapi dehe'smin jīvitāśā balīyasī || 53 ||
[Analyze grammar]

tasmāt priyatamaḥ svātmā sarveṣāmapi dehinām |
tadarthameva sakalaṃ jagad etat carācaram || 54 ||
[Analyze grammar]

kṛṣṇamenamavehi tvaṃ ātmānaṃ akhilātmanām |
jagaddhitāya so'pyatra dehīvābhāti māyayā || 55 ||
[Analyze grammar]

vastuto jānatāmatra kṛṣṇaṃ sthāsnu cariṣṇu ca |
bhagavad rūpamakhilaṃ nānyad vastviha kiñcana || 56 ||
[Analyze grammar]

sarveṣāmapi vastūnāṃ bhāvārtho bhavati sthitaḥ |
tasyāpi bhagavānkṛṣṇaḥ kiṃ atadvastu rūpyatām || 57 ||
[Analyze grammar]

samāśritā ye padapallavaplavaṃ |
mahatpadaṃ puṇyayaśo murāreḥ |
bhavāmbudhirvatsapadaṃ paraṃ padaṃ |
padaṃ padaṃ yad vipadāṃ na teṣām || 58 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yat pṛṣṭo'hamiha tvayā |
yat kaumāre harikṛtaṃ paugaṇḍe parikīrtitam || 59 ||
[Analyze grammar]

etatsuhṛdbhiścaritaṃ murāreḥ |
aghārdanaṃ śādvalajemanaṃ ca |
vyaktetarad rūpamajorvabhiṣṭavaṃ |
śṛṇvan gṛṇanneti naro'khilārthān || 60 ||
[Analyze grammar]

evaṃ vihāraiḥ kaumāraiḥ kaumāraṃ jahaturvraje |
nilāyanaiḥ setubandhaiḥ markaṭotplavanādibhiḥ || 61 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 14

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: