Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 370

[English text for this chapter is available]

agniruvāca |
ātyantikaṃ layaṃ vakṣye jñānādātyantiko layaḥ |
ādhyātmikādisantāpaṃ jñātvā svasya virāgataḥ || 1 ||
[Analyze grammar]

ādhyātmikastu santāpaḥ śārīro mānaso dvidhā |
śārīro bahubhirbhedaistāpo'sau śrūyatāṃ dvija || 2 ||
[Analyze grammar]

tyaktvā jīvo bhogadehaṃ garbhamāpnoti karmabhiḥ |
ātivāhikasaṃjñastu deho bhavati vai dvija || 3 ||
[Analyze grammar]

kevalaṃ sa manuṣyāṇāṃ mṛtyukāla upasthite |
yāmyaiḥ puṃbhirmanuṣyāṇāṃ taccharīraṃ dvijottamāḥ || 4 ||
[Analyze grammar]

nīyate yāmyamārgeṇa nānyeṣāṃ prāṇināṃ mune |
tataḥ svaryyāti narakaṃ sa bhramedghaṭayantravat || 5 ||
[Analyze grammar]

karmabhūmiriyaṃ brahman phalabhūmirasau smṛtā |
yamo yonīśca narakaṃ nirūpayati karmaṇā || 6 ||
[Analyze grammar]

pūraṇīyāśca tenaiva yamañcaivānupaśyatāṃ |
vāyubhūtāḥ prāṇinaśca garbhante prāpnuvanti hi || 7 ||
[Analyze grammar]

yamadūtairmanuṣyastu nīyate tañca paśyati |
dharmmī ca pūjyate tena pāpiṣṭhastāḍyate gṛhe || 8 ||
[Analyze grammar]

śubhāśubhaṃ karmma tasya citragupto nirūpayet |
bāndhavānāmaśauce tu dehe khalvātivāhike || 9 ||
[Analyze grammar]

tiṣṭhannayati dharmmajña dattapiṇḍāśanantataḥ |
tantyaktvā pretadehantu prāpyānyaṃ pretalokataḥ || 10 ||
[Analyze grammar]

vaset kṣudhā tṛṣā yukta āmaśrāddhānnabhuṅnaraḥ |
ātivāhikadehāttu pretapiṇḍairvinā || 11 ||
[Analyze grammar]

na hi mokṣamavāpnoti piṇḍāṃstatraiva so'śrute |
kṛte sapiṇḍīkaraṇe naraḥ saṃvatsarātparaṃ || 12 ||
[Analyze grammar]

pretadehaṃ samutsṛjya bhogadehaṃ prapadyate |
bhogadehāvubhau proktāvaśubhaśubhasaṃjñitau || 13 ||
[Analyze grammar]

bhuktvā tu bhogadehena karmmabandhānnipātyate |
taṃ dehaṃ paratastasmādbhakṣayanti niśācarāḥ || 14 ||
[Analyze grammar]

pāpe tiṣṭhati cet svargaṃ tena bhuktaṃ tadā dvija |
tadā dvitāyaṃ gṛhṇāti bhogadehantu pāpināṃ || 15 ||
[Analyze grammar]

bhuktvā pāpantu vai paścādyena bhuktaṃ tripiṣṭapaṃ |
śucīnāṃ śrīmatāṃ gehe svargabhraṣṭo'bhijāyate || 16 ||
[Analyze grammar]

puṇye tiṣṭhati cetpāpantena bhuktaṃ tadā bhavet |
tasmin smbhakṣite dehe śubhaṃ gṛhṇāti vigraham || 17 ||
[Analyze grammar]

karmmaṇyalpāvaśeṣe tu narakādapi mucyate |
muktastu narakādyāti tiryyagyoniṃ na saṃśayaḥ || 18 ||
[Analyze grammar]

jīvaḥ praviṣṭo garbhantu kalale'pyatra tiṣṭhati || 2 ||
[Analyze grammar]

ghanībhūtaṃ dvitīye tu tṛtīye'vayavāstataḥ || 19 ||
[Analyze grammar]

caturthe'sthīni tvaṅmāṃsampañcame romasambhavaḥ |
ṣaṣṭhe ceto'tha jīvasya duḥkhaṃ vindati saptame || 20 ||
[Analyze grammar]

jarāyuveṣṭite dehe mūdrdhni baddhāñjalistathā |
madhye klīvastu vāse strī dakṣiṇe puruṣasthitiḥ || 21 ||
[Analyze grammar]

tiṣṭhatyudarabhāgo tu pṛṣṭhasyābimukhastathā |
yasyāṃ tiṣṭhatyasau yonau tāṃ sa vetti na saṃśayaḥ || 22 ||
[Analyze grammar]

sarvañca vetti vṛttāntamārabhya narajanmanaḥ |
andhkārañca mahatīṃ pīḍa़ाṃ nindati mānavaḥ || 23 ||
[Analyze grammar]

māturāhārapītantu saptame māsyupāśnute |
aṣṭame navame māsi bhṛśamudvijate tathā || 24 ||
[Analyze grammar]

vyavāye pīḍaḍāmāpnoti māturvyāyāmake tathā |
vyādhiśca vyādhitāyāṃ syānmuhūrttaṃ śatavarṣavat || 25 ||
[Analyze grammar]

santapyate karmabhistu kurute'tha manorathān |
garbhādvinirgato brahman mokṣajñānaṃ kariṣyati || 26 ||
[Analyze grammar]

sūtivātairadhobhūto niḥsared yoniyantrataḥ |
pīḍyamāno māsamātraṃ karasparśena duḥkhitaḥ || 27 ||
[Analyze grammar]

khaśabdāt kṣudraśrotāṃsi dehe śrotraṃ viviktatā |
śvāsocchāsau gatirvāyorvakrasaṃsparśanaṃ tathā3 || 28 ||
[Analyze grammar]

agnerūpaṃ darśanaṃ syādūṣmā paṅktiśca pittakaṃ |
medhā varṇaṃ balaṃ chāyā tejaḥ śauryyaṃ śarīrake || 29 ||
[Analyze grammar]

jalātsvedaśca rasandehe vai saṃprajāyate |
kledo vasā rasā raktaṃ śukramūtrakaphādikaṃ || 30 ||
[Analyze grammar]

bhūmerghrāṇaṃ keśanakhaṃ gauravaṃ sthirato'sthitaḥ |
mātṛjāniḥ mṛdūnyatra tvaṅmāṃsahṛdayāni ca || 31 ||
[Analyze grammar]

nābhirmajjā4 śakṛnmedaḥ kledānyāmāśayāni ca |
pitṛjāni śirāsnāyuśukrañcaivātmajāni tu || 32 ||
[Analyze grammar]

kāmakrodhau bhayaṃ harpo dharmdhādharmmātmatā tathā |
ākṛtiḥ svaravarṇau tu mehanādyaṃ tathā ca yat || 33 ||
[Analyze grammar]

tāmasāni tathā'jñānaṃ pramādālasyatṛṭkṣudhāḥ |
mohamātsaryyavaiguṇyaśokāyāsabhayāni ca || 34 ||
[Analyze grammar]

kāmakrodhau tathā śauryyaṃ yajñepsā bahubhāṣitā |
ahaṅkāraḥ parāvajñā rājasāni mahāmune || 35 ||
[Analyze grammar]

dharmepsā mokṣakāmitvaṃ parā bhaktiśca keśave |
dākṣiṇyaṃ vyavasāyitvaṃ sātvikāni vinirdiśet || 36 ||
[Analyze grammar]

capalaḥ krodhano bhīrurbahubhāṣī kalipriyaḥ |
svapne gaganagaścaiva bahuvāto naro bhavet || 37 ||
[Analyze grammar]

akālapalitaḥ krodhī mahāprājño raṇapriyaḥ |
svapne ca dīptimatprekṣī bahupitto naro bhavet || 38 ||
[Analyze grammar]

sthiramitraḥ sthirotsāhaḥ sthirāṅgo draviṇānvitaḥ |
svapne jalasitālokī bahuśleṣmā naro bhavet || 39 ||
[Analyze grammar]

rasastu prāṇināṃ dehe jīvanaṃ rudhiraṃ tathā |
lepanañca tathā māṃsamehasnehakarantu tat || 40 ||
[Analyze grammar]

dhāraṇantva'sthi majjā syātpūraṇaṃ vīryyavardhanaṃ |
śukravīryakaraṃ hyojaḥ prāṇakṛjjīvasaṃsthitiḥ || 41 ||
[Analyze grammar]

ojaḥ śukrāt sārataramāpītaṃ hṛkadayopagaṃ |
ṣaḍaṅgaśakthinī bāhurmūrdhā jaṭharamīritaṃ || 42 ||
[Analyze grammar]

ṣaṭatvacā vāhyato yadvadanyā rudhiradhārikā |
vilāsadhāriṇī cānyā caturthī kuṇḍadhāriṇī || 43 ||
[Analyze grammar]

pañcamī vidradhisthānaṃ ṣaṣṭhī prāṇadharā matā |
kalā saptamī māṃsadharā dvitīyā raktadhāriṇī || 44 ||
[Analyze grammar]

yakṛtplīhāśrayā cānyā medodharā'sthidhāriṇī |
majjāśleṣmapurīṣāṇāṃ dharā pakkāśayasthitā |
ṣaṣṭhī pittadharā śukradharā śukrāśayā'parā || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 370

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: