Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 379

[English text for this chapter is available]

agniruvāca |
yajñaiśca devānāpnoti vairājaṃ tapasā padaṃ |
brahmaṇaḥ karmasannayāsādvairāgyāt prakṛtau layaṃ || 1 ||
[Analyze grammar]

jñānāt pnāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtā |
prītitāpaviṣādādervinivṛttirviraktatā || 2 ||
[Analyze grammar]

sannyāsaḥ karmaṇāntyāgaḥ kṛtānāmakṛtaiḥ saha |
avyaktādau viśeṣānte vikāro'sminnivirttate || 3 ||
[Analyze grammar]

cetanācetanānyatvajñānena jñānamucyate |
paramātmā ca sarveṣāmādhāraḥ parameśvaraḥ || 4 ||
[Analyze grammar]

viṣṇunāmnā ca deveṣu vedānteṣu ca gīyate |
yajñeśvaro yajñapumān pravṛtterijyate hyasau || 5 ||
[Analyze grammar]

nivṛttairjñānayogena jñānamūrttiḥ sa cekṣyate |
hrasvadīrghaplutādyantu vacastatpuruṣottamaḥ || 6 ||
[Analyze grammar]

tatprāptiheturjñānañca karma coktaṃ mahāmune |
āgamoktaṃ vivekācca dvidhā jñānaṃ tathocyate || 7 ||
[Analyze grammar]

śabdabrahmāgamamayaṃ paraṃ brahma satparam |
dve brahmaṇī veditavye brahmaśabdaparañca yat || 8 ||
[Analyze grammar]

vedādividyā hyaparamakṣaraṃ brahma satparam |
tadetadbhagavadvācyamupacāre'rcane'nyataḥ || 9 ||
[Analyze grammar]

sammarteti tathā bharttā bhkāro'rthadvayānvitaḥ |
netā gamayitā sraṣṭā gakāro'yaṃ mahāmune || 10 ||
[Analyze grammar]

aiśvaryyasya samagrasya vīryyasya yaśasaḥ śraiyaḥ |
jñānavairāgyayoścaiva ṣaṇṇaṃ bhaga itīṅganā || 11 ||
[Analyze grammar]

vasanti viṣṇau bhūtāni sa ca dhātustridhātmakaḥ |
evaṃ harau hi bhagavān śabdo'nyatropacārataḥ || 12 ||
[Analyze grammar]

utpattiṃ pralayañcaiva bhūtānāmagatiṃ gatiṃ |
vetti vidyāmavidyāñca sa vācyo bhagavāniti || 13 ||
[Analyze grammar]

jñānaśaktiḥ paraiśvaryyaṃ vīryyaṃ tejāṃsyaśeṣataḥ |
bhagavacchabdavācyāni vinā heyairguṇādibhiḥ || 14 ||
[Analyze grammar]

khāṇḍikyajanakāyāha yogaṃ keśidhvajaḥ purā |
anātmanyātmabuddhiryā ātmasvamiti yā matiḥ || 15 ||
[Analyze grammar]

avidyābhavasambhūtirvījametaddvidhā sthitam |
pañcabhūtātmake dehe dehī mohatamāśritaḥ || 16 ||
[Analyze grammar]

ahametaditītyuccaiḥ kurute kumatirmatiṃ |
itthañca putrapautreṣu taddehotpātiteṣu ca || 17 ||
[Analyze grammar]

karoti paṇḍitaḥ sāmyamanātmani kalevare |
sarvadehopakārāya kurute karmma mānavaḥ || 18 ||
[Analyze grammar]

dehaścānyo yadā puṃsastadā bandhāya tatparaṃ |
nirvāṇamatha evāyamātmā jñānamayo'malaḥ || 19 ||
[Analyze grammar]

duḥkhajñānamayo'dharmaḥ prakṛteḥ sa tu nātmanaḥ |
jalasya nāgninā saṅgaḥ sthālīsaṅgattathāpi hi || 20 ||
[Analyze grammar]

śabdāste kādikā dharmāstat kṛtā vai mahāmune |
tathātmā prakṛtau saṅgādahaṃmānādibhūṣitaḥ || 21 ||
[Analyze grammar]

bhajate prākṛtāndharmān anyastebhyo hi so'vyayaḥ |
bandhāya viṣayāsaṅgaṃ mano nirviṣayaṃ dhiye || 22 ||
[Analyze grammar]

viṣayāttatsamākṛṣya brahmabhūtaṃ hariṃ smaret |
ātmabhāvaṃ nayatyenaṃ tadbrahmadhyāyinaṃ mune || 23 ||
[Analyze grammar]

vicāryya svātmanaḥ śaktyā lauhamākarṣako yathā |
ātbhaprayatnasāpejñā viśiṣṭā yā manogatiḥ || 24 ||
[Analyze grammar]

tasyā brahmaṇi saṃyogo yoga ityabhidhīyate |
viniṣpandaḥ samādhisthaḥ paraṃ brahmādhigacchati || 25 ||
[Analyze grammar]

yamaiḥ sanniyamaiḥ sthityā pratyāhṛtyā marujjayaiḥ |
prāṇāyāmena pavanaiḥ pratyāhāreṇa cendriyaiḥ || 26 ||
[Analyze grammar]

vaśīkṛtaistataḥ kuryyāt sthitaṃ cetaḥ śubhāśraye |
āśrayaścetaso brahma mūrttañcāmūrtakaṃ dvidhā || 27 ||
[Analyze grammar]

hiraṇyagarbhādiṣu ca jñānakarmātmikā dvidhā |
trividhā bhāvanā proktā viśvaṃ brahma upāsyate || 28 ||
[Analyze grammar]

hiraṇyagarbhādiṣu ca jñānakarmātmikā dvidhā |
trividhā bhāvanā proktā viśvaṃ brahma upāsyate || 29 ||
[Analyze grammar]

pratyastamitabhedaṃ yat sattāmātramagocaraṃ |
vacasāmātmasaṃvedyaṃ tajjñānaṃ brahma saṃjñitam || 30 ||
[Analyze grammar]

tacca viṣṇoḥ paraṃ rupamarupasyājamakṣaraṃ |
aśakyaṃ prathamaṃ dhyātumato mūrttādi citanyet || 31 ||
[Analyze grammar]

sadbhāvabhāvamāpannastato'sau paramātmanā |
bhavatyabhedī bhedaśca tasyājñānakṛto bhavet || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 379

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: