Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūryavaṃśavarṇanaṃ vaivasvatamanoḥ putrasya strībhāvāpattiśca |
śrīrājovāca |
manvantarāṇi sarvāṇi tvayoktāni śrutāni me |
vīryāṇi anantavīryasya harestatra kṛtāni ca || 1 ||
[Analyze grammar]

yo'sau satyavrato nāma rājarṣiḥ draviḍeśvaraḥ |
jñānaṃ yo'tītakalpānte lebhe puruṣasevayā || 2 ||
[Analyze grammar]

sa vai vivasvataḥ putro manuḥ āsīd iti śrutam |
tvattastasya sutāḥ proktā ikṣvākupramukhā nṛpāḥ || 3 ||
[Analyze grammar]

teṣāṃ vaṃśaṃ pṛthagbrahman vaṃśānucaritāni ca |
kīrtayasva mahābhāga nityaṃ śuśrūṣatāṃ hi naḥ || 4 ||
[Analyze grammar]

ye bhūtā ye bhaviṣyāśca bhavanti adyatanāśca ye |
teṣāṃ naḥ puṇyakīrtīnāṃ sarveṣāṃ vada vikramān || 5 ||
[Analyze grammar]

śrīsūta uvāca |
evaṃ parīkṣitā rājñā sadasi brahmavādinām |
pṛṣṭaḥ provāca bhagavān śukaḥ paramadharmavit || 6 ||
[Analyze grammar]

śrīśuka uvāca |
śrūyatāṃ mānavo vaṃśaḥ prācuryeṇa paraṃtapa |
na śakyate vistarato vaktuṃ varṣaśatairapi || 7 ||
[Analyze grammar]

parāvareṣāṃ bhūtānāṃ ātmā yaḥ puruṣaḥ paraḥ |
sa evāsīd idaṃ viśvaṃ kalpānte anyat na kiñcana || 8 ||
[Analyze grammar]

tasya nābheḥ samabhavat padmakoṣo hiraṇmayaḥ |
tasmin jajñe mahārāja svayaṃbhūḥ caturānanaḥ || 9 ||
[Analyze grammar]

marīciḥ manasastasya jajñe tasyāpi kaśyapaḥ |
dākṣāyaṇyāṃ tato'dityāṃ vivasvān abhavat sutaḥ || 10 ||
[Analyze grammar]

tato manuḥ śrāddhadevaḥ saṃjñāyāmāsa bhārata |
śraddhāyāṃ janayāmāsa daśa putrān sa ātmavān || 11 ||
[Analyze grammar]

ikṣvākunṛgaśaryāti diṣṭadhṛṣṭa karūṣakān |
nariṣyantaṃ pṛṣadhraṃ ca nabhagaṃ ca kaviṃ vibhuḥ || 12 ||
[Analyze grammar]

aprajasya manoḥ pūrvaṃ vasiṣṭho bhagavān kila |
mitrāvaruṇayoḥ iṣṭiṃ prajārthaṃ akarod vibhuḥ || 13 ||
[Analyze grammar]

tatra śraddhā manoḥ pat‍nī hotāraṃ samayācata |
duhitrarthaṃ upāgamya praṇipatya payovratā || 14 ||
[Analyze grammar]

preṣito'dhvaryuṇā hotā dhyāyan tat susamāhitaḥ |
haviṣi vyacarat tena vaṣaṭkāraṃ gṛṇan dvijaḥ || 15 ||
[Analyze grammar]

hotustad vyabhicāreṇa kanyelā nāma sābhavat |
tāṃ vilokya manuḥ prāha nāti hṛṣṭamanā gurum || 16 ||
[Analyze grammar]

bhagavan kimidaṃ jātaṃ karma vo brahmavādinām |
viparyayaṃ aho kaṣṭaṃ maivaṃ syād brahmavikriyā || 17 ||
[Analyze grammar]

yūyaṃ maṃtravido yuktāḥ tapasā dagdhakilbiṣāḥ |
kutaḥ saṃkalpavaiṣamyaṃ anṛtaṃ vibudheṣviva || 18 ||
[Analyze grammar]

niśamya tadvacaḥ tasya bhagavān prapitāmahaḥ |
hoturvyatikramaṃ jñātvā babhāṣe ravinandanam || 19 ||
[Analyze grammar]

etat saṃkalpavaiṣamyaṃ hotuste vyabhicārataḥ |
tathāpi sādhayiṣye te suprajāstvaṃ svatejasā || 20 ||
[Analyze grammar]

evaṃ vyavasito rājan bhagavān sa mahāyaśāḥ |
astauṣīd ādipuruṣaṃ ilāyāḥ puṃstvakāmyayā || 21 ||
[Analyze grammar]

tasmai kāmavaraṃ tuṣṭo bhagavān harirīśvaraḥ |
dadau ivilābhavat tena sudyumnaḥ puruṣarṣabhaḥ || 22 ||
[Analyze grammar]

sa ekadā mahārāja vicaran mṛgayāṃ vane |
vṛtaḥ katipayāmātyaiḥ aśvaṃ āruhya saindhavam || 23 ||
[Analyze grammar]

pragṛhya ruciraṃ cāpaṃ śarāṃśca paramād‍bhutān |
daṃśito'numṛgaṃ vīro jagāma diśamuttarām || 24 ||
[Analyze grammar]

su kumāto vanaṃ meroḥ adhastāt praviveśa ha |
yatrāste bhagavān śarvo ramamāṇaḥ sahomayā || 25 ||
[Analyze grammar]

tasmin praviṣṭa evāsau sudyumnaḥ paravīrahā |
apaśyat striyamātmānaṃ aśvaṃ ca vaḍavāṃ nṛpa || 26 ||
[Analyze grammar]

tathā tadanugāḥ sarve ātmaliṅga viparyayam |
dṛṣṭvā vimanaso'bhūvan vīkṣamāṇāḥ parasparam || 27 ||
[Analyze grammar]

śrīrājovāca |
kathaṃ evaṃ guṇo deśaḥ kena vā bhagavan kṛtaḥ |
praśnamenaṃ samācakṣva paraṃ kautūhalaṃ hi naḥ || 28 ||
[Analyze grammar]

śrīśuka uvāca |
ekadā giriśaṃ draṣṭuṃ ṛṣayastatra suvratāḥ |
diśo vitimirābhāsāḥ kurvantaḥ samupāgaman || 29 ||
[Analyze grammar]

tān vilokya aṃbikā devī vivāsā vrīḍitā bhṛśam |
bharturaṅgāta samutthāya nīvīmāśvatha paryadhāt || 30 ||
[Analyze grammar]

ṛṣayo'pi tayorvīkṣya prasaṅgaṃ ramamāṇayoḥ |
nivṛttāḥ prayayustasmāt naranārāyaṇāśramam || 31 ||
[Analyze grammar]

tadidaṃ bhagavān āha priyāyāḥ priyakāmyayā |
sthānaṃ yaḥ praviśedetat sa vai yoṣid bhavediti || 32 ||
[Analyze grammar]

tata ūrdhvaṃ vanaṃ tadvai puruṣā varjayanti hi |
sā cānucarasaṃyuktā vicacāra vanād vanam || 33 ||
[Analyze grammar]

atha tāṃ āśramābhyāśe carantīṃ pramadottamām |
strībhiḥ parivṛtāṃ vīkṣya cakame bhagavān budhaḥ || 34 ||
[Analyze grammar]

sāpi taṃ cakame subhrūḥ somarājasutaṃ patim |
sa tasyāṃ janayāmāsa purūravasamātmajam || 35 ||
[Analyze grammar]

evaṃ strītvaṃ anuprāptaḥ sudyumno mānavo nṛpaḥ |
sasmāra sa kulācāryaṃ vasiṣṭhamiti śuśruma || 36 ||
[Analyze grammar]

sa tasya tāṃ daśāṃ dṛṣṭvā kṛpayā bhṛśapīḍitaḥ |
sudyumnasyāśayan puṃstvaṃ upādhāvata śaṃkaram || 37 ||
[Analyze grammar]

tuṣṭastasmai sa bhagavān ṛṣaye priyamāvahan |
svāṃ ca vācaṃ ṛtāṃ kurvan idamāha viśāmpate || 38 ||
[Analyze grammar]

māsaṃ pumān sa bhavitā māsaṃ strī tava gotrajaḥ |
itthaṃ vyavasthayā kāmaṃ sudyumno'vatu medinīm || 39 ||
[Analyze grammar]

ācāryānugrahāt kāmaṃ labdhvā puṃstvaṃ vyavasthayā |
pālayāmāsa jagatīṃ nābhyanandan sma taṃ prajāḥ || 40 ||
[Analyze grammar]

tasyotkalo gayo rājan vimalaśca sutāstrayaḥ |
dakṣiṇāpatharājāno babhūvuḥ dharmavatsalāḥ || 41 ||
[Analyze grammar]

tataḥ pariṇate kāle pratiṣṭhānapatiḥ prabhuḥ |
purūravasa utsṛjya gāṃ putrāya gato vanam || 42 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ navamaskandhe prathamodhyā'yaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: