Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha daśamo'dhyāyaḥ |
śrīśuka uvāca |
iti dānavadaiteyā nāvindannamṛtaṃ nṛpa |
yuktāḥ karmaṇi yattāśca vāsudevaparāṅmukhāḥ || 1 ||
[Analyze grammar]

sādhayitvāmṛtaṃ rājanpāyayitvā svakānsurān |
paśyatāṃ sarvabhūtānāṃ yayau garuḍavāhanaḥ || 2 ||
[Analyze grammar]

sapatnānāṃ parāmṛddhiṃ dṛṣṭvā te ditinandanāḥ |
amṛṣyamāṇā utpeturdevānpratyudyatāyudhāḥ || 3 ||
[Analyze grammar]

tataḥ suragaṇāḥ sarve sudhayā pītayaidhitāḥ |
pratisaṃyuyudhuḥ śastrairnārāyaṇapadāśrayāḥ || 4 ||
[Analyze grammar]

tatra daivāsuro nāma raṇaḥ paramadāruṇaḥ |
rodhasyudanvato rājaṃstumulo romaharṣaṇaḥ || 5 ||
[Analyze grammar]

tatrānyonyaṃ sapatnāste saṃrabdhamanaso raṇe |
samāsādyāsibhirbāṇairnijaghnurvividhāyudhaiḥ || 6 ||
[Analyze grammar]

śaṅkhatūryamṛdaṅgānāṃ bherīḍamariṇāṃ mahān |
hastyaśvarathapattīnāṃ nadatāṃ nisvano'bhavat || 7 ||
[Analyze grammar]

rathino rathibhistatra pattibhiḥ saha pattayaḥ |
hayā hayairibhāścebhaiḥ samasajjanta saṃyuge || 8 ||
[Analyze grammar]

uṣṭraiḥ kecidibhaiḥ kecidapare yuyudhuḥ kharaiḥ |
kecidgauramukhairṛkṣairdvīpibhirharibhirbhaṭāḥ || 9 ||
[Analyze grammar]

gṛdhraiḥ kaṅkairbakairanye śyenabhāsaistimiṅgilaiḥ |
śarabhairmahiṣaiḥ khaḍgairgovṛṣairgavayāruṇaiḥ || 10 ||
[Analyze grammar]

śivābhirākhubhiḥ kecitkṛkalāsaiḥ śaśairnaraiḥ |
bastaireke kṛṣṇasārairhaṃsairanye ca sūkaraiḥ || 11 ||
[Analyze grammar]

anye jalasthalakhagaiḥ sattvairvikṛtavigrahaiḥ |
senayorubhayo rājanviviśuste'grato'grataḥ || 12 ||
[Analyze grammar]

citradhvajapaṭai rājannātapatraiḥ sitāmalaiḥ |
mahādhanairvajradaṇḍairvyajanairbārhacāmaraiḥ || 13 ||
[Analyze grammar]

vātoddhūtottaroṣṇīṣairarcirbhirvarmabhūṣaṇaiḥ |
sphuradbhirviśadaiḥ śastraiḥ sutarāṃ sūryaraśmibhiḥ || 14 ||
[Analyze grammar]

devadānavavīrāṇāṃ dhvajinyau pāṇḍunandana |
rejaturvīramālābhiryādasāmiva sāgarau || 15 ||
[Analyze grammar]

vairocano baliḥ saṅkhye so'surāṇāṃ camūpatiḥ |
yānaṃ vaihāyasaṃ nāma kāmagaṃ mayanirmitam || 16 ||
[Analyze grammar]

sarvasāṅgrāmikopetaṃ sarvāścaryamayaṃ prabho |
apratarkyamanirdeśyaṃ dṛśyamānamadarśanam || 17 ||
[Analyze grammar]

āsthitastadvimānāgryaṃ sarvānīkādhipairvṛtaḥ |
bālavyajanachatrāgryai reje candra ivodaye || 18 ||
[Analyze grammar]

tasyāsansarvato yānairyūthānāṃ patayo'surāḥ |
namuciḥ śambaro bāṇo vipracittirayomukhaḥ || 19 ||
[Analyze grammar]

dvimūrdhā kālanābho'tha prahetirhetirilvalaḥ |
śakunirbhūtasantāpo vajradaṃṣṭro virocanaḥ || 20 ||
[Analyze grammar]

hayagrīvaḥ śaṅkuśirāḥ kapilo meghadundubhiḥ |
tārakaścakradṛkśumbho niśumbho jambha utkalaḥ || 21 ||
[Analyze grammar]

ariṣṭo'riṣṭanemiśca mayaśca tripurādhipaḥ |
anye paulomakāleyā nivātakavacādayaḥ || 22 ||
[Analyze grammar]

alabdhabhāgāḥ somasya kevalaṃ kleśabhāginaḥ |
sarva ete raṇamukhe bahuśo nirjitāmarāḥ || 23 ||
[Analyze grammar]

siṃhanādānvimuñcantaḥ śaṅkhāndadhmurmahāravān |
dṛṣṭvā sapatnānutsiktānbalabhitkupito bhṛśam || 24 ||
[Analyze grammar]

airāvataṃ dikkariṇamārūḍhaḥ śuśubhe svarāṭ |
yathā sravatprasravaṇamudayādri maharpatiḥ || 25 ||
[Analyze grammar]

tasyāsansarvato devā nānāvāhadhvajāyudhāḥ |
lokapālāḥ sahagaṇairvāyvagnivaruṇādayaḥ || 26 ||
[Analyze grammar]

te'nyonyamabhisaṃsṛtya kṣipanto marmabhirmithaḥ |
āhvayanto viśanto'gre yuyudhurdvandvayodhinaḥ || 27 ||
[Analyze grammar]

yuyodha balirindreṇa tārakeṇa guho'syata |
varuṇo hetināyudhyanmitro rājanprahetinā || 28 ||
[Analyze grammar]

yamastu kālanābhena viśvakarmā mayena vai |
śambaro yuyudhe tvaṣṭrā savitrā tu virocanaḥ || 29 ||
[Analyze grammar]

aparājitena namuciraśvinau vṛṣaparvaṇā |
sūryo balisutairdevo bāṇajyeṣṭhaiḥ śatena ca || 30 ||
[Analyze grammar]

rāhuṇā ca tathā somaḥ pulomnā yuyudhe'nilaḥ |
niśumbhaśumbhayordevī bhadra kālī tarasvinī || 31 ||
[Analyze grammar]

vṛṣākapistu jambhena mahiṣeṇa vibhāvasuḥ |
ilvalaḥ saha vātāpirbrahmaputrairarindama || 32 ||
[Analyze grammar]

kāmadevena durmarṣa utkalo mātṛbhiḥ saha |
bṛhaspatiścośanasā narakeṇa śanaiścaraḥ || 33 ||
[Analyze grammar]

maruto nivātakavacaiḥ kāleyairvasavo'marāḥ |
viśvedevāstu paulomai rudrāḥ krodhavaśaiḥ saha || 34 ||
[Analyze grammar]

ta evamājāvasurāḥ surendrā dvandvena saṃhatya ca yudhyamānāḥ |
anyonyamāsādya nijaghnurojasā jigīṣavastīkṣṇaśarāsitomaraiḥ || 35 ||
[Analyze grammar]

bhuśuṇḍibhiścakragadarṣṭipaṭṭiśaiḥ śaktyulmukaiḥ prāsaparaśvadhairapi |
nistriṃśabhallaiḥ parighaiḥ samudgaraiḥ sabhindipālaiśca śirāṃsi cicchiduḥ || 36 ||
[Analyze grammar]

gajāsturaṅgāḥ sarathāḥ padātayaḥ sārohavāhā vividhā vikhaṇḍitāḥ |
nikṛttabāhūruśirodharāṅghrayaśchinnadhvajeṣvāsatanutrabhūṣaṇāḥ || 37 ||
[Analyze grammar]

teṣāṃ padāghātarathāṅgacūrṇitādāyodhanādulbaṇa utthitastadā |
reṇurdiśaḥ khaṃ dyumaṇiṃ ca chādayannyavartatāsṛksrutibhiḥ pariplutāt || 38 ||
[Analyze grammar]

śirobhiruddhūtakirīṭakuṇḍalaiḥ saṃrambhadṛgbhiḥ paridaṣṭadacchadaiḥ |
mahābhujaiḥ sābharaṇaiḥ sahāyudhaiḥ sā prāstṛtā bhūḥ karabhorubhirbabhau || 39 ||
[Analyze grammar]

kabandhāstatra cotpetuḥ patitasvaśiro'kṣibhiḥ |
udyatāyudhadordaṇḍairādhāvanto bhaṭānmṛdhe || 40 ||
[Analyze grammar]

balirmahendraṃ daśabhistribhirairāvataṃ śaraiḥ |
caturbhiścaturo vāhānekenārohamārcchayat || 41 ||
[Analyze grammar]

sa tānāpatataḥ śakrastāvadbhiḥ śīghravikramaḥ |
ciccheda niśitairbhallairasamprāptānhasanniva || 42 ||
[Analyze grammar]

tasya karmottamaṃ vīkṣya durmarṣaḥ śaktimādade |
tāṃ jvalantīṃ maholkābhāṃ hastasthāmacchinaddhariḥ || 43 ||
[Analyze grammar]

tataḥ śūlaṃ tataḥ prāsaṃ tatastomaramṛṣṭayaḥ |
yadyacchastraṃ samādadyātsarvaṃ tadacchinadvibhuḥ || 44 ||
[Analyze grammar]

sasarjāthāsurīṃ māyāmantardhānagato'suraḥ |
tataḥ prādurabhūcchailaḥ surānīkopari prabho || 45 ||
[Analyze grammar]

tato nipetustaravo dahyamānā davāgninā |
śilāḥ saṭaṅkaśikharāścūrṇayantyo dviṣadbalam || 46 ||
[Analyze grammar]

mahoragāḥ samutpeturdandaśūkāḥ savṛścikāḥ |
siṃhavyāghravarāhāśca mardayanto mahāgajāḥ || 47 ||
[Analyze grammar]

yātudhānyaśca śataśaḥ śūlahastā vivāsasaḥ |
chindhi bhindhīti vādinyastathā rakṣogaṇāḥ prabho || 48 ||
[Analyze grammar]

tato mahāghanā vyomni gambhīraparuṣasvanāḥ |
aṅgārānmumucurvātairāhatāḥ stanayitnavaḥ || 49 ||
[Analyze grammar]

sṛṣṭo daityena sumahānvahniḥ śvasanasārathiḥ |
sāṃvartaka ivātyugro vibudhadhvajinīmadhāk || 50 ||
[Analyze grammar]

tataḥ samudra udvelaḥ sarvataḥ pratyadṛśyata |
pracaṇḍavātairuddhūta taraṅgāvartabhīṣaṇaḥ || 51 ||
[Analyze grammar]

evaṃ daityairmahāmāyairalakṣyagatibhī raṇe |
sṛjyamānāsu māyāsu viṣeduḥ surasainikāḥ || 52 ||
[Analyze grammar]

na tatpratividhiṃ yatra vidurindrādayo nṛpa |
dhyātaḥ prādurabhūttatra bhagavānviśvabhāvanaḥ || 53 ||
[Analyze grammar]

tataḥ suparṇāṃsakṛtāṅghripallavaḥ piśaṅgavāsā navakañjalocanaḥ |
adṛśyatāṣṭāyudhabāhurullasacchrīkaustubhānarghyakirīṭakuṇḍalaḥ || 54 ||
[Analyze grammar]

tasminpraviṣṭe'surakūṭakarmajā māyā vineśurmahinā mahīyasaḥ |
svapno yathā hi pratibodha āgate harismṛtiḥ sarvavipadvimokṣaṇam || 55 ||
[Analyze grammar]

dṛṣṭvā mṛdhe garuḍavāhamibhārivāha āvidhya śūlamahinodatha kālanemiḥ |
tallīlayā garuḍamūrdhni patadgṛhītvā tenāhanannṛpa savāhamariṃ tr yadhīśaḥ || 56 ||
[Analyze grammar]

mālī sumālyatibalau yudhi petaturyaccakreṇa kṛttaśirasāvatha mālyavāṃstam |
āhatya tigmagadayāhanadaṇḍajendraṃ tāvacchiro'cchinadarernadato'riṇādyaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: