Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

brahmovāca |
iti tadgṛṇatāṃ teṣāṃ munīnāṃ yogadharmiṇām |
pratinandya jagādedaṃ vikuṇṭhanilayo vibhuḥ || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
etau tau pārṣadau mahyaṃ jayo vijaya eva ca |
kadarthīkṛtya māṃ yadvo bahvakrātāmatikramam || 2 ||
[Analyze grammar]

yastvetayordhṛto daṇḍo bhavadbhirmāmanuvrataiḥ |
sa evānumato'smābhiḥ munayo devahelanāt || 3 ||
[Analyze grammar]

tadvaḥ prasādayāmyadya brahma daivaṃ paraṃ hi me |
taddhītyātmakṛtaṃ manye yatsvapumbhirasatkṛtāḥ || 4 ||
[Analyze grammar]

yannāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi |
so'sādhuvādastat kīrtiṃ hanti tvacamivāmayaḥ || 5 ||
[Analyze grammar]

yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ |
sadyaḥ punāti jagadāśvapacādvikuṇṭhaḥ |
so'haṃ bhavad‍bhya upalabdhasutīrthakīrtiḥ |
chindyāṃ svabāhumapi vaḥ pratikūlavṛttim || 6 ||
[Analyze grammar]

yatsevayā caraṇapadmapavitrareṇuṃ |
sadyaḥ kṣatākhilamalaṃ pratilabdhaśīlam |
na śrīrviraktamapi māṃ vijahāti yasyāḥ |
prekṣālavārtha itare niyamān vahanti || 7 ||
[Analyze grammar]

nāhaṃ tathādmi yajamānahavirvitāneḥ |
cyotad‍ghṛtaplutamadan hutabhuṅmukhena |
yad‍brāhmaṇasya mukhataścarato'nughāsaṃ |
tuṣṭasya mayyavahitairnijakarmapākaiḥ || 8 ||
[Analyze grammar]

yeṣāṃ bibharmyahamakhaṇḍavikuṇṭhayoga |
māyāvibhūtiramalāṅghrirajaḥ kirīṭaiḥ |
viprāṃstu ko na viṣaheta yadarhaṇāmbhaḥ |
sadyaḥ punāti sahacandralalāmalokān || 9 ||
[Analyze grammar]

ye me tanūrdvijavarānduhatīrmadīyā |
bhūtānyalabdhaśaraṇāni ca bhedabuddhyā |
drakṣyantyaghakṣatadṛśo hyahimanyavastān |
gṛdhrā ruṣā mama kuṣantyadhidaṇḍanetuḥ || 10 ||
[Analyze grammar]

ye brāhmaṇānmayi dhiyā kṣipato'rcayantaḥ |
tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ |
vāṇyānurāgakalayātmajavad gṛṇantaḥ |
sambodhayanti ahamivāhamupāhṛtastaiḥ || 11 ||
[Analyze grammar]

tanme svabharturavasāyamalakṣamāṇau |
yuṣmadvyatikramagatiṃ pratipadya sadyaḥ |
bhūyo mamāntikamitāṃ tadanugraho me |
yatkalpatāmacirato bhṛtayorvivāsaḥ || 12 ||
[Analyze grammar]

brahmovāca |
atha tasyośatīṃ devīṃ ṛṣikulyāṃ sarasvatīm |
nāsvādya manyudaṣṭānāṃ teṣāṃ ātmāpyatṛpyata || 13 ||
[Analyze grammar]

satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām |
vigāhyāgādhagambhīrāṃ na vidustaccikīrṣitam || 14 ||
[Analyze grammar]

te yogamāyayārabdha pārameṣṭhyamahodayam |
procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhitatvacaḥ || 15 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
na vayaṃ bhagavan vidmaḥ tava deva cikīrṣitam |
kṛto me'nugrahaśceti yadadhyakṣaḥ prabhāṣase || 16 ||
[Analyze grammar]

brahmaṇyasya paraṃ daivaṃ brāhmaṇāḥ kila te prabho |
viprāṇāṃ devadevānāṃ bhagavān ātmadaivatam || 17 ||
[Analyze grammar]

tvattaḥ sanātano dharmo rakṣyate tanubhistava |
dharmasya paramo guhyo nirvikāro bhavānmataḥ || 18 ||
[Analyze grammar]

taranti hyañjasā mṛtyuṃ nivṛttā yadanugrahāt |
yoginaḥ sa bhavān kiṃsvid anugṛhyeta yatparaiḥ || 19 ||
[Analyze grammar]

yaṃ vai vibhūtirupayātyanuvelamanyaiḥ |
arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ |
dhanyārpitāṅghritulasīnavadāmadhāmno |
lokaṃ madhuvratapateriva kāmayānā || 20 ||
[Analyze grammar]

yastāṃ viviktacaritaiḥ anuvartamānāṃ |
nātyādriyatparamabhāgavataprasaṅgaḥ |
sa tvaṃ dvijānupathapuṇyarajaḥ punītaḥ |
śrīvatsalakṣma kimagā bhagabhājanastvam || 21 ||
[Analyze grammar]

dharmasya te bhagavatastriyuga tribhiḥ svaiḥ |
padbhiścarācaramidaṃ dvijadevatārtham |
nūnaṃ bhṛtaṃ tadabhighāti rajastamaśca |
sattvena no varadayā tanuvā nirasya || 22 ||
[Analyze grammar]

na tvaṃ dvijottamakulaṃ yadihātmagopaṃ |
goptā vṛṣaḥ svarhaṇena sasūnṛtena |
tarhyeva naṅkṣyati śivastava deva panthā |
loko'grahīṣyad ṛṣabhasya hi tatpramāṇam || 23 ||
[Analyze grammar]

tatte'nabhīṣṭamiva sattvanidhervidhitsoḥ |
kṣemaṃ janāya nijaśaktibhiruddhṛtāreḥ |
naitāvatā tryadhipaterbata viśvabhartuḥ |
tejaḥ kṣataṃ tvavanatasya sa te vinodaḥ || 24 ||
[Analyze grammar]

yaṃ vānayordamamadhīśa bhavānvidhatte |
vṛttiṃ nu vā tadanumanmahi nirvyalīkam |
asmāsu vā ya ucito dhriyatāṃ sa daṇḍo |
ye'nāgasau vayamayuṅkṣmahi kilbiṣeṇa || 25 ||
[Analyze grammar]

śrībhagavānuvāca |
etau suretaragatiṃ pratipadya sadyaḥ |
saṃrambhasambhṛtasamādhyanubaddhayogau |
bhūyaḥ sakāśamupayāsyata āśu yo vaḥ |
śāpo mayaiva nimitastadavaita viprāḥ || 26 ||
[Analyze grammar]

brahmovāca |
atha te munayo dṛṣṭvā nayanānandabhājanam |
vaikuṇṭhaṃ tadadhiṣṭhānaṃ vikuṇṭhaṃ ca svayaṃprabham || 27 ||
[Analyze grammar]

bhagavantaṃ parikramya praṇipatyānumānya ca |
pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam || 28 ||
[Analyze grammar]

bhagavānanugāvāha yātaṃ mā bhaiṣṭamastu śam |
brahmatejaḥ samartho'pi hantuṃ necche mataṃ tu me || 29 ||
[Analyze grammar]

etatpuraiva nirdiṣṭaṃ ramayā kruddhayā yadā |
purāpavāritā dvāri viśantī mayyupārate || 30 ||
[Analyze grammar]

mayi saṃrambhayogena nistīrya brahmahelanam |
pratyeṣyataṃ nikāśaṃ me kālenālpīyasā punaḥ || 31 ||
[Analyze grammar]

dvāḥsthāvādiśya bhagavān vimānaśreṇibhūṣaṇam |
sarvātiśayayā lakṣmyā juṣṭaṃ svaṃ dhiṣṇyamāviśat || 32 ||
[Analyze grammar]

tau tu gīrvāṇaṛṣabhau dustarāt harilokataḥ |
hataśriyau brahmaśāpād abhūtāṃ vigatasmayau || 33 ||
[Analyze grammar]

tadā vikuṇṭhadhiṣaṇāt tayornipatamānayoḥ |
hāhākāro mahānāsīd vimānāgryeṣu putrakāḥ || 34 ||
[Analyze grammar]

tāveva hyadhunā prāptau pārṣadapravarau hareḥ |
diterjaṭharanirviṣṭaṃ kāśyapaṃ teja ulbaṇam || 35 ||
[Analyze grammar]

tayorasurayoradya tejasā yamayorhi vaḥ |
ākṣiptaṃ teja etarhi bhagavān tadvidhitsati || 36 ||
[Analyze grammar]

viśvasya yaḥ sthitilayod‍bhavaheturādyo |
yogeśvarairapi duratyayayogamāyaḥ |
kṣemaṃ vidhāsyati sa no bhagavāṃstryadhīśaḥ |
tatrāsmadīyavimṛśena kiyānihārthaḥ || 37 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: