Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
ityajenānunītena bhavena parituṣyatā |
abhyadhāyi mahābāho prahasya śrūyatāmiti || 1 ||
[Analyze grammar]

mahādeva uvāca |
nāghaṃ prajeśa bālānāṃ varṇaye nānucintaye |
devamāyābhibhūtānāṃ daṇḍastatra dhṛto mayā || 2 ||
[Analyze grammar]

prajāpaterdagdhaśīrṣṇo bhavatvajamukhaṃ śiraḥ |
mitrasya cakṣuṣekṣeta bhāgaṃ svaṃ barhiṣo bhagaḥ || 3 ||
[Analyze grammar]

pūṣā tu yajamānasya dadbhirjakṣatu piṣṭabhuk |
devāḥ prakṛtasarvāṅgā ye me uccheṣaṇaṃ daduḥ || 4 ||
[Analyze grammar]

bāhubhyāṃ aśvinoḥ pūṣṇo hastābhyāṃ kṛtabāhavaḥ |
bhavantu adhvaryavaścānye bastaśmaśrurbhṛgurbhavet || 5 ||
[Analyze grammar]

maitreya uvāca |
tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam |
parituṣṭātmabhistāta sādhu sādhvityathābruvan || 6 ||
[Analyze grammar]

tato mīḍhvāṃsamāmantrya śunāsīrāḥ saharṣibhiḥ |
bhūyastad devayajanaṃ samīḍhvadvedhaso yayuḥ || 7 ||
[Analyze grammar]

vidhāya kārtsnyena ca tad yadāha bhagavānbhavaḥ |
sandadhuḥ kasya kāyena savanīyapaśoḥ śiraḥ || 8 ||
[Analyze grammar]

sandhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ |
sadyaḥ supta ivottasthau dadṛśe cāgrato mṛḍam || 9 ||
[Analyze grammar]

tadā vṛṣadhvajadveṣa kalilātmā prajāpatiḥ |
śivāvalokād abhavat śaraddhrada ivāmalaḥ || 10 ||
[Analyze grammar]

bhavastavāya kṛtadhīḥ nāśaknot anurāgataḥ |
autkaṇṭhyād bāṣpakalayā saṃparetāṃ sutāṃ smaran || 11 ||
[Analyze grammar]

kṛcchrātsaṃstabhya ca manaḥ premavihvalitaḥ sudhīḥ |
śaśaṃsa nirvyalīkena bhāveneśaṃ prajāpatiḥ || 12 ||
[Analyze grammar]

dakṣa uvāca |
bhūyānanugraha aho bhavatā kṛto me |
daṇḍastvayā mayi bhṛto yadapi pralabdhaḥ |
na brahmabandhuṣu ca vāṃ bhagavan avajñā |
tubhyaṃ hareśca kuta eva dhṛtavrateṣu || 13 ||
[Analyze grammar]

vidyātapo vratadharān mukhataḥ sma viprān |
brahmā'tmatattvamavituṃ prathamaṃ tvamasrāk |
tad‍brāhmaṇān parama sarvavipatsu pāsi |
pālaḥ paśūniva vibho pragṛhītadaṇḍaḥ || 14 ||
[Analyze grammar]

yo'sau mayāviditatattvadṛśā sabhāyāṃ |
kṣipto duruktiviśikhairvigaṇayya tanmām |
arvāk patantamarhattamanindayāpād |
dṛṣṭyā'rdrayā sa bhagavān svakṛtena tuṣyet || 15 ||
[Analyze grammar]

maitreya uvāca |
kṣamāpyaivaṃ sa mīḍhvāṃsaṃ brahmaṇā cānumaṃtritaḥ |
karma santānayāmāsa sopādhyāyartvigādibhiḥ || 16 ||
[Analyze grammar]

vaiṣṇavaṃ yajñasantatyai trikapālaṃ dvijottamāḥ |
puroḍāśaṃ niravapan vīrasaṃsargaśuddhaye || 17 ||
[Analyze grammar]

adhvaryuṇā'tta haviṣā yajamāno viśāmpate |
dhiyā viśuddhayā dadhyau tathā prādurabhūt hariḥ || 18 ||
[Analyze grammar]

tadā svaprabhayā teṣāṃ dyotayantyā diśo daśa |
muṣṇan teja upānītaḥ tārkṣyeṇa stotravājinā || 19 ||
[Analyze grammar]

śyāmo hiraṇyaraśano'rkakirīṭajuṣṭo |
nīlālaka bhramaramaṇḍitakuṇḍalāsyaḥ |
śaṅkhābjacakraśaracāpagadāsicarma |
vyagrairhiraṇmayabhujaiḥ iva karṇikāraḥ || 20 ||
[Analyze grammar]

vakṣasyadhiśritavadhūrvanamālyudāra |
hāsāvalokakalayā ramayaṃśca viśvam |
pārśvabhramadvyajana cāmararājahaṃsaḥ |
śvetātapatraśaśinopari rajyamānaḥ || 21 ||
[Analyze grammar]

tamupāgatamālakṣya sarve suragaṇādayaḥ |
praṇemuḥ sahasotthāya brahmendratryakṣanāyakāḥ || 22 ||
[Analyze grammar]

tattejasā hatarucaḥ sannajihvāḥ sasādhvasāḥ |
mūrdhnā dhṛtāñjalipuṭā upatasthuradhokṣajam || 23 ||
[Analyze grammar]

apyarvāgvṛttayo yasya mahi tvātmabhuvādayaḥ |
yathāmati gṛṇanti sma kṛtānugrahavigraham || 24 ||
[Analyze grammar]

dakṣo gṛhītārhaṇasādanottamaṃ |
yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum |
sunandanandādyanugairvṛtaṃ mudā |
gṛṇanprapede prayataḥ kṛtāñjaliḥ || 25 ||
[Analyze grammar]

dakṣa uvāca |
śuddhaṃ svadhāmnyuparatākhilabuddhyavasthaṃ |
cinmātramekamabhayaṃ pratiṣidhya māyām |
tiṣṭhan tayaiva puruṣatvamupetya tasyām |
āste bhavānapariśuddha ivātmataṃtra || 26 ||
[Analyze grammar]

ṛtvija ūcuḥ |
tattvaṃ na te vayamanañjana rudraśāpāt |
karmaṇyavagrahadhiyo bhagavan vidāmaḥ |
dharmopalakṣaṇamidaṃ trivṛdadhvarākhyaṃ |
jñātaṃ yadarthamadhidaivamado vyavasthāḥ || 27 ||
[Analyze grammar]

sadasyā ūcuḥ |
utpattyadhvanyaśaraṇa urukleśadurge'ntakogra |
vyālānviṣṭe viṣayamṛgatṛṣyātmagehorubhāraḥ |
dvandvaśvabhre khalamṛgabhaye śokadāve'jñasārthaḥ |
pādaukaste śaraṇada kadā yāti kāmopasṛṣṭaḥ || 28 ||
[Analyze grammar]

rudra uvāca |
tava varada varāṅghrāvāśiṣehākhilārthe |
hyapi munibhirasaktairādareṇārhaṇīye |
yadi racitadhiyaṃ māvidyaloko'paviddhaṃ |
japati na gaṇaye tattvatparānugraheṇa || 29 ||
[Analyze grammar]

bhṛguruvāca |
yanmāyayā gahanayāpahṛtātmabodhā |
brahmādayastanubhṛtastamasi svapantaḥ |
nātmanśritaṃ tava vidantyadhunāpi tattvaṃ |
so'yaṃ prasīdatu bhavānpraṇatātmabandhuḥ || 30 ||
[Analyze grammar]

brahmovāca |
naitatsvarūpaṃ bhavato'sau padārtha |
bhedagrahaiḥ puruṣo yāvadīkṣet |
jñānasya cārthasya guṇasya cāśrayo |
māyāmayād vyatirikto matastvam || 31 ||
[Analyze grammar]

indra uvāca |
idamapyacyuta viśvabhāvanaṃ |
vapurānandakaraṃ manodṛśām |
suravidviṭkṣapaṇairudāyudhaiḥ |
bhujadaṇḍairupapannamaṣṭabhiḥ || 32 ||
[Analyze grammar]

pat‍nya ūcuḥ |
yajño'yaṃ tava yajanāya kena sṛṣṭo |
vidhvastaḥ paśupatinādya dakṣakopāt |
taṃ nastvaṃ śavaśayanābhaśāntamedhaṃ |
yajñātmannalinarucā dṛśā punīhi || 33 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ananvitaṃ te bhagavan viceṣṭitaṃ |
yadātmanā carasi hi karma nājyase |
vibhūtaye yata upasedurīśvarīṃ |
na manyate svayamanuvartatīṃ bhavān || 34 ||
[Analyze grammar]

siddhā ūcuḥ |
ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ |
manovāraṇaḥ kleśadāvāgnidagdhaḥ |
tṛṣārto'vagāḍho na sasmāra dāvaṃ |
na niṣkrāmati brahmasampannavannaḥ || 35 ||
[Analyze grammar]

yajamānyuvāca |
svāgataṃ te prasīdeśa tubhyaṃ namaḥ |
śrīnivāsa śriyā kāntayā trāhi naḥ |
tvāmṛte'dhīśa nāṅgairmakhaḥ śobhate |
śīrṣahīnaḥ kabandho yathā puruṣaḥ || 36 ||
[Analyze grammar]

lokapālā ūcuḥ |
dṛṣṭaḥ kiṃ no dṛgbhirasad‍grahaistvaṃ |
pratyagdraṣṭā dṛśyate yena viśvam |
māyā hyeṣā bhavadīyā hi bhūman |
yastvaṃ ṣaṣṭhaḥ pañcabhirbhāsi bhūtaiḥ || 37 ||
[Analyze grammar]

yogeśvarā ūcuḥ |
preyānna te'nyo'styamutastvayi prabho |
viśvātmanīkṣenna pṛthagya ātmanaḥ |
athāpi bhaktyeśa tayopadhāvatāṃ |
ananyavṛttyānugṛhāṇa vatsala || 38 ||
[Analyze grammar]

jagadud‍bhavasthitilayeṣu daivato |
bahubhidyamānaguṇayā'tmamāyayā |
racitātmabhedamataye svasaṃsthayā |
vinivartitabhramaguṇātmane namaḥ || 39 ||
[Analyze grammar]

brahmovāca |
namaste śritasattvāya dharmādīnāṃ ca sūtaye |
nirguṇāya ca yatkāṣṭhāṃ nāhaṃ vedāpare'pi ca || 40 ||
[Analyze grammar]

agniruvāca |
yattejasāhaṃ susamiddhatejā |
havyaṃ vahe svadhvara ājyasiktam |
taṃ yajñiyaṃ pañcavidhaṃ ca pañcabhiḥ |
sviṣṭaṃ yajurbhiḥ praṇato'smi yajñam || 41 ||
[Analyze grammar]

devā ūcuḥ |
purā kalpāpāye svakṛtamudarīkṛtya vikṛtaṃ |
tvamevādyastasmin salila uragendrādhiśayane |
pumān śeṣe siddhairhṛdi vimṛśitādhyātmapadaviḥ |
sa evādyākṣṇoryaḥ pathi carasi bhṛtyānavasi naḥ || 42 ||
[Analyze grammar]

gandharvā ūcuḥ |
aṃśāṃśāste deva marīcyādaya ete |
brahmendrādyā devagaṇā rudrapurogāḥ |
krīḍābhāṇḍaṃ viśvamidaṃ yasya vibhūman |
tasmai nityaṃ nātha namaste karavāma || 43 ||
[Analyze grammar]

vidyādharā ūcuḥ |
tvanmāyayārthamabhipadya kalevare'smin |
kṛtvā mamāhamiti durmatirutpathaiḥ svaiḥ |
kṣipto'pyasadviṣayalālasa ātmamohaṃ |
yuṣmatkathāmṛtaniṣevaka udvyudasyet || 44 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
tvaṃ kratustvaṃ havistvaṃ hutāśaḥ svayaṃ |
tvaṃ hi maṃtraḥ samid darbhapātrāṇi ca |
tvaṃ sadasyartvijo dampatī devatā |
agnihotraṃ svadhā soma ājyaṃ paśuḥ || 45 ||
[Analyze grammar]

tvaṃ purā gāṃ rasāyā mahāsūkaro |
daṃṣṭrayā padminīṃ vāraṇendro yathā |
stūyamāno nadan līlayā yogibhiḥ |
vyujjahartha trayīgātra yajñakratuḥ || 46 ||
[Analyze grammar]

sa prasīda tvamasmākaṃ ākāṅkṣatāṃ |
darśanaṃ te paribhraṣṭasatkarmaṇām |
kīrtyamāne nṛbhirnāmni yajñeśa te |
yajñavighnāḥ kṣayaṃ yānti tasmai namaḥ || 47 ||
[Analyze grammar]

maitreya uvāca |
iti dakṣaḥ kaviryajñaṃ bhadra rudrābhimarśitam |
kīrtyamāne hṛṣīkeśe sanninye yajñabhāvane || 48 ||
[Analyze grammar]

bhagavān svena bhāgena sarvātmā sarvabhāgabhuk |
dakṣaṃ babhāṣa ābhāṣya prīyamāṇa ivānagha || 49 ||
[Analyze grammar]

śrībhagavānuvāca |
ahaṃ brahmā ca śarvaśca jagataḥ kāraṇaṃ param |
ātmeśvara upadraṣṭā svayaṃ dṛgaviśeṣaṇaḥ || 50 ||
[Analyze grammar]

ātmamāyāṃ samāviśya so'haṃ guṇamayīṃ dvija |
sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām || 51 ||
[Analyze grammar]

tasmin brahmaṇyadvitīye kevale paramātmani |
brahmarudrau ca bhūtāni bhedenājño'nupaśyati || 52 ||
[Analyze grammar]

yathā pumānna svāṅgeṣu śiraḥpāṇyādiṣu kvacit |
pārakyabuddhiṃ kurute evaṃ bhūteṣu matparaḥ || 53 ||
[Analyze grammar]

trayāṇāṃ ekabhāvānāṃ yo na paśyati vai bhidām |
sarvabhūtātmanāṃ brahman sa śāntiṃ adhigacchati || 54 ||
[Analyze grammar]

maitreya uvāca |
evaṃ bhagavatādiṣṭaḥ prajāpatipatirharim |
arcitvā kratunā svena devān ubhayato'yajat || 55 ||
[Analyze grammar]

rudraṃ ca svena bhāgena hyupādhāvatsamāhitaḥ |
karmaṇodavasānena somapānitarānapi |
udavasya sahartvigbhiḥ sasnāvavabhṛthaṃ tataḥ || 56 ||
[Analyze grammar]

tasmā apyanubhāvena svenaivāvāptarādhase |
dharma eva matiṃ dattvā tridaśāste divaṃ yayuḥ || 57 ||
[Analyze grammar]

evaṃ dākṣāyaṇī hitvā satī pūrvakalevaram |
jajñe himavataḥ kṣetre menāyāmiti śuśruma || 58 ||
[Analyze grammar]

tameva dayitaṃ bhūya āvṛṅkte patimambikā |
ananyabhāvaikagatiṃ śaktiḥ supteva pūruṣam || 59 ||
[Analyze grammar]

etad‍bhagavataḥ śambhoḥ karma dakṣādhvaradruhaḥ |
śrutaṃ bhāgavatāt śiṣyād uddhavānme bṛhaspateḥ || 60 ||
[Analyze grammar]

idaṃ pavitraṃ paramīśaceṣṭitaṃ |
yaśasyamāyuṣyamaghaughamarṣaṇam |
yo nityadā'karṇya naro'nukīrtayed |
dhunotyaghaṃ kaurava bhaktibhāvataḥ || 61 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe dakṣayajñasaṃdhāna saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: