Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
dṛṣṭvātmānaṃ pravayasaṃ ekadā vainya ātmavān |
ātmanā vardhitāśeṣa svānusargaḥ prajāpatiḥ || 1 ||
[Analyze grammar]

jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām |
niṣpāditeśvarādeśo yadarthamiha jajñivān || 2 ||
[Analyze grammar]

ātmajeṣvātmajāṃ nyasya virahād rudatīmiva |
prajāsu vimanaḥsvekaḥ sadāro'gāttapovanam || 3 ||
[Analyze grammar]

tatrāpyadābhyaniyamo vaikhānasasusammate |
ārabdha ugratapasi yathā svavijaye purā || 4 ||
[Analyze grammar]

kandamūlaphalāhāraḥ śuṣkaparṇāśanaḥ kvacit |
abbhakṣaḥ katicitpakṣān vāyubhakṣastataḥ param || 5 ||
[Analyze grammar]

grīṣme pañcatapā vīro varṣāsvāsāraṣāṇmuniḥ |
ākaṇṭhamagnaḥ śiśire udake sthaṇḍileśayaḥ || 6 ||
[Analyze grammar]

titikṣuryatavāgdānta ūrdhvaretā jitānilaḥ |
ārirādhayiṣuḥ kṛṣṇaṃ acarat tapa uttamam || 7 ||
[Analyze grammar]

tena kramānusiddhena dhvastakarmamalāśayaḥ |
prāṇāyāmaiḥ sanniruddha ṣaḍvargaśchinnabandhanaḥ || 8 ||
[Analyze grammar]

sanatkumāro bhagavān yadāhādhyātmikaṃ param |
yogaṃ tenaiva puruṣaṃ abhajat puruṣarṣabhaḥ || 9 ||
[Analyze grammar]

bhagavaddharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā |
bhaktirbhagavati brahmaṇi ananyaviṣayābhavat || 10 ||
[Analyze grammar]

tasyānayā bhagavataḥ parikarmaśuddha |
sattvātmanastadanu saṃsmaraṇānupūrtyā |
jñānaṃ viraktimadabhūt niśitena yena |
ciccheda saṃśayapadaṃ nijajīvakośam || 11 ||
[Analyze grammar]

chinnānyadhīradhigatātmagatirnirīhaḥ |
tattatyaje'cchinadidaṃ vayunena yena |
tāvanna yogagatibhiryatirapramatto |
yāvad‍gadāgrajakathāsu ratiṃ na kuryāt || 12 ||
[Analyze grammar]

evaṃ sa vīrapravaraḥ saṃyojyātmānamātmani |
brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram || 13 ||
[Analyze grammar]

sampīḍya pāyuṃ pārṣṇibhyāṃ vāyumutsārayan śanaiḥ |
nābhyāṃ koṣṭheṣvavasthāpya hṛduraḥkaṇṭhaśīrṣaṇi || 14 ||
[Analyze grammar]

utsarpayaṃstu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ |
vāyuṃ vāyau kṣitau kāyaṃ tejastejasyayūyujat || 15 ||
[Analyze grammar]

khānyākāśe dravaṃ toye yathāsthānaṃ vibhāgaśaḥ |
kṣitimambhasi tattejasi ado vāyau nabhasyamum || 16 ||
[Analyze grammar]

indriyeṣu manastāni tanmātreṣu yathod‍bhavam |
bhūtādināmūnyutkṛṣya mahatyātmani sandadhe || 17 ||
[Analyze grammar]

taṃ sarvaguṇavinyāsaṃ jīve māyāmaye nyadhāt |
taṃ cānuśayamātmasthaṃ asāvanuśayī pumān |
jñānavairāgyavīryeṇa svarūpastho'jahātprabhuḥ || 18 ||
[Analyze grammar]

arcirnāma mahārājñī tatpat‍nyanugatā vanam |
sukumāryatadarhā ca yatpad‍bhyāṃ sparśanaṃ bhuvaḥ || 19 ||
[Analyze grammar]

atīva bharturvratadharmaniṣṭhayā |
śuśrūṣayā cāraṣadehayātrayā |
nāvindatārtiṃ parikarśitāpi sā |
preyaskarasparśanamānanirvṛtiḥ || 20 ||
[Analyze grammar]

dehaṃ vipannākhilacetanādikaṃ |
patyuḥ pṛthivyā dayitasya cātmanaḥ |
ālakṣya kiñcicca vilapya sā satī |
citāmathāropayadadrisānuni || 21 ||
[Analyze grammar]

vidhāya kṛtyaṃ hradinījalāplutā |
dattvodakaṃ bharturudārakarmaṇaḥ |
natvā divisthāṃstridaśāṃstriḥ parītya |
viveśa vahniṃ dhyāyatī bhartṛpādau || 22 ||
[Analyze grammar]

vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim |
tuṣṭuvurvaradā devaiḥ devapat‍nyaḥ sahasraśaḥ || 23 ||
[Analyze grammar]

kurvatyaḥ kusumāsāraṃ tasmin mandarasānuni |
nadatsvamaratūryeṣu gṛṇanti sma parasparam || 24 ||
[Analyze grammar]

devya ūcuḥ |
aho iyaṃ vadhūrdhanyā yā caivaṃ bhūbhujāṃ patim |
sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva || 25 ||
[Analyze grammar]

saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī |
paśyatāsmānatītyārciḥ durvibhāvyena karmaṇā || 26 ||
[Analyze grammar]

teṣāṃ durāpaṃ kiṃ tvanyan martyānāṃ bhagavatpadam |
bhuvi lolāyuṣo ye vai naiṣkarmyaṃ sādhayantyuta || 27 ||
[Analyze grammar]

sa vañcito batātmadhruk kṛcchreṇa mahatā bhuvi |
labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate || 28 ||
[Analyze grammar]

maitreya uvāca |
stuvatīṣvamarastrīṣu patilokaṃ gatā vadhūḥ |
yaṃ vā ātmavidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ || 29 ||
[Analyze grammar]

itthambhūtānubhāvo'sau pṛthuḥ sa bhagavattamaḥ |
kīrtitaṃ tasya caritaṃ uddāmacaritasya te || 30 ||
[Analyze grammar]

ya idaṃ sumahatpuṇyaṃ śraddhayāvahitaḥ paṭhet |
śrāvayet śruṇuyādvāpi sa pṛthoḥ padavīmiyāt || 31 ||
[Analyze grammar]

brāhmaṇo brahmavarcasvī rājanyo jagatīpatiḥ |
vaiśyaḥ paṭhan viṭpatiḥ syāt śūdraḥ sattamatāmiyāt || 32 ||
[Analyze grammar]

trikṛtva idamākarṇya naro nāryathavā'dṛtā |
aprajaḥ suprajatamo nirdhano dhanavattamaḥ || 33 ||
[Analyze grammar]

aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ |
idaṃ svastyayanaṃ puṃsāṃ amaṅgalyanivāraṇam || 34 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ kalimalāpaham |
dharmārthakāmamokṣāṇāṃ samyak siddhimabhīpsubhiḥ || 35 ||
[Analyze grammar]

śraddhayaitadanuśrāvyaṃ caturṇāṃ kāraṇaṃ param || 35 ||
[Analyze grammar]

vijayābhimukho rājā śrutvaitadabhiyāti yān |
baliṃ tasmai harantyagre rājānaḥ pṛthave yathā || 36 ||
[Analyze grammar]

muktānyasaṅgo bhagavati amalāṃ bhaktimudvahan |
vainyasya caritaṃ puṇyaṃ śrṛṇuyāt śrāvayetpaṭhet || 37 ||
[Analyze grammar]

vaicitravīryābhihitaṃ mahanmāhātmyasūcakam |
asminkṛtamatimartyaṃ pārthavīṃ gatimāpnuyāt || 38 ||
[Analyze grammar]

anudinamidamādareṇa śrṛṇvan |
pṛthucaritaṃ prathayan vimuktasaṅgaḥ |
bhagavati bhavasindhupotapāde |
sa ca nipuṇāṃ labhate ratiṃ manuṣyaḥ || 39 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe pṛthucarite trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 23

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: