Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

yayāticaritam |
śrīśuka uvāca |
yatiryayātiḥ saṃyātiḥ āyatirviyatiḥ kṛtiḥ |
ṣaḍime nahuṣasyāsan indriyāṇīva dehinaḥ || 1 ||
[Analyze grammar]

rājyaṃ naicchad yatiḥ pitrā dattaṃ tatpariṇāmavit |
yatra praviṣṭaḥ puruṣa ātmānaṃ nāvabudhyate || 2 ||
[Analyze grammar]

pitari bhraṃśite sthānād indrāṇyā dharṣaṇād dvijaiḥ |
prāpite'jagaratvaṃ vai yayātirabhavannṛpaḥ || 3 ||
[Analyze grammar]

catasṛṣvādiśad dikṣu bhrātṝn bhrātā yavīyasaḥ |
kṛtadāro jugoporvīṃ kāvyasya vṛṣaparvaṇaḥ || 4 ||
[Analyze grammar]

śrīrājovāca |
brahmarṣirbhagavān kāvyaḥ kṣatrabandhuśca nāhuṣaḥ |
rājanyaviprayoḥ kasmād vivāhaḥ pratilomakaḥ || 5 ||
[Analyze grammar]

śrīśuka uvāca |
ekadā dānavendrasya śarmiṣṭhā nāma kanyakā |
sakhīsahasrasaṃyuktā guruputryā ca bhāminī || 6 ||
[Analyze grammar]

devayānyā purodyāne puṣpitadrumasaṃkule |
vyacarat kalagītāli nalinīpuline'balā || 7 ||
[Analyze grammar]

tā jalāśayama āsādya kanyāḥ kamalalocanāḥ |
tīre nyasya dukūlāni vijahruḥ siñcatīrmithaḥ || 8 ||
[Analyze grammar]

vīkṣya vrajantaṃ giriśaṃ saha devyā vṛṣasthitam |
sahasottīrya vāsāṃsi paryadhurvrīḍitāḥ striyaḥ || 9 ||
[Analyze grammar]

śarmiṣṭhājānatī vāso guruputryāḥ samavyayat |
svīyaṃ matvā prakupitā devayānī idamabravīt || 10 ||
[Analyze grammar]

aho nirīkṣyatāmasyā dāsyāḥ karma hyasāmpratam |
asmaddhāryaṃ dhṛtavatī śunīva haviradhvare || 11 ||
[Analyze grammar]

yairidaṃ tapasā sṛṣṭaṃ mukhaṃ puṃsaḥ parasya ye |
dhāryate yairiha jyotiḥ śivaḥ panthāḥ pradarśitaḥ || 12 ||
[Analyze grammar]

yān vandanti upatiṣṭhante lokanāthāḥ sureśvarāḥ |
bhagavānapi viśvātmā pāvanaḥ śrīniketanaḥ || 13 ||
[Analyze grammar]

vayaṃ tatrāpi bhṛgavaḥ śiṣyo'syā naḥ pitāsuraḥ |
asmaddhāryaṃ dhṛtavatī śūdro vedamivāsatī || 14 ||
[Analyze grammar]

evaṃ kṣipantīṃ śarmiṣṭhā guruputrīṃ abhāṣata |
ruṣā śvasanti uraṃgīghgīva dharṣitā daṣṭadacchadā || 15 ||
[Analyze grammar]

ātmavṛttamavijñāya katthase bahu bhikṣuki |
kiṃ na pratīkṣase'smākaṃ gṛhān balibhujo yathā || 16 ||
[Analyze grammar]

evaṃvidhaiḥ suparuṣaiḥ kṣiptvā'cāryasutāṃ satīm |
śarmiṣṭhā prākṣipat kūpe vāse ādāya manyunā || 17 ||
[Analyze grammar]

tasyāṃ gatāyāṃ svagṛhaṃ yayātirmṛgayāṃ caran |
prāpto yadṛcchayā kūpe jalārthī tāṃ dadarśa ha || 18 ||
[Analyze grammar]

dattvā svamuttaraṃ vāsaḥ tasyai rājā vivāsase |
gṛhītvā pāṇinā pāṇiṃ ujjahāra dayāparaḥ || 19 ||
[Analyze grammar]

taṃ vīramāhauśanasī premanirbharayā girā |
rājan tvayā gṛhīto me pāṇiḥ parapurañjaya || 20 ||
[Analyze grammar]

hastagrāho'paro mā bhūd gṛhītāyāstvayā hi me |
eṣa īśakṛto vīra sambandho nau na pauruṣaḥ |
yadidaṃ kūpamagnāyā bhavato darśanaṃ mama || 21 ||
[Analyze grammar]

na brāhmaṇo me bhavitā hastagrāho mahābhuja |
kacasya bārhaspatyasya śāpād yamaśapaṃ purā || 22 ||
[Analyze grammar]

yayātiranabhipretaṃ daivopahṛtamātmanaḥ |
manastu tad‍gataṃ buddhvā pratijagrāha tadvacaḥ || 23 ||
[Analyze grammar]

gate rājani sā dhīre tatra sma rudatī pituḥ |
nyavedayat tataḥ sarvaṃ uktaṃ śarmiṣṭhayā kṛtam || 24 ||
[Analyze grammar]

durmanā bhagavān kāvyaḥ paurohityaṃ vigarhayan |
stuvan vṛttiṃ ca kāpotīṃ duhitrā sa yayau purāt || 25 ||
[Analyze grammar]

vṛṣaparvā tamājñāya pratyanīka vivakṣitam |
guruṃ prasādayan mūrdhnā pādayoḥ patitaḥ pathi || 26 ||
[Analyze grammar]

kṣaṇārdha manyurbhagavān śiṣyaṃ vyācaṣṭa bhārgavaḥ |
kāmo'syāḥ kriyatāṃ rājan naināṃ tyaktumihotsahe || 27 ||
[Analyze grammar]

tatheti avasthite prāha devayānī manogatam |
pitrā dattā yato yāsye sānugā yātu māmanu || 28 ||
[Analyze grammar]

svānāṃ tat saṃkaṭaṃ vīkṣya tadarthasya ca gauravam |
devayānīṃ paryacarat strīsahasreṇa dāsavat || 29 ||
[Analyze grammar]

nāhuṣāya sutāṃ dattvā saha śarmiṣṭhayośanā |
tamāha rājan śarmiṣṭhāṃ ādhāstalpe na karhicit || 30 ||
[Analyze grammar]

vilokyauśanasīṃ rājan śarmiṣṭhā saprajāṃ kvacit |
tameva vavre rahasi sakhyāḥ patimṛtau satī || 31 ||
[Analyze grammar]

rājaputryārthito'patye dharmaṃ cāvekṣya dharmavit |
smaran śukravacaḥ kāle diṣṭamevābhyapadyata || 32 ||
[Analyze grammar]

yaduṃ ca turvasuṃ caiva devayānī vyajāyata |
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī || 33 ||
[Analyze grammar]

garbhasaṃbhavamāsuryā bharturvijñāya māninī |
devayānī piturgehaṃ yayau krodhavimūrchitā || 34 ||
[Analyze grammar]

priyāṃ anugataḥ kāmī vacobhiḥ upamantrayan |
na prasādayituṃ śeke pādasaṃvāhanādibhiḥ || 35 ||
[Analyze grammar]

śukrastamāha kupitaḥ strīkāmānṛtapūruṣa |
tvāṃ jarā viśatāṃ manda virūpakaraṇī nṛṇām || 36 ||
[Analyze grammar]

śrīyayātiruvāca |
atṛpto'smyadya kāmānāṃ brahman duhitari sma te |
vyatyasyatāṃ yathākāmaṃ vayasā yo'bhidhāsyati || 37 ||
[Analyze grammar]

iti labdhavyavasthānaḥ putraṃ jyeṣṭhamavocata |
yado tāta pratīcchemāṃ jarāṃ dehi nijaṃ vayaḥ || 38 ||
[Analyze grammar]

mātāmahakṛtāṃ vatsa na tṛpto viṣayeṣvaham |
vayasā bhavadīyena raṃsye katipayāḥ samāḥ || 39 ||
[Analyze grammar]

śrīyaduruvāca |
notsahe jarasā sthātuṃ antarā prāptayā tava |
aviditvā sukhaṃ grāmyaṃ vaitṛṣṇyaṃ naiti pūruṣaḥ || 40 ||
[Analyze grammar]

turvasuścoditaḥ pitrā druhyuścānuśca bhārata |
pratyācakhyuradharmajñā hyanitye nityabuddhayaḥ || 41 ||
[Analyze grammar]

apṛcchat tanayaṃ pūruṃ vayasonaṃ guṇādhikam |
na tvaṃ agrajavad vatsa māṃ pratyākhyātumarhasi || 42 ||
[Analyze grammar]

śrīpūruruvāca |
ko nu loke manuṣyendra piturātmakṛtaḥ pumān |
pratikartuṃ kṣamo yasya prasādād vindate param || 43 ||
[Analyze grammar]

uttamaścintitaṃ kuryāt proktakārī tu madhyamaḥ |
adhamo'śraddhayā kuryād akartoccaritaṃ pituḥ || 44 ||
[Analyze grammar]

iti pramuditaḥ pūruḥ pratyagṛhṇājjarāṃ pituḥ |
so'pi tadvayasā kāmān yathāvajjujuṣe nṛpa || 45 ||
[Analyze grammar]

saptadvīpapatiḥ samyak pitṛvat pālayan prajāḥ |
yathopajoṣaṃ viṣayān jujuṣe'vyāhatendriyaḥ || 46 ||
[Analyze grammar]

devayānyapyanudinaṃ manovāg dehavastubhiḥ |
preyasaḥ paramāṃ prītiṃ uvāha preyasī rahaḥ || 47 ||
[Analyze grammar]

ayajad yajñapuruṣaṃ kratubhirbhūridakṣiṇaiḥ |
sarvadevamayaṃ devaṃ sarvavedamayaṃ harim || 48 ||
[Analyze grammar]

yasminnidaṃ viracitaṃ vyomnīva jaladāvaliḥ |
nāneva bhāti nābhāti svapnamāyāmanorathaḥ || 49 ||
[Analyze grammar]

tameva hṛdi vinyasya vāsudevaṃ guhāśayam |
nārāyaṇamaṇīyāṃsaṃ nirāśīrayajat prabhum || 50 ||
[Analyze grammar]

evaṃ varṣasahasrāṇi manaḥṣaṣṭhairmanaḥsukham |
vidadhāno'pi nātṛpyat sārvabhaumaḥ kadindriyaiḥ || 51 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ navamaskandhe aṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 18

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: