Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

yamalārjunoddhāraḥ |
śrīrājovāca |
kathyatāṃ bhagavan etat tayoḥ śāpasya kāraṇam |
yattadvigarhitaṃ karma yena vā devarṣestamaḥ || 1 ||
[Analyze grammar]

śrīśuka uvāca |
rudrasyānucarau bhūtvā sudṛptau dhanadātmajau |
kailāsopavane ramye mandākinyāṃ madotkaṭau || 2 ||
[Analyze grammar]

vāruṇīṃ madirāṃ pītvā madāghūrṇitalocanau |
strījanaiḥ anugāyadbhiḥ ceratuḥ puṣpite vane || 3 ||
[Analyze grammar]

antaḥ praviśya gaṅgāyāṃ aṃbhojavanarājini |
cikrīḍaturyuvatibhiḥ gajau iva kareṇubhiḥ || 4 ||
[Analyze grammar]

yadṛcchayā ca devarṣiḥ bhagavāṃstatra kaurava |
apaśyannārado devau kṣībāṇau samabudhyata || 5 ||
[Analyze grammar]

taṃ dṛṣṭvā vrīḍitā devyo vivastrāḥ śāpaśaṅkitāḥ |
vāsāṃsi paryadhuḥ śīghraṃ vivastrau naiva guhyakau || 6 ||
[Analyze grammar]

tau dṛṣṭvā madirāmattau śrīmadāndhau surātmajau |
tayoranugrahārthāya śāpaṃ dāsyan idaṃ jagau || 7 ||
[Analyze grammar]

śrīnārada uvāca |
na hyanyo juṣato joṣyān buddhibhraṃśo rajoguṇaḥ |
śrīmadādābhijātyādiḥ yatra strī dyūtamāsavaḥ || 8 ||
[Analyze grammar]

hanyante paśavo yatra nirdayaiḥ ajitātmabhiḥ |
manyamānairimaṃ dehaḥ ajarāmṛtyu naśvaram || 9 ||
[Analyze grammar]

devasaṃjñitamapyante kṛmiviḍ bhasmasaṃjñitam |
bhūtadhruk tatkṛte svārthaṃ kiṃ veda nirayo yataḥ || 10 ||
[Analyze grammar]

dehaḥ kimannadātuḥ svaṃ niṣekturmātureva ca |
mātuḥ piturvā balinaḥ kreturagneḥ śuno'pi vā || 11 ||
[Analyze grammar]

evaṃ sādhāraṇaṃ dehaṃ avyakta prabhavāpyayam |
ko vidvān ātmasātkṛtvā hanti jantūnṛte'sataḥ || 12 ||
[Analyze grammar]

asataḥ śrīmadāndhasya dāridryaṃ paramañjanam |
ātmaupamyena bhūtāni daridraḥ paramīkṣate || 13 ||
[Analyze grammar]

yathā kaṇṭakaviddhāṅgo jantornecchati tāṃ vyathām |
jīvasāmyaṃ gato liṅgaiḥ na tathāviddhakaṇṭakaḥ || 14 ||
[Analyze grammar]

daridro nirahaṃstambho muktaḥ sarvamadairiha |
kṛcchraṃ yadṛcchayā'pnoti taddhi tasya paraṃ tapaḥ || 15 ||
[Analyze grammar]

nityaṃ kṣutkṣāmadehasya daridrasyānnakāṅkṣiṇaḥ |
indriyāṇi anuśuṣyanti hiṃsāpi vinivartate || 16 ||
[Analyze grammar]

daridrasyaiva yujyante sādhavaḥ samadarśinaḥ |
sad‍bhiḥ kṣiṇoti taṃ tarṣaṃ tata ārādviśuddhyati || 17 ||
[Analyze grammar]

sādhūnāṃ samacittānāṃ mukunda caraṇaiṣiṇām |
upekṣyaiḥ kiṃ dhanastambhaiḥ asadbhiḥ asadāśrayaiḥ || 18 ||
[Analyze grammar]

tadahaṃ mattayormādhvyā vāruṇyā śrīmadāndhayoḥ |
tamomadaṃ hariṣyāmi straiṇayoḥ ajitātmanoḥ || 19 ||
[Analyze grammar]

yadimau lokapālasya putrau bhūtvā tamaḥplutau |
na vivāsasamātmānaṃ vijānītaḥ sudurmadau || 20 ||
[Analyze grammar]

ato'rhataḥ sthāvaratāṃ syātāṃ naivaṃ yathā punaḥ |
smṛtiḥ syāt matprasādena tatrāpi madanugrahāt || 21 ||
[Analyze grammar]

vāsudevasya sānnidhyaṃ labdhvā divyaśaracchate |
vṛtte svarlokatāṃ bhūyo labdhabhaktī bhaviṣyataḥ || 22 ||
[Analyze grammar]

śrīśuka uvāca |
evamuktvā sa devarṣiḥ gato nārāyaṇāśramam |
nalakūvaramaṇigrīvau āsatuḥ yamalārjunau || 23 ||
[Analyze grammar]

ṛṣerbhāgavata mukhyasya satyaṃ kartuṃ vaco hariḥ |
jagāma śanakaistatra yatrāstāṃ yamalārjunau || 24 ||
[Analyze grammar]

devarṣirme priyatamo yadimau dhanadātmajau |
tattathā sādhayiṣyāmi yad‍gītaṃ tanmahātmanā || 25 ||
[Analyze grammar]

ityantareṇārjunayoḥ kṛṣṇastu yamayoryayau |
ātmanirveśamātreṇa tiryaggataṃ ulūkhalam || 26 ||
[Analyze grammar]

bālena niṣkarṣayatānvagulūkhalaṃ tad |
dāmodareṇa tarasotkalitāṅghribandhau |
niṣpetatuḥ paramavikramitātivepa |
skandhapravālaviṭapau kṛtacaṇḍaśabdau || 27 ||
[Analyze grammar]

tatra śriyā paramayā kakubhaḥ sphurantau |
siddhāvupetya kujayoriva jātavedāḥ |
kṛṣṇaṃ praṇamya śirasākhilalokanāthaṃ |
baddhāñjalī virajasāvidamūcatuḥ sma || 28 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa mahāyogin tvamādyaḥ puruṣaḥ paraḥ |
vyaktāvyaktamidaṃ viśvaṃ rūpaṃ te brāhmaṇā viduḥ || 29 ||
[Analyze grammar]

tvamekaḥ sarvabhūtānāṃ dehāsvātmendriyeśvaraḥ |
tvameva kālo bhagavān viṣṇuravyaya īśvaraḥ || 30 ||
[Analyze grammar]

tvaṃ mahān prakṛtiḥ sūkṣmā rajaḥsattvatamomayī |
tvameva puruṣo'dhyakṣaḥ sarvakṣetravikāravit || 31 ||
[Analyze grammar]

gṛhyamāṇaistvamagrāhyo vikāraiḥ prākṛtairguṇaiḥ |
ko nvihārhati vijñātuṃ prāksiddhaṃ guṇasaṃvṛtaḥ || 32 ||
[Analyze grammar]

tasmai tubhyaṃ bhagavate vāsudevāya vedhase |
ātmadyotaguṇaiśchanna mahimne brahmaṇe namaḥ || 33 ||
[Analyze grammar]

yasyāvatārā jñāyante śarīreṣvaśarīriṇaḥ |
taistairatulyātiśayaiḥ vīryairdehiṣvasaṅgataiḥ || 34 ||
[Analyze grammar]

sa bhavān sarvalokasya bhavāya vibhavāya ca |
avatīrṇoṃ'śabhāgena sāmprataṃ patirāśiṣām || 35 ||
[Analyze grammar]

namaḥ paramakalyāṇa namaḥ paramamaṅgala |
vāsudevāya śāntāya yadūnāṃ pataye namaḥ || 36 ||
[Analyze grammar]

anujānīhi nau bhūman tavānucarakiṅkarau |
darśanaṃ nau bhagavata ṛṣerāsīdanugrahāt || 37 ||
[Analyze grammar]

vāṇī guṇānukathane śravaṇau kathāyāṃ |
hastau ca karmasu manastava pādayornaḥ |
smṛtyāṃ śirastava nivāsajagatpraṇāme |
dṛṣṭiḥ satāṃ darśane'stu bhavattanūnām || 38 ||
[Analyze grammar]

śrīśuka uvāca |
itthaṃ saṅkīrtitastābhyāṃ bhagavān gokuleśvaraḥ |
dāmnā colūkhale baddhaḥ prahasannāha guhyakau || 39 ||
[Analyze grammar]

śrībhagavānuvāca |
jñātaṃ mama puraivaitad ṛṣiṇā karuṇātmanā |
yat śrīmadāndhayorvāgbhiḥ vibhraṃśo'nugrahaḥ kṛtaḥ || 40 ||
[Analyze grammar]

sādhūnāṃ samacittānāṃ sutarāṃ matkṛtātmanām |
darśanānno bhaved‍bandhaḥ puṃso'kṣṇoḥ savituryathā || 41 ||
[Analyze grammar]

tad‍gacchataṃ matparamau nalakūbara sādanam |
sañjāto mayi bhāvo vāṃ īpsitaḥ paramo'bhavaḥ || 42 ||
[Analyze grammar]

śrīśuka uvāca |
ityuktau tau parikramya praṇamya ca punaḥ punaḥ |
baddholūkhalamāmantrya jagmaturdiśamuttarām || 43 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: