Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

tad uktam || Sūtra _2.6d ||

taccāpyuktam //

karavindīyā vyākhyā

imaṃ prakāramudāharaṇamukhena spaṣṭikariṣyannāha--

urasaṃhatā taduktam upeti / sarvato dvipuruṣapramāṇaṃ catuṣpuruṣaṃ caturaśraṃ viṣayīkṛ tyodāharati / ekasya caturaśrasyāvayavabhūte dīrghacaturaśre pārśvamānyakṣṇayopasaṃhṛtā catuṣkaraṇī catuṣkaraṇī catuṣpuruṣakaraṇīti pratijñātā / asya tiryaṅbhānī ca puruṣamātrakaraṇīti / asya dīrghacaturaśrasya chinnā pārśvamānī kiyatkaraṇīti na jñātā, saivātrāvagantavyā / atra puruṣapramāṇaṃ tiryaṅbhānyā pṛthagbhūtayā yatkriyate chinnayā pārśvamānyā pṛthagbhūtayā yatkriyate akṣṇayārajjuḥ tadubhayakṣetrakaraṇīti nyāyato'vagatā / tatrākṣṇayārajjuphalabhūtāccatuṣpuruṣāccaturaśrādekapramāṇaṃ tiryaṅbhānīphale tvekasminnapanīte trayaḥ puruṣāḥ pariśeṣyāt tripuruṣakaraṇītyavagantavyā / ata idamuktaṃ tiryaṅbhānī puruṣaṃ karoti śeṣaḥ chinnā pārśvamānī / trīn puruṣān iti pulliṅganirdeśaḥ puruṣabhiprāyaḥ / puruṣanirdeśaśvāgnau puruṣeṇa vimānaṃ puruṣābhyāsāpacayau samāsanirhārayoḥ udāharaṇamiti / ayamarthaḥ--sarvato dvipramāṇāccatuṣpuruṣāccaturaśrādekaṃ puruṣamapanīya tripuruṣaṃ samacaturaśraṃ kartumicchan taccaturaśraṃ puruṣapramāṇayā rajjvā madhye paricchidya dvidhā kṛtvā tadarghasyaikāṃ pārśvamānīmaparāṃ pārśvamānīṃ pratyakṣṇayopagamayitvā tayoryatra saṃpātaḥ tatrāvasthitāṃ pārśvamānīṃ chicvāvaśiṣṭaṃ nirasya śiṣṭayā pārśvamānyā samacaturaśre kṛte taccaturaśraṃ tripuruṣacaturaśraṃ bhavati / tathā sarvataśvatuṣpuruṣāccaturaśrāccaturaḥ puruṣānapanīya dvādaśapuruṣaṃ samacaturaśraṃ kartumicchaddvipuruṣapramāṇayā tiryaṅbhānyā samacaturaśraṃ vibhajyārdhasyaikāṃ pārśvamānīmanyāṃ prati gamayitvā tayoḥsannipāte'vasthitāṃ pārśvamānīmavacchidya chedaṃ nirasya śiṣṭayā pārśvamānyā caturaśre kṛte tat kṣetraṃ dvādaśapuruṣasamacaturaśraṃ bhavati / chinnaśiṣṭā pārśvamānī tatkaraṇī bhavatītyarthaḥ / evaṃ pramāṇakṣetre tṛtīyadvikaraṇīmapanīya tṛtīyakaraṇī bhavati / evameva sarvatra catuṣkaraṇīcaturthakaraṇīprabhṛtayaḥ karaṇyo'vagantavyāḥ / taduktaṃ "dīrghasyākṣmayārajjurityanena / asyopayogo droṇādiṣu, sundararājīyā vyākhyā

tadevodāharati----

upasaṃhṛtā taduktam

akṣṇayopasaṃhṛtā-ekībhūtā rajjuḥsā catuṣkaraṇī dvipuruṣāpacchinnā pārśvamānī apacchinnā pañcatilonāṣṭaśatadvayāṅgulā / itarā--puruṣamātrī tiryaṅbhānī ca yatpṛthagbhūte kurutastadubhayaṃ karati karṇarajjutvāt / tatra tiryaṅbhānī spaṣṭameva hi puruṣamātraṃ karoti / pāriśeṣyātpārśvamānī trīn puruṣān karotīti jñātuṃ śakyate / taduktaṃ "dīrghasyākṣṇayārajjuḥ' ityādinā /

kapardibhāṣyam

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: