Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
atha kasyaciddvijavarasyāṅgiraḥpravarasya śamadamatapaḥsvādhyāyādhyayanatyāgasantoṣatitikṣāpraśrayavidyānasūyātmajñānānandayuktasyātmasadṛśaśrutaśīlācārarūpaudāryaguṇā nava sodaryā aṅgajā babhūvurmithunaṃ ca yavīyasyāṃ bhāryāyāmyastu tatra pumāṃstaṃ paramabhāgavataṃ rājarṣipravaraṃ bharatamutsṛṣṭamṛgaśarīraṃ caramaśarīreṇa vipratvaṃ gatamāhuḥ || 1 ||
[Analyze grammar]

tatrāpi svajanasaṅgācca bhṛśamudvijamāno bhagavataḥ karmabandhavidhvaṃsanaśravaṇasmaraṇaguṇavivaraṇacaraṇāravindayugalaṃ manasā vidadhadātmanaḥ pratighātamāśaṅkamāno bhagavadanugraheṇānusmṛtasvapūrvajanmāvalirātmānamunmattajaḍāndhabadhirasvarūpeṇa darśayāmāsa lokasya || 2 ||
[Analyze grammar]

tasyāpi ha vā ātmajasya vipraḥ putrasnehānubaddhamanā āsamāvartanātsaṃskārānyathopadeśaṃ vidadhāna upanītasya ca punaḥ śaucācamanādīnkarmaniyamānanabhipretānapi samaśikṣayadanuśiṣṭena hi bhāvyaṃ pituḥ putreṇeti || 3 ||
[Analyze grammar]

sa cāpi tadu ha pitṛsannidhāvevāsadhrīcīnamiva sma karoti chandāṃsyadhyāpayiṣyansaha vyāhṛtibhiḥ sapraṇavaśirastripadīṃ sāvitrīṃ graiṣmavāsantikānmāsānadhīyānamapyasamavetarūpaṃ grāhayāmāsa || 4 ||
[Analyze grammar]

evaṃ svatanuja ātmanyanurāgāveśitacittaḥ śaucādhyayanavrataniyamagurvanalaśuśrūṣaṇādyaupakurvāṇakakarmāṇyanabhiyuktānyapi samanuśiṣṭena bhāvyamityasadāgrahaḥ putramanuśāsya svayaṃ tāvadanadhigatamanorathaḥ kālenāpramattena svayaṃ gṛha eva pramatta usaṃhṛtaḥ || 5 ||
[Analyze grammar]

atha yavīyasī dvijasatī svagarbhajātaṃ mithunaṃ sapatnyā upanyasya svayamanusaṃsthayā patilokamagāt || 6 ||
[Analyze grammar]

pitaryuparate bhrātara enamatatprabhāvavidastrayyāṃ vidyāyāmeva paryavasitamatayo na paravidyāyāṃ jaḍamatiriti bhrāturanuśāsananirbandhānnyavṛtsanta || 7 ||
[Analyze grammar]

sa ca prākṛtairdvipadapaśubhirunmattajaḍabadhiramūketyabhibhāṣyamāṇo yadā tadanurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti viṣṭito vetanato vā yācñyā yadṛcchayā vopasāditamalpaṃ || 8 ||
[Analyze grammar]

bahu mṛṣṭaṃ kadannaṃ vābhyavaharati paraṃ nendri yaprītinimittamnityanivṛttanimittasvasiddhaviśuddhānubhavānandasvātmalābhādhigamaḥ sukhaduḥkhayordvandvanimittayorasambhāvitadehābhimānaḥ || 9 ||
[Analyze grammar]

śītoṣṇavātavarṣeṣu vṛṣa ivānāvṛtāṅgaḥ pīnaḥ saṃhananāṅgaḥ sthaṇḍila saṃveśanānunmardanāmajjanarajasā mahāmaṇirivānabhivyaktabrahmavarcasaḥ kupaṭāvṛtakaṭirupavītenorumaṣiṇā dvijātiriti brahmabandhuriti saṃjñayātajjñajanāvamato vicacāra || 10 ||
[Analyze grammar]

yadā tu parata āhāraṃ karmavetanata īhamānaḥ svabhrātṛbhirapi kedārakarmaṇi nirūpitastadapi karoti kintu na samaṃ viṣamaṃ nyūnamadhikamiti veda kaṇapiṇyākaphalīkaraṇakulmāṣasthālīpurīṣādīnyapyamṛtavadabhyavaharati || 11 ||
[Analyze grammar]

atha kadācitkaścidvṛṣalapatirbhadra kālyai puruṣapaśumālabhatāpatyakāmaḥ || 12 ||
[Analyze grammar]

tasya ha daivamuktasya paśoḥ padavīṃ tadanucarāḥ paridhāvanto niśi niśīthasamaye tamasāvṛtāyāmanadhigatapaśava ākasmikena vidhinā kedārānvīrāsanena mṛgavarāhādibhyaḥ saṃrakṣamāṇamaṅgiraḥpravarasutamapaśyan || 13 ||
[Analyze grammar]

atha ta enamanavadyakṣaṇamavamṛśya bhartṛkarmaniṣpattiṃ manyamānā baddhvā raśanayā caṇḍikāgṛhamupaninyurmudā vikasitavadanāḥ || 14 ||
[Analyze grammar]

atha paṇayastaṃ svavidhinābhiṣicyāhatena vāsasācchādya bhūṣaṇālepasraktilakādibhirupaskṛtaṃ bhuktavantaṃ dhūpadīpamālyalājakisalayāṅkuraphalopahāropetayā vaiśasasaṃsthayā mahatā gītastutimṛdaṅgapaṇavaghoṣeṇa ca puruṣapaśuṃ bhadra kālyāḥ purata upaveśayāmāsuḥ || 15 ||
[Analyze grammar]

atha vṛṣalarājapaṇiḥ puruṣapaśorasṛgāsavena devīṃ bhadra kālīṃ yakṣyamāṇastadabhimantritamasimatikarālaniśitamupādade || 16 ||
[Analyze grammar]

iti teṣāṃ vṛṣalānāṃ rajastamaḥprakṛtīnāṃ dhanamadarajautsiktamanasāṃ bhagavatkalāvīrakulaṃ kadarthīkṛtyotpathena svairaṃ viharatāṃ hiṃsāvihārāṇāṃ karmātidāruṇaṃ yadbrahmabhūtasya sākṣādbrahmarṣisutasya nirvairasya sarvabhūtasuhṛdaḥ sūnāyāmapyananumatamālambhanaṃ tadupalabhya brahmatejasātidurviṣaheṇa dandahyamānena vapuṣā sahasoccacāṭa saiva devī bhadrakālī || 17 ||
[Analyze grammar]

bhṛśamamarṣaroṣāveśarabhasavilasitabhrukuṭiviṭapakuṭiladaṃṣṭrāruṇekṣaṇāṭopātibhayānakavadanā hantukāmevedaṃ mahāṭṭahāsamatisaṃrambheṇa vimuñcantī tata utpatya pāpīyasāṃ duṣṭānāṃ tenaivāsinā vivṛkṇaśīrṣṇāṃ galātsravantamasṛgāsavamatyuṣṇaṃ saha gaṇena nipīyātipānamadavihvaloccaistarāṃ svapārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥkandukalīlayā || 18 ||
[Analyze grammar]

evameva khalu mahadabhicārātikramaḥ kārtsnyenātmane phalati || 19 ||
[Analyze grammar]

na vā etadviṣṇudatta mahadadbhutaṃ yadasambhramaḥ svaśiraśchedana āpatite'pi vimuktadehādyātmabhāvasudṛḍhahṛdayagranthīnāṃ sarvasattvasuhṛdātmanāṃ nirvairāṇāṃ sākṣādbhagavatānimiṣārivarāyudhenāpramattena taistairbhāvaiḥ parirakṣyamāṇānāṃ tatpādamūlamakutaścidbhayamupasṛtānāṃ bhāgavataparamahaṃsānām || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 9

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: