Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

divodāsādivaṃśakathanam ṛkṣavaṃśe pāṇḍavādi utpattiśca |
śrīśuka uvāca |
mitreyuśca divodāsāt cyavanaḥ tatsuto nṛpa |
sudāsaḥ sahadevo'tha somako jantujanmakṛt || 1 ||
[Analyze grammar]

tasya putraśataṃ teṣāṃ yavīyān pṛṣataḥ sutaḥ |
drupado draupadī tasyajajñe dhṛṣṭadyumnādayaḥ sutāḥ || 2 ||
[Analyze grammar]

dhṛṣṭadyumnāt dhṛṣṭaketuḥ bhārmyāḥ pāñcālakā ime |
yo'jamīḍhasuto hyanya ṛkṣaḥ saṃvaraṇastataḥ || 3 ||
[Analyze grammar]

tapatyāṃ sūryakanyāyāṃ kurukṣetrapatiḥ kuruḥ |
parīkṣit sudhanurjahnuḥ niṣadhāśva kuroḥ sutāḥ || 4 ||
[Analyze grammar]

suhotro'bhūt sudhanuṣaḥ cyavano'tha tataḥ kṛtī |
vasustasyoparicaro bṛhadrathamukhāstataḥ || 5 ||
[Analyze grammar]

kuśāmbamatsyapratyagra cedipādyāśca cedipāḥ |
bṛhadrathātkuśāgro'bhūt ṛṣabhastasya tatsutaḥ || 6 ||
[Analyze grammar]

jajñe satyahito'patyaṃ puṣpavān tatsuto jahuḥ |
anyasyāmapi bhāryāyāṃ śakale dve bṛhadrathāt || 7 ||
[Analyze grammar]

ye mātrā bahirutsṛṣṭe jarayā cābhisandhite |
jīva jīveti krīḍantyā jarāsandho'bhavat sutaḥ || 8 ||
[Analyze grammar]

tataśca sahadevo'bhūt somāpiryat śrutaśravāḥ |
parīkṣid anapatyo'bhūt suratho nāma jāhnavaḥ || 9 ||
[Analyze grammar]

tato vidūrathastasmāt sārvabhaumastato'bhavat |
jayasenastat tanayo rādhiko'to'yutāyvabhūt || 10 ||
[Analyze grammar]

tataśca krodhanastasmāt devātithiramuṣya ca |
ṛṣyastasya dilīpo'bhūt pratīpastasya cātmajaḥ || 11 ||
[Analyze grammar]

devāpiḥ śāntanustasya bāhlīka iti cātmajāḥ |
pitṛrājyaṃ parityajya devāpistu vanaṃ gataḥ || 12 ||
[Analyze grammar]

abhavat śantanū rājā prāṅmahābhiṣasaṃjñitaḥ |
yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanameti saḥ || 13 ||
[Analyze grammar]

śāntimāpnoti caivāgryāṃ karmaṇā tena śantanuḥ |
samā dvādaśa tadrājye na vavarṣa yadā vibhuḥ || 14 ||
[Analyze grammar]

śantanurbrāhmaṇairuktaḥ parivettāyamagrabhuk |
rājyaṃ dehyagrajāyāśu purarāṣṭravivṛddhaye || 15 ||
[Analyze grammar]

evamukto dvijairjyeṣṭhaṃ chandayāmāsa so'bravīt |
tanmaṃtriprahitairvipraiḥ vedād vibhraṃśito girā || 16 ||
[Analyze grammar]

vedavādātivādān vai tadā devo vavarṣa ha |
devāpiryogamāsthāya kalāpagrāmamāśritaḥ || 17 ||
[Analyze grammar]

somavaṃśe kalau naṣṭe kṛtādau sthāpayiṣyati |
bāhlīkātsomadatto'bhūd bhūrirbhūriśravāstataḥ || 18 ||
[Analyze grammar]

śalaśca śantanorāsīd gaṃgāyāṃ bhīṣma ātmavān |
sarvadharmavidāṃ śreṣṭho mahābhāgavataḥ kaviḥ || 19 ||
[Analyze grammar]

vīrayūthāgraṇīryena rāmo'pi yudhi toṣitaḥ |
śantanordāśakanyāyāṃ jajñe citrāṃgadaḥ sutaḥ || 20 ||
[Analyze grammar]

vicitravīryaścāvarajo nāmnā citrāṃgado hataḥ |
yasyāṃ parāśarātsākṣād avatīrṇo hareḥ kalā || 21 ||
[Analyze grammar]

vedagupto muniḥ kṛṣṇo yato'haṃ idamadhyagām |
hitvā svaśiṣyān pailādīn bhagavān bādarāyaṇaḥ || 22 ||
[Analyze grammar]

mahyaṃ putrāya śāntāya paraṃ guhyamidaṃ jagau |
vicitravīryo'thovāha kāśīrājasute balāt || 23 ||
[Analyze grammar]

svayaṃvarād upānīte ambikāmbālike ubhe |
tayorāsaktahṛdayo gṛhīto yakṣmaṇā mṛtaḥ || 24 ||
[Analyze grammar]

kṣetre'prajasya vai bhrātuḥ mātrokto bādarāyaṇaḥ |
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat || 25 ||
[Analyze grammar]

gāndhāryāṃ dhṛtarāṣṭrasya jajñe putraśataṃ nṛpa |
tatra duryodhano jyeṣṭho duḥśalā cāpi kanyakā || 26 ||
[Analyze grammar]

śāpāt maithunaruddhasya pāṇḍoḥ kuntyāṃ mahārathāḥ |
jātā dharmānilendrebhyo yudhiṣṭhiramukhāstrayaḥ || 27 ||
[Analyze grammar]

nakulaḥ sahadevaśca mādryāṃ nāsatyadasrayoḥ |
draupadyāṃ pañca pañcabhyaḥ putrāste pitaro'bhavan || 28 ||
[Analyze grammar]

yudhiṣṭhirātprativindhyaḥ śrutaseno vṛkodarāt |
arjunāt śrutakīrtistu śatānīkastu nākuliḥ || 29 ||
[Analyze grammar]

sahadevasuto rājan śrutakarmā tathāpare |
yudhiṣṭhirāttu pauravyāṃ devako'tha ghaṭotkacaḥ || 30 ||
[Analyze grammar]

bhīmasenād hiḍimbāyāṃ kālyāṃ sarvagatastataḥ |
sahadevāt suhotraṃ tu vijayāsūta pārvatī || 31 ||
[Analyze grammar]

kareṇumatyāṃ nakulo naramitraṃ tathārjunaḥ |
irāvantamulūpyāṃ vai sutāyāṃ babhruvāhanam |
maṇipurapateḥ so'pi tatputraḥ putrikāsutaḥ || 32 ||
[Analyze grammar]

tava tātaḥ subhadrāyāṃ abhimanyurajāyata |
sarvātirathajid vīra uttarāyāṃ tato bhavān || 33 ||
[Analyze grammar]

parikṣīṇeṣu kuruṣu drauṇerbrahmāstratejasā |
tvaṃ ca kṛṣṇānubhāvena sajīvo mocito'ntakāt || 34 ||
[Analyze grammar]

taveme tanayāstāta janamejayapūrvakāḥ |
śrutaseno bhīmasena ugrasenaśca vīryavān || 35 ||
[Analyze grammar]

janamejayastvāṃ viditvā takṣakānnidhanaṃ gatam |
sarpān vai sarpayāgāgnau sa hoṣyati ruṣānvitaḥ || 36 ||
[Analyze grammar]

kāvaṣeyaṃ purodhāya turaṃ turagamedhayāṭ |
samantāt pṛthivīṃ sarvāṃ jitvā yakṣyati cādhvaraiḥ || 37 ||
[Analyze grammar]

tasya putraḥ śatānīko yājñavalkyāt trayīṃ paṭhan |
astrajñānaṃ kriyājñānaṃ śaunakāt parameṣyati || 38 ||
[Analyze grammar]

sahasrānīkastatputraḥ tataścaivāśvamedhajaḥ |
asīmakṛṣṇastasyāpi nemicakrastu tatsutaḥ || 39 ||
[Analyze grammar]

gajāhvaye hṛte nadyā kauśāmbyāṃ sādhu vatsyati |
uktastataścitrarathaḥ tasmāt kavirathaḥ sutaḥ || 40 ||
[Analyze grammar]

tasmācca vṛṣṭimāṃstasya suṣeṇo'tha mahīpatiḥ |
sunīthastasya bhavitā nṛcakṣuryat sukhīnalaḥ || 41 ||
[Analyze grammar]

pariplavaḥ sutastasmāt medhāvī sunayātmajaḥ |
nṛpañjayastato dūrvaḥ timiḥ tasmāt janiṣyati || 42 ||
[Analyze grammar]

timerbṛhadrathaḥ tasmāt śatānīkaḥ sudāsajaḥ |
śatānīkād durdamanaḥ tasyāpatyaṃ bahīnaraḥ || 43 ||
[Analyze grammar]

daṇḍapāṇirnimistasya kṣemako bhavitā yataḥ |
brahmakṣatrasya vai prokto vaṃśo devarṣisatkṛtaḥ || 44 ||
[Analyze grammar]

kṣemakaṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau |
atha māgadharājāno bhavitāro ye vadāmi te || 45 ||
[Analyze grammar]

bhavitā sahadevasya mārjāriryat śrutaśravāḥ |
tato yutāyuḥ tasyāpi niramitro'tha tatsutaḥ || 46 ||
[Analyze grammar]

sunakṣatraḥ sunakṣatrād bṛhatseno'tha karmajit |
tataḥ sutañjayād vipraḥ śucistasya bhaviṣyati || 47 ||
[Analyze grammar]

kṣemo'tha suvratastasmād dharmasūtraḥ śamastataḥ |
dyumatseno'tha sumatiḥ subalo janitā tataḥ || 48 ||
[Analyze grammar]

sunīthaḥ satyajidatha viśvajit yad ripuñjayaḥ |
bārhadrathāśca bhūpālā bhāvyāḥ sāhasravatsaram || 49 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ navamaskandhe dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 22

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: