Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha prathamo'dhyāyaḥ |
śrīrājovāca |
samaḥ priyaḥ suhṛdbrahmanbhūtānāṃ bhagavānsvayam |
indra syārthe kathaṃ daityānavadhīdviṣamo yathā || 1 ||
[Analyze grammar]

na hyasyārthaḥ suragaṇaiḥ sākṣānniḥśreyasātmanaḥ |
naivāsurebhyo vidveṣo nodvegaścāguṇasya hi || 2 ||
[Analyze grammar]

iti naḥ sumahābhāga nārāyaṇaguṇānprati |
saṃśayaḥ sumahānjātastadbhavāṃśchettumarhati || 3 ||
[Analyze grammar]

śrīṛṣiruvāca |
sādhu pṛṣṭaṃ mahārāja hareścaritamadbhutam |
yadbhāgavatamāhātmyaṃ bhagavadbhaktivardhanam || 4 ||
[Analyze grammar]

gīyate paramaṃ puṇyamṛṣibhirnāradādibhiḥ |
natvā kṛṣṇāya munaye kathayiṣye hareḥ kathām || 5 ||
[Analyze grammar]

nirguṇo'pi hyajo'vyakto bhagavānprakṛteḥ paraḥ |
svamāyāguṇamāviśya bādhyabādhakatāṃ gataḥ || 6 ||
[Analyze grammar]

sattvaṃ rajastama iti prakṛternātmano guṇāḥ |
na teṣāṃ yugapadrājanhrāsa ullāsa eva vā || 7 ||
[Analyze grammar]

jayakāle tu sattvasya devarṣīnrajaso'surān |
tamaso yakṣarakṣāṃsi tatkālānuguṇo'bhajat || 8 ||
[Analyze grammar]

jyotirādirivābhāti saṅghātānna vivicyate |
vidantyātmānamātmasthaṃ mathitvā kavayo'ntataḥ || 9 ||
[Analyze grammar]

yadā sisṛkṣuḥ pura ātmanaḥ paro rajaḥ sṛjatyeṣa pṛthaksvamāyayā |
sattvaṃ vicitrāsu riraṃsurīśvaraḥ śayiṣyamāṇastama īrayatyasau || 10 ||
[Analyze grammar]

kālaṃ carantaṃ sṛjatīśa āśrayaṃ pradhānapumbhyāṃ naradeva satyakṛt |
ya eṣa rājannapi kāla īśitā sattvaṃ surānīkamivaidhayatyataḥ |
tatpratyanīkānasurānsurapriyo rajastamaskānpramiṇotyuruśravāḥ || 11 ||
[Analyze grammar]

atraivodāhṛtaḥ pūrvamitihāsaḥ surarṣiṇā |
prītyā mahākratau rājanpṛcchate'jātaśatrave || 12 ||
[Analyze grammar]

dṛṣṭvā mahādbhutaṃ rājā rājasūye mahākratau |
vāsudeve bhagavati sāyujyaṃ cedibhūbhujaḥ || 13 ||
[Analyze grammar]

tatrāsīnaṃ suraṛṣiṃ rājā pāṇḍusutaḥ kratau |
papraccha vismitamanā munīnāṃ śṛṇvatāmidam || 14 ||
[Analyze grammar]

śrīyudhiṣṭhira uvāca |
aho atyadbhutaṃ hyetaddurlabhaikāntināmapi |
vāsudeve pare tattve prāptiścaidyasya vidviṣaḥ || 15 ||
[Analyze grammar]

etadveditumicchāmaḥ sarva eva vayaṃ mune |
bhagavannindayā veno dvijaistamasi pātitaḥ || 16 ||
[Analyze grammar]

damaghoṣasutaḥ pāpa ārabhya kalabhāṣaṇāt |
sampratyamarṣī govinde dantavakraśca durmatiḥ || 17 ||
[Analyze grammar]

śapatorasakṛdviṣṇuṃ yadbrahma paramavyayam |
śvitro na jāto jihvāyāṃ nāndhaṃ viviśatustamaḥ || 18 ||
[Analyze grammar]

kathaṃ tasminbhagavati duravagrāhyadhāmani |
paśyatāṃ sarvalokānāṃ layamīyaturañjasā || 19 ||
[Analyze grammar]

etadbhrāmyati me buddhirdīpārciriva vāyunā |
brūhyetadadbhutatamaṃ bhagavānhyatra kāraṇam || 20 ||
[Analyze grammar]

śrībādarāyaṇiruvāca |
rājñastadvaca ākarṇya nārado bhagavānṛṣiḥ |
tuṣṭaḥ prāha tamābhāṣya śṛṇvatyāstatsadaḥ kathāḥ || 21 ||
[Analyze grammar]

śrīnārada uvāca |
nindanastavasatkāra nyakkārārthaṃ kalevaram |
pradhānaparayo rājannavivekena kalpitam || 22 ||
[Analyze grammar]

hiṃsā tadabhimānena daṇḍapāruṣyayoryathā |
vaiṣamyamiha bhūtānāṃ mamāhamiti pārthiva || 23 ||
[Analyze grammar]

yannibaddho'bhimāno'yaṃ tadvadhātprāṇināṃ vadhaḥ |
tathā na yasya kaivalyādabhimāno'khilātmanaḥ |
parasya damakarturhi hiṃsā kenāsya kalpyate || 24 ||
[Analyze grammar]

tasmādvairānubandhena nirvaireṇa bhayena vā |
snehātkāmena vā yuñjyātkathañcinnekṣate pṛthak || 25 ||
[Analyze grammar]

yathā vairānubandhena martyastanmayatāmiyāt |
na tathā bhaktiyogena iti me niścitā matiḥ || 26 ||
[Analyze grammar]

kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyāṃ tamanusmaran |
saṃrambhabhayayogena vindate tatsvarūpatām || 27 ||
[Analyze grammar]

evaṃ kṛṣṇe bhagavati māyāmanuja īśvare |
vaireṇa pūtapāpmānastamāpuranucintayā || 28 ||
[Analyze grammar]

kāmāddveṣādbhayātsnehādyathā bhaktyeśvare manaḥ |
āveśya tadaghaṃ hitvā bahavastadgatiṃ gatāḥ || 29 ||
[Analyze grammar]

gopyaḥ kāmādbhayātkaṃso dveṣāccaidyādayo nṛpāḥ |
sambandhādvṛṣṇayaḥ snehādyūyaṃ bhaktyā vayaṃ vibho || 30 ||
[Analyze grammar]

katamo'pi na venaḥ syātpañcānāṃ puruṣaṃ prati |
tasmātkenāpyupāyena manaḥ kṛṣṇe niveśayet || 31 ||
[Analyze grammar]

mātṛṣvasreyo vaścaidyo dantavakraśca pāṇḍava |
pārṣadapravarau viṣṇorvipraśāpātpadacyutau || 32 ||
[Analyze grammar]

śrīyudhiṣṭhira uvāca |
kīdṛśaḥ kasya vā śāpo haridāsābhimarśanaḥ |
aśraddheya ivābhāti harerekāntināṃ bhavaḥ || 33 ||
[Analyze grammar]

dehendri yāsuhīnānāṃ vaikuṇṭhapuravāsinām |
dehasambandhasambaddhametadākhyātumarhasi || 34 ||
[Analyze grammar]

śrīnārada uvāca |
ekadā brahmaṇaḥ putrā viṣṇulokaṃ yadṛcchayā |
sanandanādayo jagmuścaranto bhuvanatrayam || 35 ||
[Analyze grammar]

pañcaṣaḍḍhāyanārbhābhāḥ pūrveṣāmapi pūrvajāḥ |
digvāsasaḥ śiśūnmatvā dvāḥsthau tānpratyaṣedhatām || 36 ||
[Analyze grammar]

aśapankupitā evaṃ yuvāṃ vāsaṃ na cārhathaḥ |
rajastamobhyāṃ rahite pādamūle madhudviṣaḥ |
pāpiṣṭhāmāsurīṃ yoniṃ bāliśau yātamāśvataḥ || 37 ||
[Analyze grammar]

evaṃ śaptau svabhavanātpatantau tau kṛpālubhiḥ |
proktau punarjanmabhirvāṃ tribhirlokāya kalpatām || 38 ||
[Analyze grammar]

jajñāte tau diteḥ putrau daityadānavavanditau |
hiraṇyakaśipurjyeṣṭho hiraṇyākṣo'nujastataḥ || 39 ||
[Analyze grammar]

hato hiraṇyakaśipurhariṇā siṃharūpiṇā |
hiraṇyākṣo dharoddhāre bibhratā śaukaraṃ vapuḥ || 40 ||
[Analyze grammar]

hiraṇyakaśipuḥ putraṃ prahlādaṃ keśavapriyam |
jighāṃsurakaronnānā yātanā mṛtyuhetave || 41 ||
[Analyze grammar]

taṃ sarvabhūtātmabhūtaṃ praśāntaṃ samadarśanam |
bhagavattejasā spṛṣṭaṃ nāśaknoddhantumudyamaiḥ || 42 ||
[Analyze grammar]

tatastau rākṣasau jātau keśinyāṃ viśravaḥsutau |
rāvaṇaḥ kumbhakarṇaśca sarvalokopatāpanau || 43 ||
[Analyze grammar]

tatrāpi rāghavo bhūtvā nyahanacchāpamuktaye |
rāmavīryaṃ śroṣyasi tvaṃ mārkaṇḍeyamukhātprabho || 44 ||
[Analyze grammar]

tāvatra kṣatriyau jātau mātṛṣvasrātmajau tava |
adhunā śāpanirmuktau kṛṣṇacakrahatāṃhasau || 45 ||
[Analyze grammar]

vairānubandhatīvreṇa dhyānenācyutasātmatām |
nītau punarhareḥ pārśvaṃ jagmaturviṣṇupārṣadau || 46 ||
[Analyze grammar]

śrīyudhiṣṭhira uvāca |
vidveṣo dayite putre kathamāsīnmahātmani |
brūhi me bhagavanyena prahlādasyācyutātmatā || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: