Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīmadbhāgavata mahāpurāṇa |
ṣaṣṭhaḥ skandhaḥpañcadaśo'dhyāyaḥ |
citraketave'ṅgironāradayorupadeśaḥśrīśuka uvācaūcaturmṛtakopānte patitaṃ mṛtakopamam |
śokābhibhūtaṃ rājānaṃ bodhayantau saduktibhiḥ || 1 ||
[Analyze grammar]

ko'yaṃ syāt tava rājendra bhavān yamanuśocati |
tvaṃ cāsya katamaḥ sṛṣṭau puredānīmataḥ param || 2 ||
[Analyze grammar]

yathā prayānti saṃyānti srotovegena vālukāḥ |
saṃyujyante viyujyante tathā kālena dehinaḥ || 3 ||
[Analyze grammar]

yathā dhānāsu vai dhānā bhavanti na bhavanti ca |
evaṃ bhūteṣu bhūtāni coditān īśamāyayā || 4 ||
[Analyze grammar]

vayaṃ ca tvaṃ ca ye ceme tulyakālāścarācarāḥ |
janmamṛtyoryathā paścāt prāṅnaivamadhunāpi bhoḥ || 5 ||
[Analyze grammar]

bhūtairbhūtāni bhūteśaḥ sṛjatyavati hantyajaḥ |
ātmasṛṣṭairasvatantraiḥ anapekṣo'pi bālavat || 6 ||
[Analyze grammar]

dehena dehino rājan dehād deho'bhijāyate |
bījādeva yathā bījaṃ dehyartha iva śāśvataḥ || 7 ||
[Analyze grammar]

dehadehivibhāgo'yaṃ avivekakṛtaḥ purā |
jātivyaktivibhāgo'yaṃ yathā vastuni kalpitaḥ || 8 ||
[Analyze grammar]

śrīśuka uvācaevaṃ āśvāsito rājā citraketurdvijoktibhiḥ |
vimṛjya pāṇinā vaktraṃ ādhimlānamabhāṣata || 9 ||
[Analyze grammar]

śrīrājovācakau yuvāṃ jñānasampannau mahiṣṭhau ca mahīyasām |
avadhūtena veṣeṇa gūḍhau iha samāgatau || 10 ||
[Analyze grammar]

caranti hyavanau kāmaṃ brāhmaṇā bhagavatpriyāḥ |
mādṛśāṃ grāmyabuddhīnāṃ bodhāyonmattaliṅginaḥ || 11 ||
[Analyze grammar]

kumāro nārada ṛbhuḥ aṅgirā devalo'sitaḥ |
apāntaratamo vyāso mārkaṇḍeyo'tha gautamaḥ || 12 ||
[Analyze grammar]

vasiṣṭho bhagavān rāmaḥ kapilo bādarāyaṇiḥ |
durvāsā yājñavalkyaśca jātukarṇastathā'ruṇiḥ || 13 ||
[Analyze grammar]

romaśaścyavano datta āsuriḥ sapatañjaliḥ |
ṛṣirvedaśirā bodhyo muniḥ pañcaśikhastathā || 14 ||
[Analyze grammar]

hiraṇyanābhaḥ kausalyaḥ śrutadeva ṛtadhvajaḥ |
ete pare ca siddheśāḥ caranti jñānahetavaḥ || 15 ||
[Analyze grammar]

tasmād yuvāṃ grāmyapaśoḥ mama mūḍhadhiyaḥ prabhū |
andhe tamasi magnasya jñānadīpa udīryatām || 16 ||
[Analyze grammar]

śrīaṅgirā uvācaahaṃ te putrakāmasya putrado'smyaṅgirā nṛpa |
eṣa brahmasutaḥ sākṣāt nārado bhagavān ṛṣiḥ || 17 ||
[Analyze grammar]

itthaṃ tvāṃ putraśokena magnaṃ tamasi dustare |
atadarhamanusmṛtya mahāpuruṣagocaram || 18 ||
[Analyze grammar]

anugrahāya bhavataḥ prāptau āvāṃ iha prabho |
brahmaṇyo bhagavad‍bhakto nāvasīditumarhasi || 19 ||
[Analyze grammar]

tadaiva te paraṃ jñānaṃ dadāmi gṛhamāgataḥ |
jñātvānyābhiniveśaṃ te putrameva dadāvaham || 20 ||
[Analyze grammar]

adhunā putriṇāṃ tāpo bhavataivānubhūyate |
evaṃ dārā gṛhā rāyo vividhaiśvaryasampadaḥ || 21 ||
[Analyze grammar]

śabdādayaśca viṣayāḥ calā rājyavibhūtayaḥ |
mahī rājyaṃ balaṃ kośo bhṛtyāmātyāḥ suhṛjjanāḥ || 22 ||
[Analyze grammar]

sarve'pi śūraseneme śokamohabhayārtidāḥ |
gandharvanagaraprakhyāḥ svapnamāyāmanorathāḥ || 23 ||
[Analyze grammar]

dṛśyamānā vinārthena na dṛśyante manobhavāḥ |
karmabhirdhyāyato nānā karmāṇi manaso'bhavan || 24 ||
[Analyze grammar]

ayaṃ hi dehino deho dravyajñānakriyātmakaḥ |
dehino vividhakleśa santāpakṛdudāhṛtaḥ || 25 ||
[Analyze grammar]

tasmāt svasthena manasā vimṛśya gatimātmanaḥ |
dvaite dhruvārthaviśrambhaṃ tyajopaśamamāviśa || 26 ||
[Analyze grammar]

śrīnārada uvācaetāṃ mantropaniṣadaṃ pratīccha prayato mama |
yāṃ dhārayan saptarātrād draṣṭā saṅkarṣaṇaṃ prabhum || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 15

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: