Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
evaṃ āviṣkṛtāśeṣa guṇakarmodayo munim |
savrīḍa iva taṃ samrāḍ upāratamuvāca ha || 1 ||
[Analyze grammar]

manuruvāca |
brahmāsṛjatsvamukhato yuṣmān ātmaparīpsayā |
chandomayastapovidyā yogayuktānalampaṭān || 2 ||
[Analyze grammar]

tattrāṇāyāsṛjat cāsmān doḥ sahasrātsahasrapāt |
hṛdayaṃ tasya hi brahma kṣatramaṅgaṃ pracakṣate || 3 ||
[Analyze grammar]

ato hyanyonyamātmānaṃ brahma kṣatraṃ ca rakṣataḥ |
rakṣati smāvyayo devaḥ sa yaḥ sadasadātmakaḥ || 4 ||
[Analyze grammar]

tava sandarśanādeva cchinnā me sarvasaṃśayāḥ |
yatsvayaṃ bhagavān prītyā dharmamāha rirakṣiṣoḥ || 5 ||
[Analyze grammar]

diṣṭyā me bhagavān dṛṣṭo durdarśo yo'kṛtātmanām |
diṣṭyā pādarajaḥ spṛṣṭaṃ śīrṣṇā me bhavataḥ śivam || 6 ||
[Analyze grammar]

diṣṭyā tvayānuśiṣṭo'haṃ kṛtaścānugraho mahān |
apāvṛtaiḥ karṇarandhraiḥ juṣṭā diṣṭyośatīrgiraḥ || 7 ||
[Analyze grammar]

sa bhavān duhitṛsneha parikliṣṭātmano mama |
śrotumarhasi dīnasya śrāvitaṃ kṛpayā mune || 8 ||
[Analyze grammar]

priyavratottānapadoḥ svaseyaṃ duhitā mama |
anvicchati patiṃ yuktaṃ vayaḥśīlaguṇādibhiḥ || 9 ||
[Analyze grammar]

yadā tu bhavataḥ śīla śrutarūpavayoguṇān |
aśṛṇot nāradād eṣā tvayyāsīt kṛtaniścayā || 10 ||
[Analyze grammar]

tatpratīccha dvijāgryemāṃ śraddhayopahṛtāṃ mayā |
sarvātmanānurūpāṃ te gṛhamedhiṣu karmasu || 11 ||
[Analyze grammar]

udyatasya hi kāmasya prativādo na śasyate |
api nirmuktasaṅgasya kāmaraktasya kiṃ punaḥ || 12 ||
[Analyze grammar]

ya udyatamanādṛtya kīnāśaṃ abhiyācate |
kṣīyate tadyaśaḥ sphītaṃ mānaścāvajñayā hataḥ || 13 ||
[Analyze grammar]

ahaṃ tvāśrṛṇavaṃ vidvan vivāhārthaṃ samudyatam |
atastvaṃ upakurvāṇaḥ prattāṃ pratigṛhāṇa me || 14 ||
[Analyze grammar]

ṛṣiruvāca |
bāḍhamudvoḍhukāmo'haṃ aprattā ca tavātmajā |
āvayoḥ anurūpo'sau ādyo vaivāhiko vidhiḥ || 15 ||
[Analyze grammar]

kāmaḥ sa bhūyān naradeva te'syāḥ |
putryāḥ samāmnāyavidhau pratītaḥ |
ka eva te tanayāṃ nādriyeta |
svayaiva kāntyā kṣipatīmiva śriyam || 16 ||
[Analyze grammar]

yāṃ harmyapṛṣṭhe kvaṇadaṅghriśobhāṃ |
vikrīḍatīṃ kandukavihvalākṣīm |
viśvāvasurnyapatat svāt vimānāt |
vilokya sammohavimūḍhacetāḥ || 17 ||
[Analyze grammar]

tāṃ prārthayantīṃ lalanālalāmaṃ |
asevitaśrīcaraṇairadṛṣṭām |
vatsāṃ manoruccapadaḥ svasāraṃ |
ko nānumanyeta budho'bhiyātām || 18 ||
[Analyze grammar]

ato bhajiṣye samayena sādhvīṃ |
yāvattejo bibhṛyād ātmano me |
ato dharmān pāramahaṃsyamukhyān |
śuklaproktān bahu manye'vihiṃsrān || 19 ||
[Analyze grammar]

yato'bhavadviśvamidaṃ vicitraṃ |
saṃsthāsyate yatra ca vāvatiṣṭhate |
prajāpatīnāṃ patireṣa mahyaṃ |
paraṃ pramāṇaṃ bhagavān anantaḥ || 20 ||
[Analyze grammar]

maitreya uvāca |
sa ugradhanvan iyadevābabhāṣe |
āsīcca tūṣṇīṃ aravindanābham |
dhiyopagṛhṇan smitaśobhitena |
mukhena ceto lulubhe devahūtyāḥ || 21 ||
[Analyze grammar]

so'nu jñātvā vyavasitaṃ mahiṣyā duhituḥ sphuṭam |
tasmai guṇagaṇāḍhyāya dadau tulyāṃ praharṣitaḥ || 22 ||
[Analyze grammar]

śatarūpā mahārājñī pāribarhān mahādhanān |
dampatyoḥ paryadāt prītyā bhūṣāvāsaḥ paricchadān || 23 ||
[Analyze grammar]

prattāṃ duhitaraṃ samrāṭ sadṛkṣāya gatavyathaḥ |
upaguhya ca bāhubhyāṃ autkaṇṭhyonmathitāśayaḥ || 24 ||
[Analyze grammar]

aśaknuvan tadvirahaṃ muñcan bāṣpakalāṃ muhuḥ |
āsiñcad amba vatseti netrodairduhituḥ śikhāḥ || 25 ||
[Analyze grammar]

āmantrya taṃ munivaraṃ anujñātaḥ sahānugaḥ |
pratasthe rathamāruhya sabhāryaḥ svapuraṃ nṛpaḥ || 26 ||
[Analyze grammar]

ubhayoḥ ṛṣikulyāyāḥ sarasvatyāḥ surodhasoḥ |
ṛṣīṇāṃ upaśāntānāṃ paśyan āśramasampadaḥ || 27 ||
[Analyze grammar]

taṃ āyāntaṃ abhipretya brahmāvartātprajāḥ patim |
gītasaṃstutivāditraiḥ pratyudīyuḥ praharṣitāḥ || 28 ||
[Analyze grammar]

barhiṣmatī nāma purī sarvasaṃpat samanvitā |
nyapatanyatra romāṇi yajñasyāṅgaṃ vidhunvataḥ || 29 ||
[Analyze grammar]

kuśāḥ kāśāsta evāsan śaśvaddharitavarcasaḥ |
ṛṣayo yaiḥ parābhāvya yajñaghnān yajñamījire || 30 ||
[Analyze grammar]

kuśakāśamayaṃ barhiḥ āstīrya bhagavān manuḥ |
ayajad yajñapuruṣaṃ labdhā sthānaṃ yato bhuvam || 31 ||
[Analyze grammar]

barhiṣmatīṃ nāma vibhuḥ yāṃ nirviśya samāvasat |
tasyāṃ praviṣṭo bhavanaṃ tāpatrayavināśanam || 32 ||
[Analyze grammar]

sabhāryaḥ saprajaḥ kāmān bubhuje'nyāvirodhataḥ |
saṅgīyamānasatkīrtiḥ sastrībhiḥ suragāyakaiḥ |
pratyūṣeṣvanubaddhena hṛdā śrṛṇvan hareḥ kathāḥ || 33 ||
[Analyze grammar]

niṣṇātaṃ yogamāyāsu muniṃ svāyambhuvaṃ manum |
yadābhraṃśayituṃ bhogā na śekurbhagavatparam || 34 ||
[Analyze grammar]

ayātayāmāḥ tasyāsan yāmāḥ svāntarayāpanāḥ |
śrṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ || 35 ||
[Analyze grammar]

sa evaṃ svāntaraṃ ninye yugānāṃ ekasaptatim |
vāsudevaprasaṅgena paribhūtagatitrayaḥ || 36 ||
[Analyze grammar]

śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ |
bhautikāśca kathaṃ kleśā bādhante harisaṃśrayam || 37 ||
[Analyze grammar]

yaḥ pṛṣṭo munibhiḥ prāha dharmān nānāvidhān śubhān |
nṛṇāṃ varṇāśramāṇāṃ ca sarvabhūtahitaḥ sadā || 38 ||
[Analyze grammar]

etatte ādirājasya manoścaritamad‍bhutam |
varṇitaṃ varṇanīyasya tadapatyodayaṃ śrṛṇu || 39 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 22

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: