Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

rājovāca |
priyavrato bhāgavata ātmārāmaḥ kathaṃ mune |
gṛhe'ramata yanmūlaḥ karmabandhaḥ parābhavaḥ || 1 ||
[Analyze grammar]

na nūnaṃ muktasaṅgānāṃ tādṛśānāṃ dvijarṣabha |
gṛheṣvabhiniveśo'yaṃ puṃsāṃ bhavitumarhati || 2 ||
[Analyze grammar]

mahatāṃ khalu viprarṣe uttamaślokapādayoḥ |
chāyānirvṛtacittānāṃ na kuṭumbe spṛhāmatiḥ || 3 ||
[Analyze grammar]

saṃśayo'yaṃ mahānbrahmandārāgārasutādiṣu |
saktasya yatsiddhirabhūtkṛṣṇe ca matiracyutā || 4 ||
[Analyze grammar]

śrīśuka uvāca |
bāḍhamuktaṃ bhagavata uttamaślokasya śrīmaccaraṇāravindamakarandarasa āveśitacetaso bhāgavataparamahaṃsadayitakathāṃ kiñcidantarāyavihatāṃ svāṃ śivatamāṃ padavīṃ na prāyeṇa hinvanti || 5 ||
[Analyze grammar]

yarhi vāva ha rājansa rājaputraḥ priyavrataḥ paramabhāgavato nāradasya caraṇopasevayāñjasāvagataparamārthasatattvo brahmasatreṇa dīkṣiṣyamāṇo 'vanitalaparipālanāyāmnāta pravaraguṇagaṇaikāntabhājanatayā svapitropāmantrito bhagavati vāsudeva evāvyavadhānasamādhiyogena samāveśita sakalakārakakriyākalāpo naivābhyanandadyadyapi tadapratyāmnātavyaṃ tadadhikaraṇa ātmano'nyasmādasato'pi parābhavamanvīkṣamāṇaḥ || 6 ||
[Analyze grammar]

atha ha bhagavānādideva etasya guṇavisargasya paribṛṃhaṇānudhyānavyavasitasakalajagad abhiprāya ātmayonirakhilanigamanijagaṇapariveṣṭitaḥ svabhavanādavatatāra || 7 ||
[Analyze grammar]

sa tatra tatra gaganatala uḍupatiriva vimānāvalibhiranupathamamara parivṛḍhairabhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddhagandharvasādhyacāraṇamuni gaṇairupagīyamāno gandhamādanadroṇīmavabhāsayannupasasarpa || 8 ||
[Analyze grammar]

tatra ha vā enaṃ devarṣirhaṃsayānena pitaraṃ bhagavantaṃ hiraṇyagarbhamupalabhamānaḥ sahasaivotthāyārhaṇena saha pitāputrābhyāmavahitāñjalirupatasthe || 9 ||
[Analyze grammar]

bhagavānapi bhārata tadupanītārhaṇaḥ sūktavākenātitarāmuditaguṇagaṇāvatārasujayaḥ priyavratamādipuruṣastaṃ sadayahāsāvaloka iti hovāca || 10 ||
[Analyze grammar]

śrībhagavānuvāca |
nibodha tātedamṛtaṃ bravīmi māsūyituṃ devamarhasyaprameyam |
vayaṃ bhavaste tata eṣa maharṣirvahāma sarve vivaśā yasya diṣṭam || 11 ||
[Analyze grammar]

na tasya kaścittapasā vidyayā vā na yogavīryeṇa manīṣayā vā |
naivārthadharmaiḥ parataḥ svato vā kṛtaṃ vihantuṃ tanubhṛdvibhūyāt || 12 ||
[Analyze grammar]

bhavāya nāśāya ca karma kartuṃ śokāya mohāya sadā bhayāya |
sukhāya duḥkhāya ca dehayogamavyaktadiṣṭaṃ janatāṅga dhatte || 13 ||
[Analyze grammar]

yadvāci tantyāṃ guṇakarmadāmabhiḥ sudustarairvatsa vayaṃ suyojitāḥ |
sarve vahāmo balimīśvarāya protā nasīva dvipade catuṣpadaḥ || 14 ||
[Analyze grammar]

īśābhisṛṣṭaṃ hyavarundhmahe'ṅga duḥkhaṃ sukhaṃ vā guṇakarmasaṅgāt |
āsthāya tattadyadayuṅkta nāthaścakṣuṣmatāndhā iva nīyamānāḥ || 15 ||
[Analyze grammar]

mukto'pi tāvadbibhṛyātsvadehamārabdhamaśnannabhimānaśūnyaḥ |
yathānubhūtaṃ pratiyātanidraḥ kiṃ tvanyadehāya guṇānna vṛṅkte || 16 ||
[Analyze grammar]

bhayaṃ pramattasya vaneṣvapi syādyataḥ sa āste sahaṣaṭsapatnaḥ |
jitendriyasyātmaraterbudhasya gṛhāśramaḥ kiṃ nu karotyavadyam || 17 ||
[Analyze grammar]

yaḥ ṣaṭsapatnānvijigīṣamāṇo gṛheṣu nirviśya yateta pūrvam |
atyeti durgāśrita ūrjitārīnkṣīṇeṣu kāmaṃ vicaredvipaścit || 18 ||
[Analyze grammar]

tvaṃ tvabjanābhāṅghrisarojakośa durgāśrito nirjitaṣaṭsapatnaḥ |
bhuṅkṣveha bhogānpuruṣātidiṣṭānvimuktasaṅgaḥ prakṛtiṃ bhajasva || 19 ||
[Analyze grammar]

śrīśuka uvāca |
iti samabhihito mahābhāgavato bhagavatastribhuvanaguroranuśāsanamātmano laghutayāvanata śirodharo bāḍhamiti sabahumānamuvāha || 20 ||
[Analyze grammar]

bhagavānapi manunā yathāvadupakalpitāpacitiḥ priyavrata nāradayoraviṣamamabhisamīkṣamāṇayorātmasamavasthānamavāṅmanasaṃ kṣayamavyavahṛtaṃ pravartayannagamat || 21 ||
[Analyze grammar]

manurapi pareṇaivaṃ pratisandhitamanorathaḥ surarṣivarānumatenātmajamakhila dharāmaṇḍalasthitiguptaya āsthāpya svayamativiṣamaviṣayaviṣajalāśayāśāyā upararāma || 22 ||
[Analyze grammar]

iti ha vāva sa jagatīpatirīśvarecchayādhiniveśitakarmādhikāro'khilajagadbandhadhvaṃsana parānubhāvasya bhagavata ādipuruṣasyāṅghriyugalānavaratadhyānānubhāvena parirandhitakaṣāyāśayo 'vadāto'pi mānavardhano mahatāṃ mahītalamanuśaśāsa || 23 ||
[Analyze grammar]

atha ca duhitaraṃ prajāpaterviśvakarmaṇa upayeme barhiṣmatīṃ nāma tasyāmu ha vāva ātmajānātmasamānaśīlaguṇakarmarūpavīryodārāndaśa bhāvayāmbabhūva kanyāṃ ca yavīyasīmūrjasvatīṃ nāma || 24 ||
[Analyze grammar]

āgnīdhredhmajihvayajñabāhumahāvīrahiraṇyaretoghṛtapṛṣṭhasavanamedhātithivītihotrakavaya iti sarva evāgnināmānaḥ || 25 ||
[Analyze grammar]

eteṣāṃ kavirmahāvīraḥ savana iti traya āsannūrdhvaretasasta ātmavidyāyāmarbhabhāvādārabhya kṛtaparicayāḥ pāramahaṃsyamevāśramamabhajan || 26 ||
[Analyze grammar]

tasminnu ha vā upaśamaśīlāḥ paramarṣayaḥ sakalajīvanikāyāvāsasya bhagavato vāsudevasya bhītānāṃ śaraṇabhūtasya śrīmaccaraṇāravindāviratasmaraṇāvigalitaparamabhaktiyogānubhāvena paribhāvitāntarhṛdayādhigate bhagavati sarveṣāṃ bhūtānāmātmabhūte pratyag ātmanyevātmanastādātmyamaviśeṣeṇa samīyuḥ || 27 ||
[Analyze grammar]

anyasyāmapi jāyāyāṃ trayaḥ putrā āsannuttamastāmaso raivata iti manvantarādhipatayaḥ || 28 ||
[Analyze grammar]

evamupaśamāyaneṣu svatanayeṣvatha jagatīpatirjagatīmarbudānyekādaśa parivatsarāṇāmavyāhatākhilapuruṣakārasārasambhṛtadordaṇḍayugalāpīḍitamaurvīguṇastanitaviramita dharmapratipakṣo barhiṣmatyāścānudinamedhamānapramodaprasaraṇayauṣiṇyavrīḍāpramuṣita hāsāvalokarucirakṣvelyādibhiḥ parābhūyamānaviveka ivānavabudhyamāna iva mahāmanā bubhuje || 29 ||
[Analyze grammar]

1 yāvadavabhāsayati suragirimanuparikrāmanbhagavānādityo vasudhātalamardhenaiva pratapatyardhenāvacchādayati tadā hi bhagavadupāsanopacitātipuruṣa prabhāvastadanabhinandansamajavena rathena jyotirmayena rajanīmapi dinaṃ kariṣyāmīti sapta kṛtvastaraṇimanuparyakrāmaddvitīya iva pataṅgaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: