Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 381

[English text for this chapter is available]

agniruvāca |
gītāsāraṃ pravakṣyāmi sarvagītottamottamaṃ |
kṛṣṇo'rjunāya yamāha purā vai bhuktimuktidaṃ || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
gatāsuragatāsurvā na śocyo dehavānajaḥ |
ātmā'jaro'maro'bhedyastasmācchokādikaṃ tyajet || 2 ||
[Analyze grammar]

dhyāyato viṣayān puṃsaḥ saṅgasteṣūpajāyate |
saṅgāt kāmastataḥ krodhaḥ krodhātsammoha eva ca || 3 ||
[Analyze grammar]

sammohāt smṛtivibhraṃśo buddhināśāt praṇaśyati |
duḥsaṅgahāniḥ satsaṅgānmokṣakāmī ca kāmanut || 4 ||
[Analyze grammar]

kāmatyāgādātmaniṣṭhaḥ sthiraprajñastadocyate |
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī || 5 ||
[Analyze grammar]

yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ |
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate || 6 ||
[Analyze grammar]

naiva tasya kṛte nārtho nākṛte neha kaścana |
tattvavittu mahāvāho guṇakarmavibhāgayoḥ || 7 ||
[Analyze grammar]

guṇā guṇeṣu varttante iti matvā na sajjate |
sarvaṃ jñānaplavenaiva vṛjinaṃ santariṣyati || 8 ||
[Analyze grammar]

jñānāgniḥ sarvakarmāṇi bhasmasāt kurute'rjuna |
brahmaṇyādhāya karmāṇi saṅgantyaktvā karoti yaḥ || 9 ||
[Analyze grammar]

lipyate na sa pāpena padmapatramivāmbhasā |
sarvabhūteṣu cātmānāṃ sarvabhūtāni cātmani || 11 ||
[Analyze grammar]

īkṣate yogayuktātmā sarvatra samadarśanaḥ |
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo'bhijāyate || 11 ||
[Analyze grammar]

na hi kalyāṇakṛtaṃ kaściddurgatiṃ tāta gacchati |
devī hyeṣā guṇamayī mama māyā duratyayā || 12 ||
[Analyze grammar]

māmeva ye prapadyante māyāmetāntaranti te |
ārtto jijñāsurarthārthī jñānī ca bharatarṣabha || 13 ||
[Analyze grammar]

caturvidhā bhajante māṃ jñānī caikatvamāsthitaḥ |
akṣaraṃ brahma paramaṃ svabhāvo'dhyātmamucyate || 14 ||
[Analyze grammar]

bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ |
adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivataṃ || 15 ||
[Analyze grammar]

adhiyajñohamevātra dehe dehabhṛtāṃ vara |
antakāle smaranmāñca madbhāvaṃ yātyasaṃśayaḥ || 16 ||
[Analyze grammar]

yaṃ yaṃ bhāvaṃ smārannante tyajeddehantamāpnuyāt |
prāṇaṃ nyasya bhruvormadhye ante prāpnoti matparam || 17 ||
[Analyze grammar]

omityekākṣaraṃ brahma vadan dehaṃ tyajantathā |
brahmādistambhaparyantāḥ sarve mama vibhūtayaḥ || 18 ||
[Analyze grammar]

śrīmantaścorjitāḥ sarve mamāṃśāḥ prāṇinaḥ smṛtāḥ |
ahameko viśvarupa iti jñātvā vimucyate || 19 ||
[Analyze grammar]

kṣetraṃ śarīraṃ yo vetti kṣetrajñaḥ sa prakīrttiḥ |
kṣetrakṣaetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama || 21 ||
[Analyze grammar]

mahābhūtānyahaṅgāro buddhiravyaktameva ca |
indriyāṇi daśaukañca pañca cendriyagocarāḥ || 21 ||
[Analyze grammar]

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ |
etatkṣetraṃ samāsena savikāramudāhṛtam || 22 ||
[Analyze grammar]

amānitvamadambhitvamahisā kṣāntirārjavaṃ |
ācāryopāsanaṃ śaucaṃ sthauryyamātmavinigrahaḥ || 23 ||
[Analyze grammar]

indriyārtheṣu vairāgyamanahaṅkāra eva ca |
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanaṃ || 24 ||
[Analyze grammar]

āsaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu |
nityañca samacittattvamiṣṭāniṣṭopapattiṣu || 25 ||
[Analyze grammar]

mayi cānanyayogena bhaktiravyabhicāriṇī |
viviktadeśasevitvamaratirjanasaṃsadi || 26 ||
[Analyze grammar]

adhyātmajñānaniṣṭhatvantattvajñānānudarśanaṃ |
otajjñānamiti proktamajñānaṃ yadato'nyathā || 27 ||
[Analyze grammar]

jñeyaṃ yattat pravakṣyāmi yaṃ jñātvā'mṛtamaśnute |
anādi paramaṃ brahma sattvaṃ nāma taducyate || 28 ||
[Analyze grammar]

sarvataḥ pāṇipādāntaṃ sarvato'kṣiśiromukham |
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati || 29 ||
[Analyze grammar]

sarvendriyaguṇābhāsaṃ sarvendiyavivarjitam |
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca || 31 ||
[Analyze grammar]

bahirantaśca bhūtānāmacarañcarameva ca |
sūkṣamatvāttadavijñeyaṃ dūrasthañcāntike'pi yat || 31 ||
[Analyze grammar]

avibhaktañca bhūteṣu vibhaktamiva ca sthitam |
bhūtabhartṛ ca vijñeyaṃ grasiṣṇu prabhaviṣṇu ca || 32 ||
[Analyze grammar]

jyotiṣāmapi tajjayotistamasaḥ paramucyate |
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya ghiṣṭhitaṃ || 33 ||
[Analyze grammar]

dhyānenātmani paśyanti kecidātmānamātmanā |
anye sāṅkhyena yogena karmayogena cāpare || 34 ||
[Analyze grammar]

anye tvevamajānanto śrutvānyebhya upāsate |
tepi cāśu tarantyeva mṛtyuṃ śrutiparāyaṇāḥ || 35 ||
[Analyze grammar]

sattvātsañjāyate jñānaṃ rajaso lobha eva ca |
pramādamohau tamaso bhavato jñānameva ca || 36 ||
[Analyze grammar]

guṇā vartanta ityeva yo'vatiṣṭhati neṅgate |
mānāvamānamitrāritulyastyāgī sa nirguṇaḥ || 37 ||
[Analyze grammar]

ūrdhvamūlamadhaḥ śākhamaścatthaṃ prāhuravyayaṃ |
chandāṃsi yasya parṇāni yastaṃ veda sa vedavit || 38 ||
[Analyze grammar]

dvau bhūtasargau loke'smin daiva āsura eva ca |
ahiṃsādiḥ kṣamā caiva daivīsampattito nṛṇāṃ || 39 ||
[Analyze grammar]

na śaucaṃ nāpi vācāro hyāsurīsampadodbhavaḥ |
narakatvāt krodhakobhakāmastasmāttrayaṃ tyajet || 41 ||
[Analyze grammar]

yajñastapastathā dānaṃ sattvādyaistrividhaṃ smṛtam |
āyuḥ sattvaṃ balārogyasukhāyānnantu sāttvikaṃ || 41 ||
[Analyze grammar]

duḥkhaśokāmayāyānnaṃ tīkṣṇarūkṣantu rājasaṃ |
amedhyocchiṣṭapūtyannaṃ tāmasaṃ nīrasādikaṃ || 42 ||
[Analyze grammar]

yaṣṭavyo vidhinā yajño niṣkāmāya sa sāttvikaḥ |
yajñaḥ phalāya dambhātmī rājasastāmasaḥ kratuḥ || 43 ||
[Analyze grammar]

śraddhāmantrādividhyuktaṃ tapaḥ śārīramucyate |
devādipūjā'hiṃsādi vāṅmayaṃ tapa ucyate || 44 ||
[Analyze grammar]

anuddhegakaraṃ vākyaṃ satyaṃ svādhyāyasajjapaḥ |
mānasaṃ cittasaṃśuddhermaunamātmavinigrahaḥ || 45 ||
[Analyze grammar]

sāttvikañca tapo'kāmaṃ phlādyarthantu rājasaṃ |
tāmasaṃ parapīḍa़ाyai sāttvikaṃ dānamucyate || 46 ||
[Analyze grammar]

deśādau caiva dātavyamupakārāya rājasaṃ |
adeśādāvavajñātaṃ tāmasaṃ dānamīritaṃ || 47 ||
[Analyze grammar]

oṃtatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ |
yajñadānādikaṃ karmma bhuktimuktipradaṃ nṛṇaṃ || 48 ||
[Analyze grammar]

aniṣṭamiṣṭaṃ miśañca triviṃdhaṃ karmaṇaḥ phalaṃ |
bhavatyatyāgināṃ pretya na tu sannyāsināṃ kkacit || 49 ||
[Analyze grammar]

tāmasaḥ karmasaṃyogāt mohātkleśabhayādikāt |
rājasaḥ sāttviko'kāmāt pañcaite karmahetavaḥ || 51 ||
[Analyze grammar]

adhiṣṭhānaṃ tathā karttā karaṇañca pṛthagvidham |
trividhāśca pṛthak ceṣṭā daivañcaivātra pañcamaṃ || 51 ||
[Analyze grammar]

ekaṃ jñānaṃ sāttvikaṃ syāt pṛthag jñāntu rājasaṃ |
atattvārthantāmasaṃ syāt karmākāmāya sāttvikaṃ || 52 ||
[Analyze grammar]

kāmāya rājasaṃ karma mohāt karma tu tāmasaṃ |
siddhyasiddhyoḥ samaḥ karttā sāttviko rājaso'tyapi || 53 ||
[Analyze grammar]

śaṭho'lasastāmasaḥ syāt kāryyādidhīśca sāttvikī |
kāryyārthaṃ sā rājasī syādviparītā tu tāmasī || 54 ||
[Analyze grammar]

manodhṛtiḥ sāttvikī syāt prītikāmeti rājasī |
tāmasī tu praśokādau sukhaṃ sattvāttadantagaṃ || 55 ||
[Analyze grammar]

sukhaṃ tadrājasañcāgre ante duḥkhantu tāmasaṃ |
ataḥ pravṛttirbhūtānāṃ yena sarvamidantataṃ || 56 ||
[Analyze grammar]

svakarmaṇā tamabhyarcya viṣṇuṃ siddhiñca vindati |
karmaṇā manasā vācā sarvāvasthāsu sarvadā || 57 ||
[Analyze grammar]

brahmādistambhaparyantaṃ jagadviṣṇuñca vetti yaḥ |
siddhimāpnoti bhagavadbhakto bhāgavato dhruvaṃ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 381

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: