Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

athāṣṭādaśo'dhyāyaḥ |
śrīśuka uvāca |
itthaṃ viriñcastutakarmavīryaḥ prādurbabhūvāmṛtabhūradityām |
caturbhujaḥ śaṅkhagadābjacakraḥ piśaṅgavāsā nalināyatekṣaṇaḥ || 1 ||
[Analyze grammar]

śyāmāvadāto jhaṣarājakuṇḍala tviṣollasacchrīvadanāmbujaḥ pumān |
śrīvatsavakṣā balayāṅgadollasatkirīṭakāñcīguṇacārunūpuraḥ || 2 ||
[Analyze grammar]

madhuvrātavratavighuṣṭayā svayā virājitaḥ śrīvanamālayā hariḥ |
prajāpaterveśmatamaḥ svarociṣā vināśayankaṇṭhaniviṣṭakaustubhaḥ || 3 ||
[Analyze grammar]

diśaḥ praseduḥ salilāśayāstadā prajāḥ prahṛṣṭā ṛtavo guṇānvitāḥ |
dyaurantarīkṣaṃ kṣitiragnijihvā gāvo dvijāḥ sañjahṛṣurnagāśca || 4 ||
[Analyze grammar]

śroṇāyāṃ śravaṇadvādaśyāṃ muhūrte'bhijiti prabhuḥ |
sarve nakṣatratārādyāścakrustajjanma dakṣiṇam || 5 ||
[Analyze grammar]

dvadaśyāṃ savitātiṣṭhamadhyandinagato nṛpa |
vijayānāma sā proktā yasyāṃ janma vidurhareḥ || 6 ||
[Analyze grammar]

śaṅkhadundubhayo nedurmṛdaṅgapaṇavānakāḥ |
citravāditratūryāṇāṃ nirghoṣastumulo'bhavat || 7 ||
[Analyze grammar]

prītāścāpsaraso'nṛtyangandharvapravarā jaguḥ |
tuṣṭuvurmunayo devā manavaḥ pitaro'gnayaḥ || 8 ||
[Analyze grammar]

siddhavidyādharagaṇāḥ sakimpuruṣakinnarāḥ |
cāraṇā yakṣarakṣāṃsi suparṇā bhujagottamāḥ || 9 ||
[Analyze grammar]

gāyanto'tipraśaṃsanto nṛtyanto vibudhānugāḥ |
adityā āśramapadaṃ kusumaiḥ samavākiran || 10 ||
[Analyze grammar]

dṛṣṭvāditistaṃ nijagarbhasambhavaṃ paraṃ pumāṃsaṃ mudamāpa vismitā |
gṛhītadehaṃ nijayogamāyayā prajāpatiścāha jayeti vismitaḥ || 11 ||
[Analyze grammar]

yattadvapurbhāti vibhūṣaṇāyudhairavyaktacidvyaktamadhārayaddhariḥ |
babhūva tenaiva sa vāmano vaṭuḥ sampaśyatordivyagatiryathā naṭaḥ || 12 ||
[Analyze grammar]

taṃ vaṭuṃ vāmanaṃ dṛṣṭvā modamānā maharṣayaḥ |
karmāṇi kārayāmāsuḥ puraskṛtya prajāpatim || 13 ||
[Analyze grammar]

tasyopanīyamānasya sāvitrīṃ savitābravīt |
bṛhaspatirbrahmasūtraṃ mekhalāṃ kaśyapo'dadāt || 14 ||
[Analyze grammar]

dadau kṛṣṇājinaṃ bhūmirdaṇḍaṃ somo vanaspatiḥ |
kaupīnācchādanaṃ mātā dyauśchatraṃ jagataḥ pateḥ || 15 ||
[Analyze grammar]

kamaṇḍaluṃ vedagarbhaḥ kuśānsaptarṣayo daduḥ |
akṣamālāṃ mahārāja sarasvatyavyayātmanaḥ || 16 ||
[Analyze grammar]

tasmā ityupanītāya yakṣarāṭpātrikāmadāt |
bhikṣāṃ bhagavatī sākṣādumādādambikā satī || 17 ||
[Analyze grammar]

sa brahmavarcasenaivaṃ sabhāṃ sambhāvito vaṭuḥ |
brahmarṣigaṇasañjuṣṭāmatyarocata māriṣaḥ || 18 ||
[Analyze grammar]

samiddhamāhitaṃ vahniṃ kṛtvā parisamūhanam |
paristīrya samabhyarcya samidbhirajuhoddvijaḥ || 19 ||
[Analyze grammar]

śrutvāśvamedhairyajamānamūrjitaṃ baliṃ bhṛgūṇāmupakalpitaistataḥ |
jagāma tatrālisārasambhṛto bhāreṇa gāṃ sannamayanpade pade || 20 ||
[Analyze grammar]

taṃ narmadāyāstaṭa uttare balerya ṛtvijaste bhṛgukacchasaṃjñake |
pravartayanto bhṛgavaḥ kratūttamaṃ vyacakṣatārāduditaṃ yathā ravim || 21 ||
[Analyze grammar]

te ṛtvijo yajamānaḥ sadasyā hatatviṣo vāmanatejasā nṛpa |
sūryaḥ kilāyātyuta vā vibhāvasuḥ sanatkumāro'tha didṛkṣayā kratoḥ || 22 ||
[Analyze grammar]

itthaṃ saśiṣyeṣu bhṛguṣvanekadhā vitarkyamāṇo bhagavānsa vāmanaḥ |
chatraṃ sadaṇḍaṃ sajalaṃ kamaṇḍaluṃ viveśa bibhraddhayamedhavāṭam || 23 ||
[Analyze grammar]

mauñjyā mekhalayā vītamupavītājinottaram |
jaṭilaṃ vāmanaṃ vipraṃ māyāmāṇavakaṃ harim || 24 ||
[Analyze grammar]

praviṣṭaṃ vīkṣya bhṛgavaḥ saśiṣyāste sahāgnibhiḥ |
pratyagṛhṇansamutthāya saṅkṣiptāstasya tejasā || 25 ||
[Analyze grammar]

yajamānaḥ pramudito darśanīyaṃ manoramam |
rūpānurūpāvayavaṃ tasmā āsanamāharat || 26 ||
[Analyze grammar]

svāgatenābhinandyātha pādau bhagavato baliḥ |
avanijyārcayāmāsa muktasaṅgamanoramam || 27 ||
[Analyze grammar]

tatpādaśaucaṃ janakalmaṣāpahaṃ sa dharmavinmūrtyadadhātsumaṅgalam |
yaddevadevo giriśaścandra maulirdadhāra mūrdhnā parayā ca bhaktyā || 28 ||
[Analyze grammar]

śrībaliruvāca |
svāgataṃ te namastubhyaṃ brahmankiṃ karavāma te |
brahmarṣīṇāṃ tapaḥ sākṣānmanye tvārya vapurdharam || 29 ||
[Analyze grammar]

adya naḥ pitarastṛptā adya naḥ pāvitaṃ kulam |
adya sviṣṭaḥ kraturayaṃ yadbhavānāgato gṛhān || 30 ||
[Analyze grammar]

adyāgnayo me suhutā yathāvidhi dvijātmaja tvaccaraṇāvanejanaiḥ |
hatāṃhaso vārbhiriyaṃ ca bhūraho tathā punītā tanubhiḥ padaistava || 31 ||
[Analyze grammar]

yadyadvaṭo vāñchasi tatpratīccha me tvāmarthinaṃ viprasutānutarkaye |
gāṃ kāñcanaṃ guṇavaddhāma mṛṣṭaṃ tathānnapeyamuta vā viprakanyām |
grāmānsamṛddhāṃsturagāngajānvā rathāṃstathārhattama sampratīccha || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 18

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: