Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 360

[English text for this chapter is available]

agniruvāca |
svargādināmaliṅgo yo haristaṃ pravadāmi te |
svaḥ svarganākatridivā dyodivau dvetripiṣṭapaṃ || 1 ||
[Analyze grammar]

devā vṛndārakā lekhā rudrādyā gaṇadevatāḥ |
vidyādharo'psaroyakṣarakṣogandharvakinnarāḥ || 2 ||
[Analyze grammar]

piśāco guhyakaḥ siddho bhūto'mī devayonayaḥ |
devadviṣo'surā daityāḥ sugataḥ syāttathāgataḥ || 3 ||
[Analyze grammar]

brahmātmabhūḥ surajyeṣṭho viṣṇurnnārāyaṇo hariḥ |
revatīśo halī rāmaḥ kāmaḥ parañcaśaraḥ smaraḥ || 4 ||
[Analyze grammar]

lakṣmīḥ padmālayā padmā sarvvaḥ sarvveśvaraḥ śivaḥ |
kapardo'sya jaṭājūṭaḥ pināko'jagabandhanuḥ || 5 ||
[Analyze grammar]

pramathāḥ syuḥ pāriṣadā mṛḍa़ाnī caṇḍikā'mbikā |
dvaimāturo gajāsyaśca senānīragnibhūrguhaḥ || 6 ||
[Analyze grammar]

ākhaṇḍalaḥ sunāsīraḥ sutrāmāṇo divaspatiḥ |
pulomajā śacīndrāṇī devī tasya tu vallabhā || 7 ||
[Analyze grammar]

syāt prāsādo vaijayanto jayantaḥ pākaśāsaniḥ |
aiśavate'bhramātahgairāvaṇābhramuvallabhāḥ || 8 ||
[Analyze grammar]

hrādinī vajramastrī syāt kuliśambhiduraṃ paviḥ |
vyomayānaṃ vimāno'strī pīyūṣamamṛtaṃ sudhā || 9 ||
[Analyze grammar]

syāt sudharmmā devasabhā svargaṅgā suradīrghikā |
striyāṃ bahuṣvapsarasaḥ svarvveśyā urvvaśīmukhāḥ || 10 ||
[Analyze grammar]

hāhā hhūsca gandharvvā agnirvagnirdhanañcayaḥ |
jātavedāḥ kṛṣṇavartmā āśrayāśaśca pāvakaḥ || 11 ||
[Analyze grammar]

hiraṇyaretāḥ saptārcciḥ śukraścaivāśuśukṣaṇiḥ |
śucirappittamorvvastu vāḍabo vaḍavānalaḥ || 12 ||
[Analyze grammar]

vahnerdvayorjvālakīlāvarccitiḥ śikhā striyāṃ |
triṣu sphuliṅgo'grikaṇo dharmmarājaḥ paretarāṭ || 13 ||
[Analyze grammar]

kālo'ntako daṇḍadharaḥ śrāddhedevo'tha rākṣasaḥ |
kauṇapāsrapakravyādā yātudhānaśca nairṛtiḥ || 14 ||
[Analyze grammar]

pracetā varūṇaḥ pāśī svasanaḥ sparśano'nilaḥ |
sadāgatirmātariśvā prāṇo marut samīraṇaḥ || 15 ||
[Analyze grammar]

javo raṃhastarasī tu laghukṣipramarandrutam |
satvaraṃ capalaṃ sūrṇamavilambitamāśu ca || 16 ||
[Analyze grammar]

satate'nāratāśrāntasantatāviratāniśaṃ |
nityānavalaratājasramapyathātiśayo bharaḥ || 17 ||
[Analyze grammar]

ativelabhṛśātyarthātimātrodgāḍhanirbharam |
tīvraikāntanitāntāni gāḍhavāḍhadṛḍhāni ca || 18 ||
[Analyze grammar]

guhyakeśo yakṣarājo rājarājo dhanādhipaḥ |
syāt kinnaraḥ kiṃpuruṣasturaṅgavadano mayuḥ || 19 ||
[Analyze grammar]

nidhirnnā śevadhirvyoma tvabhraṃ puṣkaramambaram |
dyodivau cāntarīkṣaṃ khaṃ kāṣṭhāśākakubho diśaḥ || 20 ||
[Analyze grammar]

abhyantarantvantarālañcakravāḍa़ntu maṇḍalaṃ |
taḍitvān vārido meghastanayitnurvalāhakaḥ || 21 ||
[Analyze grammar]

kādambinī medhamālā stanitaṃ garjitaṃ tathā |
śampāśatahnadāhnādinyairāvatyaḥ kṣaṇaprabhāḥ || 22 ||
[Analyze grammar]

taḍitsaudāminī vidyuccañcalā capalā'pi ca |
sphūrjathurvvajraniṣpeṣo vṛṣṭighātastvavagrahaḥ || 23 ||
[Analyze grammar]

dhārā sampāt āśāraḥ śīkaro'mbukaṇāḥ smṛtāḥ |
varṣopalastu karakā meghacchanne'hni durddinaṃ || 24 ||
[Analyze grammar]

antardhā vyavadhā puṃsi tvantarddhiṃrapavāraṇaṃ |
apidhānatirodhānapidhānacchanāni ca || 25 ||
[Analyze grammar]

abjo jaivātṛkaḥ somo glaurmṛgāṅkaḥ kalānidhiḥ |
vidhuḥ kumudavandhuśca vimbo'strī maṇḍalaṃ triṣu || 26 ||
[Analyze grammar]

kalā tu ṣoḍaśo bhāgo bhittaṃ śakalakhaṇḍake |
candrikā kaumudī jyotstrā prasādastu prasannatā || 27 ||
[Analyze grammar]

lakṣṇaṃ lakṣmakaṃ cihnaṃ śobhā kāntidyu tiśchaviḥ |
suṣamā paramā śobhā tuṣārastuhinaṃ himaṃ || 28 ||
[Analyze grammar]

avaśyāyastu nīhāraḥ prāleyaḥ śiśiro himaḥ |
nakṣatramṛkṣaṃ bhantārā tārakāpyuḍu vā striyāṃ || 29 ||
[Analyze grammar]

gururjīva āṅgirasa uśanā bhārgavaḥ kaviḥ |
vidhuntudastamo rāhurllagnaṃ rāśyudayaḥ smṛtaḥ || 30 ||
[Analyze grammar]

saptarṣayo marīcyatrimukhāścitraśikhaṇḍinaḥ |
iridaśvavradhnapūṣadyumaṇirmmihiro raviḥ || 31 ||
[Analyze grammar]

pariveṣastu paridhirupasūryyakamaṇḍale |
kiraṇo'snamayūkhāṃśugabhastighṛṇidhūṣṇayaḥ || 32 ||
[Analyze grammar]

bhānuḥ karo marīciḥ strīpuṃsayordīdhitiḥ striyāṃ |
syuḥ prabhā rugrucistviḍbhābhāśchavidyutidīptayaḥ || 33 ||
[Analyze grammar]

rociḥ śocirubhe klīve prakāśo dyota ātapaḥ |
koṣṇaṃ kavoṣṇaṃ mandoṣṇaṃ kaduṣṇaṃ triṣu tadvati || 34 ||
[Analyze grammar]

tigmaṃ tīkṣṇaṃ kharaṃ tadvaddiṣṭo'nehā ca kālakaḥ |
ghasro dināhanī caidha sāyaṃsandhyā pitṛprasūḥ || 35 ||
[Analyze grammar]

pratyūṣo'harmukhaṃ kalyamuṣaḥpratyūṣasī api |
prāhvāparādvamadhyāhṇāstrisandhyamatha śarvvarī || 36 ||
[Analyze grammar]

yāmī tamī tamisrā ca jyautsnī candrikayānvitā |
āgāmivarttamānāharyuktāyāṃ niśi pakṣiṇī || 37 ||
[Analyze grammar]

arddharātrāniśīthau dvau pradoṣo rajanīmukhaṃ |
sa parvvasandhiḥ pratipatpañcadaśyoryadantaram || 38 ||
[Analyze grammar]

pakṣāntau pañcadaśyau dve paurṇamāsī tu pūrṇimā |
kalāhine sānumatiḥ pūrṇe rākā niśākare || 39 ||
[Analyze grammar]

amāvāsyā tvamāvasyā darśaḥ sūryyendusaṅgamaḥ |
sā dṛṣṭenduḥ sinīvālī sā naṣṭendukalā huhūḥ || 40 ||
[Analyze grammar]

saṃvarttaḥ pralayaḥ kalpaḥ kṣayaḥ kalpānta ityapi |
kaluṣaṃ vṛjinaino |़ghamaṃhoduritaduṣkṛtam || 41 ||
[Analyze grammar]

syāddharmmamastriyāṃ puṇyaśreyasī sukṛtaṃ vṛṣaḥ |
mutprītiḥ pramado harṣaḥ pramodāmodasammadāḥ || 42 ||
[Analyze grammar]

syādānandathurānandaḥ śarmmaśātasukhāni ca |
śvāśreyasaṃ śivaṃ bhadraṃ kalyāṇaṃ maḍgalaṃ śubham || 43 ||
[Analyze grammar]

bhāvukaṃ bhavikaṃ bhavyaṃ kuśalaṃ kṣemamastriyāṃ |
daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvvidhiḥ || 44 ||
[Analyze grammar]

kṣetrajña ātmā puruṣaḥ pradhānaṃ prakṛtiḥ striyāṃ |
daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvvidhiḥ || 45 ||
[Analyze grammar]

cittantu ceto hṛdayaṃ svāntaṃ hṛnmānasammanaḥ |
buddhirmmanīṣā viṣaṇā dhīḥ prajñā śemuṣī matiḥ || 46 ||
[Analyze grammar]

prekṣopalabdhiścitsambitpratipajjñapticetanāḥ |
dhīrdhāraṇāvatī medhā saṅkalpaḥ karmma mānasaṃ || 47 ||
[Analyze grammar]

saṅkhyā vicāraṇā carccā vicikitsā tu saṃśayaḥ |
adhyāhārastarkka ūhaḥ samau nirṇayaniścayau || 48 ||
[Analyze grammar]

mithyādṛṣṭirnāmtikatā bhrāntirmmithyāmatirbhramaḥ |
aṅgīkārābhyupagamapratiśravasamādhayaḥ || 49 ||
[Analyze grammar]

mokṣe dhīrjñānamanyatra vijñānaṃ śilpaśāstrayoḥ |
muktiḥ kaivalyanirvvāṇaśreyoniḥ śreyasāmṛtaṃ || 50 ||
[Analyze grammar]

mokṣo'pavargothājñānamavidyāhammatiḥ striyāṃ |
vimardotthe parimalo gandhe janamanohare || 51 ||
[Analyze grammar]

āmodaḥ so'tinirhārī surabhirghrāṇatarpaṇaḥ |
śuklaśubhraśuciśyetaviśadaśvetapāṇḍarāḥ || 52 ||
[Analyze grammar]

avadātaḥ sito gauro balakṣo dhavalo'rjjunaḥ |
hariṇāḥ pāṇḍuraḥ pāṇḍurīṣatpāṇḍustu dhūsaraḥ || 53 ||
[Analyze grammar]

kṛṣṇe nīlāsitaśyāmakālaśyāmalamecakāḥ |
pīto gauro haridrābhaḥ pālāśo parito harit || 54 ||
[Analyze grammar]

rohito lohito raktaḥ śoṇaḥ kokanadacchaviḥ |
acavyaktarāgastvarumaḥ śvetaraktastu pāṭalaḥ || 55 ||
[Analyze grammar]

śyāvaḥ syātakapiśo dhūmradhūmalau kṛṣṇalohite |
kkaḍa़ाraḥ kapilaḥ piḍgapiśaṅgau kadrupiṅgalau || 56 ||
[Analyze grammar]

citraṃ virmmīrakalmāṣaśavalaitāśca karvvure |
vyāhāra uktirlapitamapabhraṃśo'paśabdakaḥ || 57 ||
[Analyze grammar]

tiṅsuvantavayo vākyaṃ kriyā vā kārakānvitā |
itihāsaḥ purāvṛttaṃ purāṇaṃ pañcalakṣaṇaṃ || 58 ||
[Analyze grammar]

ākhyātikopalabdhārthā prabandhaḥ kalpanā kathā |
samāhāraḥ saṃgrahastu pravahlikā prahelikā || 59 ||
[Analyze grammar]

samasyā tu samāsārthā smṛtistu dharmmasaṃhitā |
ākhyāhve cābhidhānañca vārttā vṛttānta īritaḥ || 60 ||
[Analyze grammar]

hūtirākāraṇāhvānamupanyāsastu vāṅmukhaṃ |
vivādo vyavahāraḥ syāt prativākyottare same || 61 ||
[Analyze grammar]

upodghāta udāhāro hyatha mithyābhisaṃśanam |
abhiśāpo yaśaḥ kīrttiḥ praśnaḥ pṛcchānuyogakaḥ || 62 ||
[Analyze grammar]

āmreḍitaṃ dvistriruktaṃ kutsāninde ca garhaṇe |
syādābhāṣaṇamālāpaḥ pralāpo'narthakaṃ vacaḥ || 63 ||
[Analyze grammar]

anulāpo muhurbhāṣā vilāpaḥ paridevanaṃ |
vipralāpo virodhoktiḥ saṃlāpo bhāpaṇaṃ mithaḥ || 64 ||
[Analyze grammar]

supralāpaḥ suvacanamapalāpastu nihnavaḥ |
uṣatī vāgakalyāṇī saṅgataṃ hṛdayaṅgamaṃ || 65 ||
[Analyze grammar]

atyarthamadhuraṃ sāntvamabaddhaṃ syādanarthakaṃ |
niṣṭhurāślīlaparuṣaṃ grāmyaṃ vai sūnṛtaṃ priye || 66 ||
[Analyze grammar]

satyaṃ tathyamṛtaṃ samyaṅnādanisvānanisvanāḥ |
āravārāvasaṃrāvavirāvā atha marmmaraḥ || 67 ||
[Analyze grammar]

svanite vastraparṇānāṃ bhūṣaṇānāntu śiñjitaṃ |
vīṇāyā nikkaṇaḥ kkāṇaḥ tiraścāṃ vāśitaṃ rutaṃ || 68 ||
[Analyze grammar]

kolāhalaḥ kalakalo gītaṃ gānamime same |
strī pratiśrut pratidhvāne tantrīkaṇṭhānnisādakaḥ || 69 ||
[Analyze grammar]

kākalī tu kale sūkṣme dhvanau tu madhurāsphuṭe |
kalo mandrastu gambhīre tāro'tyuccaistrayastriṣu || 70 ||
[Analyze grammar]

samanvitalayastvekatālo vīṇā tu vallakī |
vipañcī sā tu tantrībhiḥ saptabhiḥ parivādinī || 71 ||
[Analyze grammar]

tataṃ vīṇādikaṃ vādyamānaddhaṃ murajādikaṃ |
vaṃśyādikantu śuṣiraṃ kāṃsyatālādikaṃ ghanaṃ || 72 ||
[Analyze grammar]

caturvvidhamidaṃ vādyaṃ vāditrātādyanāmakaṃ |
mṛdaṅgā murajā bhedāstvaṅkyāliṅgyo'rddhakāstrayaḥ || 73 ||
[Analyze grammar]

syādyaśaḥpaṭaho ḍhakkā bheryyāmānakadundubhiḥ |
ānakaḥ bhedā jharjharīḍiṇḍimādayaḥ || 74 ||
[Analyze grammar]

marddalaḥ paṇavastulyau kriyāmānantu tālakaḥ |
layaḥ sāmyaṃ tāṇḍavantu nāṭyaṃ lāsyañca narttanaṃ || 75 ||
[Analyze grammar]

tauryyatrikaṃ nṛtyagītavādyaṃ nāṭyamidaṃ trayam |
rājā bhaṭṭārako devaḥ sābhiṣekā ca devyapi || 76 ||
[Analyze grammar]

śrṛṅgaravīrakaruṇādbhutahāsyabhayānakāḥ |
vībhatsaraudre ca rasāḥ śrṛṅgāraḥ śucirujjvalaḥ || 77 ||
[Analyze grammar]

utsāhavarddhano vīraḥ kāruṇyaṃ karuṇā ghṛṇā |
kṛpā dayā cānukampā'pyanukrośo'pyatho hasaḥ || 78 ||
[Analyze grammar]

hāso hāsyañca bībhatsaṃ vikṛtaṃ triṣvidaṃ dvayaṃ |
vismayo'dbhutamāścaryyaṃ citramapyatha bhairavaṃ || 79 ||
[Analyze grammar]

dāruṇaṃ bhīṣaṇaṃ bhīṣmaṃ ghoraṃ bhīmaṃ bhayānakaṃ |
bhayaṅkaraṃ pratibhayaṃ raudrastugramamī triṣu || 80 ||
[Analyze grammar]

caturddaśa daratrāsau bhītirbhīḥ sādhvasambhayaṃ |
vikāro mānaso bhāvo'nubhāvo bhāvabodhanaḥ || 81 ||
[Analyze grammar]

garvvo'bhimāno'haṅkāro mānaścittasamunnatiḥ |
anādaraḥ paribhavaḥ paribhāvastiraskriyā || 82 ||
[Analyze grammar]

vrīḍā lajjā trapā hrāḥ syādabhidhyānaṃ dhane spṛhā |
kautūhalaṃ kautukañca kutukañca kutūhalaṃ || 83 ||
[Analyze grammar]

strīṇaṃ vilāsavivvokavibhramā lalitantathā |
helā līletyamī hāvāḥ kriyāḥ śrṛṅgārabhāvajāḥ || 84 ||
[Analyze grammar]

dravakeliparīhāsāḥ kroḍa़ा līlā ca kūrddanaṃ |
syādācchuritakaṃ hāsaḥ sotprāsaḥ samanāksmitaṃ || 85 ||
[Analyze grammar]

adhobhuvanapātālaṃ cchidraṃ śvabhraṃ vapā śuṣiḥ |
garttāvaṭau bhuvi śvabhre tamiśantimiraṃ tamaḥ || 86 ||
[Analyze grammar]

sarpaḥ pṛdākurbhujago dandaśūkoṃ vileśayaḥ |
viṣaṃ kṣveḍaśca garalaṃ nirayo durgatiḥ striyāṃ || 87 ||
[Analyze grammar]

payaḥ kīlālamamṛtamudakaṃ bhuvanaṃ vanaṃ |
bhaṅgastaraṅgu ūrmmirvvā kallolollolakau ca tau || 88 ||
[Analyze grammar]

pṛṣantivindupṛṣatāḥ kūlaṃ rodhaśca tīrakaṃ |
toyotthitaṃ tat pulinaṃ jambālaṃ paṅkakardamau || 89 ||
[Analyze grammar]

jalocchvāsāḥ parīvāhāḥ kūpakāstu vidārakāḥ |
ātarastarapaṇyaṃ syāddroṇī kāṣṭhāmbuvāhinī || 90 ||
[Analyze grammar]

kaluṣaścāvilo'cchastu prasanno'tha gabhīrakaṃ |
agādhaṃ dāsakaivarttau śambūkā jalaśuktayaḥ || 91 ||
[Analyze grammar]

saugandhikantu kahlāraṃ nīlamindīvaraṃ kajaṃ |
syādutpalaṃ kuvalayaṃ site kumudakairave || 92 ||
[Analyze grammar]

śālūkameṣāṃ kandaḥ syāt padmaṃ tāmarasaṅkajaṃ |
nīlotpalaṃ kuvalayaṃ raktaṃ kokanadaṃ smṛtam || 93 ||
[Analyze grammar]

karahāṭaḥ śiphā kandaṃ kiñcalkaḥ keśaro'striyāṃ |
khaniḥ striyāmākaraḥ syāt pādāḥ pratyantaparvvatāḥ || 94 ||
[Analyze grammar]

upatyakādrerāsannā bhūmirūdrdhvamadhityakā |
svargapātālavargādyā uktā nānārkhakān śrṛṇu || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 360

Cover of edition (1987)

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (श्री चिमणा आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अग्निपुराणम्;

Buy now!
Cover of edition (2007)

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीश् झा और डॉ. घनश्याम त्रिपाठी) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अग्निपुराणम् (संस्कृत एवं हिन्दी अनुवाद);

Buy now!
Cover of edition (2023)

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Buy now!
Cover of edition (2006)

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (‎9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

Buy now!
Cover of edition (2013)

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अग्निपुराण (केवल हिन्दी अनुवाद); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Buy now!
Cover of edition (2013)

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗ್ನಿ ಪುರಾಣ; 560 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: