Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śuddhaṃ ca raktaṃ puṣpasaṃjñam, garbhākhyasya phalasya bhaviṣyato'bhivyañjakatvāt||23||

ata evāha———————————————————————————-||23||
tataḥ puṣpekṣaṇādeva kalyāṇadhyāyinī tryaham||23||
mṛjālaṅkārarahitā darbhasaṃstaraśāyinī||24||

kṣaireyaṃ yāvakaṃ stokaṃ koṣṭhaśodhanakarṣaṇam||24||
parṇe śarāve haste bhuñjīta brahmacāriṇī||25||

caturthe'hni tataḥ snātā śuklamālyāmbarā śuciḥ||25||
icchantī bhartṛsadṛśaṃ putraṃ paśyetpuraḥ patim||26||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

puṣpekṣaṇāt-puṣpasya darśanādevānantaraṃ, strī tryahaṃtrīṇi dināni, kalyāṇaṃ-śubhaṃ, avaśyaṃ dhyāyati-cintayatīti kalyāṇadhyāyinī syāt| āvaśyake ṇiniḥ| tathā, mṛjā-snānakriyā, alaṅkāraḥ-kaṭakādiḥ puṣpādirvā, alaṅkriyate-bhūṣyate śarīramebhiriti kṛtvā, evaṃ gandhamālyasyāpyalaṅkāratvam| tathā ca vakṣyati (hṛ. ci. a. 5/82)- "gandhamālyādikāṃ bhūṣām" iti| mṛjālaṅkārābhyāṃ rahitā-varjitā| tathā darbhāṇāṃ saṃstaraḥ-śayyā, tatra śete darbhasaṃstaraśāyinī| "vrate" iti ṇiniḥ| tathā, kṣaireyaṃkṣīrasiddhaṃ, yāvakaṃ-yavānnaviśeṣaṃ, parṇe śarāve haste bhuñjīta-bhakṣayet| kiyanmātram? stokaṃalpamātram| tatkṣaireyamupayuktaṃ kīdṛśaṃ syāt? ityāha-koṣṭhaśodhanakarṣaṇamiti| śodhanaṃ ca karṣaṇaṃ ca śodhanakarṣaṇam| koṣṭhasya śodhanakarṣaṇamiti ṣaṣṭhīsamāsaḥ| śarīrasya mahāstroto madhyamo bhāga āmapakvasyāśayaḥ koṣṭhaśabdavācyaḥ| sa eva garbhādhiṣṭhānam, atastasyaiva śodhanam| tathā, tadaṅgānāṃ karṣaṇamiti vyākhyeyam| na punaḥ koṣṭhasya śodhanamanyeṣāṃ cāṅgānāṃ karṣaṇam| tathā hi-trivṛdādinā viricyate, naivamanena yāvakena| vastusvābhāvyāt koṣṭhaśodhanakarṣaṇamātrameva kriyate| kṣaireyamiti "kṣīrāḍḍhañ" iti ḍhañ| yāva eva yāvaka iti "yāvādibhyaḥ kan" iti kan| tathā, brahmacāriṇī-tyaktavyavāyā, syāt| tataḥ-tryahādūrdhvaṃ,caturthe vāsare snātā, tathā śuklāni mālyānyambarāṇi ca yasyāḥ saivam, tathā śuciḥantarbahiśca pavitrā satī, puraḥ-pūrvaṃ, patiṃ paśyet| saṅgrahe'pyuktam (śā. a. 1)-caturthe tvahanyudvartitā śītasalilasnātā'nuliptā'laṅkṛtā śuklamālyāmbarā kṛtamaṅgalasvastyayanaivaṃvidhameva bhartāraṃ paśyedananyamanāḥ| tadā hi yādṛśaṃ paśyati cintayati tādṛśameva prasūta iti|" iti|

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: