Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

nārada uvāca |
sa ekadā maheṣvāso rathaṃ pañcāśvamāśugam |
dvīṣaṃ dvicakramekākṣaṃ triveṇuṃ pañcabandhuram || 1 || rathopari ṭippaṇī |
ekaraśmyekadamanam ekanīḍaṃ dvikūbaram |
pañcapraharaṇaṃ sapta varūthaṃ pañcavikramam || 2 ||
[Analyze grammar]

haimopaskaramāruhya svarṇavarmākṣayeṣudhiḥ |
ekādaśacamūnāthaḥ pañcaprasthamagādvanam || 3 ||
[Analyze grammar]

cacāra mṛgayāṃ tatra dṛpta ātteṣukārmukaḥ |
vihāya jāyāmatadarhāṃ mṛgavyasanalālasaḥ || 4 ||
[Analyze grammar]

āsurīṃ vṛttimāśritya ghorātmā niranugrahaḥ |
nyahanan niśitairbāṇaiḥ vaneṣu vanagocarān || 5 ||
[Analyze grammar]

tīrtheṣu pratidṛṣṭeṣu rājā medhyān paśūn vane |
yāvadarthamalaṃ lubdho hanyāditi niyamyate || 6 ||
[Analyze grammar]

ya evaṃ karma niyataṃ vidvānkurvīta mānavaḥ |
karmaṇā tena rājendra jñānena na sa lipyate || 7 ||
[Analyze grammar]

anyathā karma kurvāṇo mānārūḍho nibadhyate |
guṇapravāhapatito naṣṭaprajño vrajatyadhaḥ || 8 ||
[Analyze grammar]

tatra nirbhinnagātrāṇāṃ citravājaiḥ śilīmukhaiḥ |
viplavo'bhūd duḥkhitānāṃ duḥsahaḥ karuṇātmanām || 9 ||
[Analyze grammar]

śaśān varāhān mahiṣān gavayān ruruśalyakān |
medhyānanyāṃśca vividhān vinighnan śramamadhyagāt || 10 ||
[Analyze grammar]

tataḥ kṣuttṛṭpariśrānto nivṛtto gṛhameyivān |
kṛtasnānocitāhāraḥ saṃviveśa gataklamaḥ || 11 ||
[Analyze grammar]

ātmānamarhayāṃ cakre dhūpālepasragādibhiḥ |
sādhvalaṅkṛtasarvāṅgo mahiṣyāṃ ādadhe manaḥ || 12 ||
[Analyze grammar]

tṛpto hṛṣṭaḥ sudṛptaśca kandarpākṛṣṭamānasaḥ |
na vyacaṣṭa varārohāṃ gṛhiṇīṃ gṛhamedhinīm || 13 ||
[Analyze grammar]

antaḥpurastriyo'pṛcchad vimanā iva vediṣat |
api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā || 14 ||
[Analyze grammar]

na tathaitarhi rocante gṛheṣu gṛhasampadaḥ |
yadi na syād‍gṛhe mātā pat‍nī vā patidevatā |
vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat || 15 || tulanīyaṛ. 5|| 6 ||
[Analyze grammar]

kva vartate sā lalanā majjantaṃ vyasanārṇave |
yā māmuddharate prajñāṃ dīpayantī pade pade || 16 ||
[Analyze grammar]

rāmā ūcuḥ |
naranātha na jānīmaḥ tvatpriyā yadvyavasyati |
bhūtale niravastāre śayānāṃ paśya śatruhan || 17 ||
[Analyze grammar]

nārada uvāca |
purañjanaḥ svamahiṣīṃ nirīkṣya avadhutāṃ bhuvi |
tatsaṅgonmathitajñāno vaiklavyaṃ paramaṃ yayau || 18 ||
[Analyze grammar]

sāntvayan śkakṣṇayā vācā hṛdayena vidūyatā |
preyasyāḥ snehasaṃrambha liṅgamātmani nābhyagāt || 19 ||
[Analyze grammar]

anuninye'tha śanakaiḥ vīro'nunayakovidaḥ |
pasparśa pādayugalaṃ āha cotsaṅgalālitām || 20 ||
[Analyze grammar]

purañjana uvāca |
nūnaṃ tvakṛtapuṇyāste bhṛtyā yeṣvīśvarāḥ śubhe |
kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṃ na yuñjate || 21 ||
[Analyze grammar]

paramo'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ |
bālo na veda tattanvi bandhukṛtyamamarṣaṇaḥ || 22 ||
[Analyze grammar]

sā tvaṃ mukhaṃ sudati subhrvanurāgabhāra |
vrīḍāvilambavilasad hasitāvalokam |
nīlālakālibhirupaskṛtamunnasaṃ naḥ |
svānāṃ pradarśaya manasvini valguvākyam || 23 ||
[Analyze grammar]

tasmindadhe damamahaṃ tava vīrapat‍ni |
yo'nyatra bhūsurakulātkṛtakilbiṣastam |
paśye na vītabhayamunmuditaṃ trilokyāṃ |
anyatra vai murariporitaratra dāsāt || 24 ||
[Analyze grammar]

vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ |
saṃrambhabhīmamavimṛṣṭamapetarāgam |
paśye stanāvapi śucopahatau sujātau |
bimbādharaṃ vigatakuṅkumapaṅkarāgam || 25 ||
[Analyze grammar]

tanme prasīda suhṛdaḥ kṛtakilbiṣasya |
svairaṃ gatasya mṛgayāṃ vyasanāturasya |
kā devaraṃ vaśagataṃ kusumāstravega |
visrastapauṃsnamuśatī na bhajeta kṛtye || 26 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe puraṃjanopākhyāne ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 26

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: